UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14379
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya // (1)
Par.?
upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam // (2) Par.?
iḍa ehy adita ehi sūnṛta ehīti gām abhyeti // (3)
Par.?
kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya // (4)
Par.?
somānaṃ svaraṇam iti tṛcenottarato 'nvāhāryapacanam // (5)
Par.?
antareṇa gārhapatyāhavanīyau māhitraṃ japitvāhavanīyam upatiṣṭhate // (6)
Par.?
tat savitur vareṇyam kadā cana starīr asi pari te dūlabha iti trir etām // (7)
Par.?
sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī // (8)
Par.?
daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya // (9)
Par.?
tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti // (10)
Par.?
ātmano 'jātaputraḥ // (11)
Par.?
satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate // (12)
Par.?
Duration=0.11474299430847 secs.