Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti / (1.1) Par.?
yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti / (1.2) Par.?
pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti / (1.3) Par.?
ghnanti // (1.4) Par.?
vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti / (2.1) Par.?
deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ / (2.2) Par.?
viṣurūpā yat salakṣmāṇo bhavathety āha viṣurūpā hy ete santaḥ salakṣmāṇa etarhi bhavanti / (2.3) Par.?
devatrā yantam // (2.4) Par.?
avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati / (3.1) Par.?
ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe / (3.2) Par.?
prāṇāpānau vā etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu // (3.3) Par.?
vai devatayā paśavo yat pṛṣadājyasyopahatyāha / (4.1) Par.?
vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti / (4.2) Par.?
anyasyānyasya samavattaṃ samavadyati tasmān nānārūpāḥ paśavaḥ / (4.3) Par.?
yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti / (4.4) Par.?
iḍām upahvayate paśavo vā iḍā paśūn evopahvayate catur upahvayate // (4.5) Par.?
catuṣpādo hi paśavaḥ / (5.1) Par.?
yaṃ kāmayeta / (5.2) Par.?
apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati / (5.3) Par.?
yaṃ kāmayeta / (5.4) Par.?
paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati / (5.5) Par.?
prajāpatir yajñam asṛjata sa ājyam // (5.6) Par.?
purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi / (6.1) Par.?
ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati / (6.2) Par.?
ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti // (6.3) Par.?
Duration=0.081094980239868 secs.