Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad ubhau vimucyātithyaṃ gṛhṇīyād yajñaṃ vicchindyāt // (1) Par.?
yad ubhāv avimucya yathānāgatāyātithyaṃ kriyate tādṛg eva tat // (2) Par.?
vimukto 'nyo 'naḍvān bhavaty avimukto 'nyaḥ // (3) Par.?
athātithyaṃ gṛhṇāti yajñasya saṃtatyai // (4) Par.?
patny anvārabhate // (5) Par.?
patnī hi pārīṇahyasyeśe // (6) Par.?
patniyaivānumataṃ nirvapati // (7) Par.?
yad vai patnī yajñasya karoti mithunaṃ tat // (8) Par.?
atho patniyā evaiṣa yajñasyānvārambho 'navachittyai // (9) Par.?
yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate // (10) Par.?
chandāṃsi khalu vai somasya rājño 'nucarāṇi // (11) Par.?
agner ātithyam asi // (12) Par.?
viṣṇave tvety āha // (13) Par.?
gāyatriyā evaitena karoti // (14) Par.?
somasyātithyam asi // (15) Par.?
viṣṇave tvety āha // (16) Par.?
triṣṭubha evaitena karoti // (17) Par.?
atither ātithyam asi // (18) Par.?
viṣṇave tvety āha // (19) Par.?
jagatyā evaitena karoti // (20) Par.?
agnaye tvā rāyaspoṣadāvne // (21) Par.?
viṣṇave tvety āha // (22) Par.?
anuṣṭubha evaitena karoti // (23) Par.?
śyenāya tvā somabhṛte // (24) Par.?
viṣṇave tvety āha // (25) Par.?
gāyatriyā evaitena karoti // (26) Par.?
pañca kṛtvo gṛhṇāti // (27) Par.?
pañcākṣarā paṅktiḥ // (28) Par.?
pāṅkto yajñaḥ // (29) Par.?
yajñam evāvarunddhe // (30) Par.?
brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti // (31) Par.?
yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca // (32) Par.?
śiro vā etad yajñasya yad ātithyam // (33) Par.?
navakapālaḥ puroḍāśo bhavati // (34) Par.?
tasmān navadhā śiro viṣyūtam // (35) Par.?
navakapālaḥ puroḍāśo bhavati // (36) Par.?
te trayas trikapālās trivṛtā stomena saṃmitāḥ // (37) Par.?
tejas trivṛt // (38) Par.?
teja eva yajñasya śīrṣan dadhāti // (39) Par.?
navakapālaḥ puroḍāśo bhavati // (40) Par.?
te trayas trikapālās trivṛtā prāṇena saṃmitāḥ // (41) Par.?
trivṛd vai prāṇaḥ // (42) Par.?
trivṛtam eva prāṇam abhipūrvaṃ yajñasya śīrṣan dadhāti // (43) Par.?
prajāpater vā etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī // (44) Par.?
yad āśvavālaḥ prastaro bhavaty aikṣavī tiraścī // (45) Par.?
prajāpater eva tac cakṣuḥ saṃbharati // (46) Par.?
devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan // (47) Par.?
te devāḥ kārṣmaryam apaśyan // (48) Par.?
karmaṇyo vai karmainena kurvīteti // (49) Par.?
te kārṣmaryamayān paridhīn akurvata // (50) Par.?
tair vai te rakṣāṃsy apāghnata // (51) Par.?
yat kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai // (52) Par.?
saṃsparśayati rakṣasām ananvavacārāya // (53) Par.?
na purastāt paridadhāti // (54) Par.?
ādityo hy evodyan purastād rakṣāṃsy apahanti // (55) Par.?
ūrdhve samidhāv ādadhāti // (56) Par.?
upariṣṭād eva rakṣāṃsy apahanti yajuṣānyāṃ tūṣṇīm anyāṃ mithunatvāya // (57) Par.?
dve ādadhāti // (58) Par.?
dvipād yajamānaḥ pratiṣṭhityai // (59) Par.?
brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti // (60) Par.?
yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate // (61) Par.?
atho khalv āhur agniḥ sarvā devatā iti // (62) Par.?
yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati // (63) Par.?
Duration=0.10921716690063 secs.