Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14379
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya // (1) Par.?
upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam // (2) Par.?
iḍa ehy adita ehi sūnṛta ehīti gām abhyeti // (3) Par.?
kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya // (4) Par.?
somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam // (5) Par.?
antareṇa gārhapatyāhavanīyau māhitraṃ japitvāhavanīyam upatiṣṭhate // (6) Par.?
tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām // (7) Par.?
sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī // (8) Par.?
daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya // (9) Par.?
tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti // (10) Par.?
ātmano 'jātaputraḥ // (11) Par.?
satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate // (12) Par.?
Duration=0.11474299430847 secs.