Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, prātaranuvāka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahasram anubrūyāt // (1) Par.?
sarvaṃ vai tad yat sahasram // (2) Par.?
sarvaṃ prātaranuvākaḥ // (3) Par.?
tat sarveṇa sarvam āpnoti ya evaṃ veda // (4) Par.?
tad u ha smāha kauṣītakiḥ // (5) Par.?
prajāpatir vai prātaranuvākaḥ // (6) Par.?
aparimito vai prajāpatiḥ // (7) Par.?
kas taṃ mātum arhed iti // (8) Par.?
eṣā haiva sthitiḥ // (9) Par.?
Lindner 11.8
tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti // (10) Par.?
śiro vai yajñasya yaddhavirdhāne // (11) Par.?
vāk prātaranuvākaḥ // (12) Par.?
vācaiva tacchiraḥ samardhayati // (13) Par.?
udaraṃ vai sadaḥ // (14) Par.?
annam ukthāni // (15) Par.?
udara saceyam u vā annādyam // (16) Par.?
tad yathā ha vā ana evaṃ yajñaḥ pratimayā // (17) Par.?
yathā dhānyam evaṃ prātaranuvākaḥ // (18) Par.?
yathā pātrāṇy evam ukthāni // (19) Par.?
sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante // (20) Par.?
ukthānām anu samaram īśvaro yajamānaṃ bhreṣo 'nvetoḥ // (21) Par.?
tad u vā āhur bahum evānubrūyāt // (22) Par.?
ukthāni tat paribṛṃhati // (23) Par.?
yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti // (24) Par.?
yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya // (25) Par.?
Duration=0.048616886138916 secs.