Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnyupasthāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 14556
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahar vai devānām āsīd rātry asurāṇām // (1) Par.?
te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ // (2) Par.?
te chandobhir agnim anvārabhanta // (3) Par.?
gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ // (4) Par.?
te devās tamaso 'ndhaso mṛtyo rātryāḥ pāram ataran // (5) Par.?
yac chandobhir agnim upatiṣṭhate // (6) Par.?
tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ // (7) Par.?
tvam agne sūryavarcā iti // (8) Par.?
agnaya evaitām āśiṣam āśāste // (9) Par.?
saṃ mām āyuṣā varcasā sṛjeti // (10) Par.?
ātmana evaitām āśiṣam āśāste // (11) Par.?
saṃ tvam agne sūryasya jyotiṣāgathā iti // (12) Par.?
agnaya evaitām āśiṣam āśāste // (13) Par.?
sam ṛṣīṇāṃ stuteneti // (14) Par.?
chandāṃsi vā ṛṣīṇāṃ stutam // (15) Par.?
chandobhir evainaṃ samardhayati // (16) Par.?
saṃ priyeṇa dhāmneti // (17) Par.?
paśavo vā agneḥ priyaṃ dhāma // (18) Par.?
paśubhir evainaṃ samardhayati // (19) Par.?
sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyeti // (20) Par.?
ātmana evaitām āśiṣam āśāste // (21) Par.?
indhānās tvā śataṃ himā iti // (22) Par.?
etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti // (23) Par.?
tasmai haitad agnyupasthānam uvāca // (24) Par.?
sa hovāca // (25) Par.?
anayopastheya indhānās tvā śataṃ himā iti // (26) Par.?
yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati // (27) Par.?
pāpīyān sapatnas sarvam āyur eti // (28) Par.?
ā jīvitor annam atti // (29) Par.?
āyurdhā agne 'si // (30) Par.?
āyur me dhehīti // (31) Par.?
ātmana evaitām āśiṣam āśāste // (32) Par.?
vayodhā agne 'si // (33) Par.?
vayo me dhehīti // (34) Par.?
ātmana evaitām āśiṣam āśāste // (35) Par.?
tanūpā agne 'si // (36) Par.?
tanvaṃ me pāhīti // (37) Par.?
ātmana evaitām āśiṣam āśāste // (38) Par.?
yan me agna ūnaṃ tanvas tan ma āpṛṇeti // (39) Par.?
yad evāsyonam ātmanas tad āpūrayate // (40) Par.?
agnes samid asi // (41) Par.?
abhiśastyā mā pāhi somasya yamasyeti // (42) Par.?
sarvasmād evainam etāḥ pānti // (43) Par.?
agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti // (44) Par.?
tenaivainaṃ pratitapati pratiśocati pratitityakti pratyarcati pratiharati // (45) Par.?
etaddha vā āruṇir uvāca // (46) Par.?
etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti // (47) Par.?
śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate // (48) Par.?
agne rucāṃ pate // (49) Par.?
namas te ruce // (50) Par.?
mayi rucaṃ dhehīti // (51) Par.?
sarvā eva śucaś śamayitvā rucam ātman dhatte // (52) Par.?
citrāvaso svasti te pāram aśīya // (53) Par.?
arvāgvaso svasti te pāram aśīyeti // (54) Par.?
rātrī vai citrāvasur ahar arvāgvasuḥ // (55) Par.?
ahorātrayor evaiṣā parītiḥ // (56) Par.?
na naktaṃ na divārtim ārchati ya evaṃ veda // (57) Par.?
bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ // (58) Par.?
ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda // (59) Par.?
Duration=0.50477814674377 secs.