Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate // (1.1) Par.?
imām agṛbhṇan raśanām ṛtasyeti // (2.1) Par.?
aśvābhidhānīm ādatte // (3.1) Par.?
yajuṣkṛtyai // (4.1) Par.?
yajñasya samṛddhyai // (5.1) Par.?
pratūrtaṃ vājinn ādraveti // (6.1) Par.?
aśvam abhidadhāti // (7.1) Par.?
rūpam evāsyaitan mahimānaṃ vyācaṣṭe // (8.1) Par.?
yuñjāthāṃ rāsabhaṃ yuvam iti gardabham // (9.1) Par.?
asaty eva gardabham pratiṣṭhāpayati // (10.1) Par.?
tasmād aśvād gardabho 'sattaraḥ // (11.1) Par.?
yoge yoge tavastaram iti āha // (12.1) Par.?
yoge yoga evainaṃ yuṅkte // (13.1) Par.?
vāje vāje havāmaha iti āha // (14.1) Par.?
annaṃ vai vājaḥ // (15.1) Par.?
annam evāvarunddhe // (16.1) Par.?
sakhāya indram ūtaya iti āha // (17.1) Par.?
indriyam evāvarunddhe // (18.1) Par.?
agnir devebhyo nilāyata // (19.1) Par.?
tam prajāpatir anvavindat // (20.1) Par.?
prājāpatyo 'śvaḥ // (21.1) Par.?
aśvena saṃbharati // (22.1) Par.?
anuvittyai // (23.1) Par.?
pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti // (24.1) Par.?
pāpīyān hy aśvād gardabhaḥ // (25.1) Par.?
aśvam pūrvaṃ nayanti // (26.1) Par.?
pāpavasyasasya vyāvṛttyai // (27.1) Par.?
tasmāc chreyāṃsam pāpīyān paścād anveti // (28.1) Par.?
bahur vai bhavato bhrātṛvyaḥ // (29.1) Par.?
bhavatīva khalu vā eṣa yo 'gnim cinute // (30.1) Par.?
vajry aśvaḥ // (31.1) Par.?
pratūrvann ehy avakrāmann aśastīr iti āha // (32.1) Par.?
vajreṇaiva pāpmānam bhrātṛvyam avakrāmati // (33.1) Par.?
rudrasya gāṇapatyād iti āha // (34.1) Par.?
raudrā vai paśavaḥ // (35.1) Par.?
rudrād eva paśūn niryācyātmane karma kurute // (36.1) Par.?
pūṣṇā sayujā saheti āha // (37.1) Par.?
pūṣā vā adhvanāṃ saṃnetā // (38.1) Par.?
samaṣṭyai // (39.1) Par.?
purīṣāyatano vā eṣa yad agniḥ // (40.1) Par.?
aṅgiraso vā etam agre devatānāṃ samabharan // (41.1) Par.?
pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha // (42.1) Par.?
sāyatanam evainaṃ devatābhiḥ saṃbharati // (43.1) Par.?
agnim purīṣyam aṅgirasvad acchema iti āha // (44.1) Par.?
yena saṃgacchate vājam evāsya vṛṅkte // (45.1) Par.?
prajāpataye pratiprocyāgniḥ saṃbhṛtya iti āhuḥ // (46.1) Par.?
iyaṃ vai prajāpatiḥ // (47.1) Par.?
tasyā etac chrotraṃ yad valmīkaḥ // (48.1) Par.?
agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate // (49.1) Par.?
sākṣād eva prajāpataye pratiprocyāgniṃ saṃbharati // (50.1) Par.?
agnim purīṣyam aṅgirasvad bharāma iti āha // (51.1) Par.?
yena saṃgacchate vājam evāsya vṛṅkte // (52.1) Par.?
anv agnir uṣasām agram akhyad iti āha // (53.1) Par.?
anukhyātyai // (54.1) Par.?
āgatya vājy adhvana ākramya vājin pṛthivīm iti āha // (55.1) Par.?
icchaty evainam pūrvayā vindaty uttarayā // (56.1) Par.?
dvābhyām ākramayati // (57.1) Par.?
pratiṣṭhityai // (58.1) Par.?
anurūpābhyām // (59.1) Par.?
tasmād anurūpāḥ paśavaḥ prajāyante // (60.1) Par.?
dyaus te pṛṣṭham pṛthivī sadhastham iti āha // (61.1) Par.?
ebhyo vā etaṃ lokebhyaḥ prajāpatiḥ samairayat // (62.1) Par.?
rūpam evāsyaitan mahimānaṃ vyācaṣṭe // (63.1) Par.?
vajrī vā eṣa yad aśvaḥ // (64.1) Par.?
dadbhir anyatodadbhyo bhūyāṃ lomabhir ubhayādadbhyaḥ // (65.1) Par.?
yaṃ dviṣyāt tam adhaspadaṃ dhyāyet // (66.1) Par.?
vajreṇaivainaṃ stṛṇute // (67.1) Par.?
Duration=0.09637188911438 secs.