Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad etad ukthaṃ saptavidham / (1.1) Par.?
śasyate stotriyo 'nurūpo dhāyyā pragāthaḥ sūktaṃ nivit paridhānīyā // (1.2) Par.?
iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit / (2.1) Par.?
tasmād bahvṛcā udite nividam adhīyante / (2.2) Par.?
ādityo hi nivit / (2.3) Par.?
diśaḥ paridhānīyety adhidevatam // (2.4) Par.?
athādhyātmam / (3.1) Par.?
ātmaiva stotriyaḥ prajānurūpaḥ prāṇo dhāyyā manaḥ pragāthaḥ śiraḥ sūktaṃ cakṣur nivic chrotram paridhānīyā // (3.2) Par.?
taddhaitad eke triṣṭubhā paridadhaty anuṣṭubhaike / (4.1) Par.?
triṣṭubhā tv eva paridadhyāt // (4.2) Par.?
taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta / (5.1) Par.?
tad yat samadhatta samadhatteti // (5.2) Par.?
tasmād idānīm puruṣasya śarīrāṇi pratisaṃhitāni / (6.1) Par.?
puruṣo hy etad uktham // (6.2) Par.?
mahān mahyā samadhatteti / (7.1) Par.?
agnir vai mahān iyam eva mahī // (7.2) Par.?
devo devyā samadhatteti / (8.1) Par.?
vāyur vai devo 'ntarikṣaṃ devī // (8.2) Par.?
brahma brāhmaṇyā samadhatteti / (9.1) Par.?
ādityo vai brahma dyaur brāhmaṇī // (9.2) Par.?
tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante / (10.1) Par.?
etad ime lokās triṇavā bhavanti // (10.2) Par.?
tad brahma vai trivṛt / (11.1) Par.?
tad brahmābhivyāhṛtya śaṃsanti / (11.2) Par.?
eṣa u eva stomaḥ so 'nucaraḥ // (11.3) Par.?
yad imam āhur ekastoma ity ayam eva yo 'yam pavate / (12.1) Par.?
eṣo 'dhidevatam / (12.2) Par.?
prāṇo 'dhyātmam / (12.3) Par.?
tasya śarīram anucaraḥ // (12.4) Par.?
tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt // (13.1) Par.?
Duration=0.15794086456299 secs.