Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suvargāya vā eṣa lokāya cīyate yad agniḥ // (1) Par.?
vajra ekādaśinī // (2) Par.?
yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt // (3) Par.?
yan na minuyāt svarubhiḥ paśūn vyardhayet // (4) Par.?
ekayūpam minoti // (5) Par.?
nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati // (6) Par.?
vi vā eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati // (7) Par.?
aindriyarcākramaṇam pratīṣṭakām upadadhyāt // (8) Par.?
nendriyeṇa vīryeṇa vyṛdhyate // (9) Par.?
rudro vā eṣa yad agniḥ // (10) Par.?
tasya tisraḥ śaravyāḥ pratīcī tiraścy anūcī // (11) Par.?
tābhyo vā eṣa āvṛścyate yo 'gniṃ cinute // (12) Par.?
agniṃ citvā tisṛdhanvam ayācitam brāhmaṇāya dadyāt // (13) Par.?
tābhya eva namaskaroti // (14) Par.?
atho tābhya evātmānaṃ niṣkrīṇīte // (15) Par.?
yat te rudra puro dhanus tad vāto anuvātu te // (16) Par.?
tasmai te rudra saṃvatsareṇa namaskaromi // (17) Par.?
yat te rudra dakṣiṇā dhanus tad vāto anuvātu te // (18) Par.?
tasmai te rudra parivatsareṇa namaskaromi // (19) Par.?
yat te rudra paścād dhanus tad vāto anuvātu te // (20) Par.?
tasmai te rudredāvatsareṇa namaskaromi // (21) Par.?
yat te rudrottarād dhanus tad vāto anuvātu te // (22) Par.?
tasmai te rudreduvatsareṇa namaskaromi // (23) Par.?
yat te rudropari dhanus tad vāto anuvātu te // (24) Par.?
tasmai te rudra vatsareṇa namaskaromi // (25) Par.?
rudro vā eṣa yad agniḥ // (26) Par.?
sa yathā vyāghraḥ kruddhas tiṣṭhaty evaṃ vā eṣa etarhi // (27) Par.?
saṃcitam etair upatiṣṭhate // (28) Par.?
namaskārair evainaṃ śamayati // (29) Par.?
ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu // (30) Par.?
teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva // (31) Par.?
āpaṃ tvāgne manasā // (32) Par.?
āpaṃ tvāgne tapasā // (33) Par.?
āpaṃ tvāgne dīkṣayā // (34) Par.?
āpaṃ tvāgna upasadbhiḥ // (35) Par.?
āpaṃ tvāgne sutyayā // (36) Par.?
āpaṃ tvāgne dakṣiṇābhiḥ // (37) Par.?
āpaṃ tvāgne 'vabhṛthena // (38) Par.?
āpaṃ tvāgne vaśayā // (39) Par.?
āpaṃ tvāgne svagākāreṇety āha // (40) Par.?
eṣā vā agner āptiḥ // (41) Par.?
tayaivainam āpnoti // (42) Par.?
Duration=0.17846989631653 secs.