Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim abhīti / (1.1) Par.?
vāyum iti / (1.2) Par.?
taṃ vāyum abhipravahati // (1.3) Par.?
sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi / (2.1) Par.?
yad dakṣiṇato vāsīśāno bhūto vāsi / (2.2) Par.?
yat paścād vāsi varuṇo rājā bhūto vāsi / (2.3) Par.?
yad uttarato vāsi somo rājā bhūto vāsi / (2.4) Par.?
yad upariṣṭād avavāsi prajāpatir bhūto 'vavāsi // (2.5) Par.?
vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ // (3.1) Par.?
tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti // (4.1) Par.?
saṃbhūr devo 'si sam aham bhūyāsam / (5.1) Par.?
ābhūtir asy ābhūyāsam / (5.2) Par.?
bhūtir asi bhūyāsam // (5.3) Par.?
yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi / (6.1) Par.?
upa te tā diśāmi // (6.2) Par.?
prāṇāpānau me śrutam me / (7.1) Par.?
tan me tvayi / (7.2) Par.?
tan me mopahṛthā iti vāyum avocat // (7.3) Par.?
taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ / (8.1) Par.?
saha nāv ayaṃ loka iti // (8.2) Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (9.1) Par.?
kiṃ nu te mayīti / (10.1) Par.?
prāṇāpānau me śrutam me / (10.2) Par.?
tan me tvayi / (10.3) Par.?
tan me punar dehīti / (10.4) Par.?
tad asmai vāyuḥ punar dadāti // (10.5) Par.?
tam āha pra mā vaheti / (11.1) Par.?
kim abhīti / (11.2) Par.?
antarikṣalokam iti / (11.3) Par.?
tam antarikṣalokam abhipravahati // (11.4) Par.?
taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ / (12.1) Par.?
saha nāv ayaṃ loka iti // (12.2) Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (13.1) Par.?
kiṃ nu te mayīti / (14.1) Par.?
ayam ma ākāśaḥ / (14.2) Par.?
sa me tvayi / (14.3) Par.?
tan me punar dehīti / (14.4) Par.?
tam asmā ākāśam antarikṣalokaḥ punar dadāti // (14.5) Par.?
tam āha pra mā vaheti // (15.1) Par.?
Duration=0.084471940994263 secs.