Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayastriṃśad uttarāḥ // (1) Par.?
trayastriṃśad vai sarvā devatāḥ // (2) Par.?
tā evaitad udyantum arhanti // (3) Par.?
tābhyo vai tat samunnītam // (4) Par.?
abhirūpā dohanīyā abhiṣṭauti // (5) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (6) Par.?
ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti // (7) Par.?
ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti // (8) Par.?
praitu brahmaṇaspatir iti pravrajatsu pravatīṃ brāhmaṇaspatyām abhirūpām abhiṣṭauti // (9) Par.?
nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti // (10) Par.?
dvābhyāṃ yajet // (11) Par.?
dvandvaṃ vai vīryaṃ savīryatāyai // (12) Par.?
triṣṭubvatībhyāṃ pūrvāhṇe // (13) Par.?
traiṣṭubho hyeṣaḥ // (14) Par.?
trīṃllokānt stabdhvā tiṣṭhati // (15) Par.?
jagadvatībhyām aparāhṇe // (16) Par.?
jāgato hyeṣaḥ // (17) Par.?
etam u ha viśantaṃ jagad anu sarvaṃ viśati // (18) Par.?
viparyasya dāśatayībhyāṃ vaṣaṭkuryād iti haika āhuḥ // (19) Par.?
yathāmnātam iti tveva sthitam // (20) Par.?
athottarā abhirūpā abhiṣṭauti // (21) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (22) Par.?
havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt // (23) Par.?
punar haviṣam evainaṃ tad ayātayāmānaṃ karoti // (24) Par.?
sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti // (25) Par.?
paśubhya eva tad āśiṣaṃ vadate // (26) Par.?
tathā ha yajamānātpaśavo 'nutkrāmukā bhavanti // (27) Par.?
atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne // (28) Par.?
tad aśvinau devā upāhvayanta // (29) Par.?
etasmin kāle āgnīdhrīye pravṛñjyuḥ // (30) Par.?
tad yathaivāda upasatsu // (31) Par.?
evam evāpyatra stutyāyām // (32) Par.?
anavānam evopacāraḥ // (33) Par.?
tad yadā karmāpavṛjyeta // (34) Par.?
atha paśukarma tāyate // (35) Par.?
sa eṣa mahāvīro madhyaṃdinotsargaḥ // (36) Par.?
tad yad etena madhyaṃdine pracaranti // (37) Par.?
asau vai mahāvīro yo 'sau tapati // (38) Par.?
etam eva tat prīṇāti // (39) Par.?
etasyaiva tad rūpaṃ kriyate // (40) Par.?
Duration=0.063447952270508 secs.