Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpo varuṇasya patnaya āsan // (1) Par.?
tā agnir abhyadhyāyat // (2) Par.?
tāḥ samabhavat // (3) Par.?
tasya retaḥ parāpatat // (4) Par.?
tad iyam abhavat // (5) Par.?
yad dvitīyam parāpatat tad asāv abhavat // (6) Par.?
iyaṃ vai virāḍ asau svarāṭ // (7) Par.?
yad virājāv upadadhātīme evopadhatte // (8) Par.?
yad vā asau retaḥ siñcati tad asyām pratitiṣṭhati // (9) Par.?
tat prajāyate // (10) Par.?
tā oṣadhayo vīrudho bhavanti // (11) Par.?
tā agnir atti // (12) Par.?
ya evaṃ veda praiva jāyate 'nnādo bhavati // (13) Par.?
yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt // (14) Par.?
ime evāsmai samīcī retaḥ siñcataḥ // (15) Par.?
yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām // (16) Par.?
reta evāsya siktam ābhyām ubhayataḥ parigṛhṇāti // (17) Par.?
saṃvatsaraṃ na kaṃcana pratyavarohet // (18) Par.?
na hīme kaṃcana pratyavarohataḥ // (19) Par.?
tad enayor vratam // (20) Par.?
yo vā apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati // (21) Par.?
yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati // (22) Par.?
cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti // (23) Par.?
etad vā agneḥ śiraḥ // (24) Par.?
saśīrṣāṇam evāgniṃ cinute // (25) Par.?
saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda // (26) Par.?
suvargāya vā eṣa lokāya cīyate yad agniḥ // (27) Par.?
tasya yad ayathāpūrvaṃ kriyate 'suvargyam asya tat // (28) Par.?
suvargyo 'gniḥ // (29) Par.?
citim upadhāyābhimṛśet // (30) Par.?
cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān // (31) Par.?
rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti // (32) Par.?
yathāpūrvam evainām upadhatte // (33) Par.?
prāñcam enaṃ cinute // (34) Par.?
suvargyo 'sya bhavati // (35) Par.?
Duration=0.06374192237854 secs.