Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvādaśasu vikrāmeṣv agnim ādadhīta / (1.1) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (1.2) Par.?
saṃvatsarād evainam avarudhyādhatte / (1.3) Par.?
yad dvādaśasu vikrāmeṣv ādadhīta / (1.4) Par.?
parimitam avarundhīta / (1.5) Par.?
cakṣurnimita ādadhīta / (1.6) Par.?
iyad dvādaśa vikrāmā3 iti / (1.7) Par.?
parimitaṃ caivāparimitaṃ cāvarunddhe / (1.8) Par.?
anṛtaṃ vai vācā vadati / (1.9) Par.?
anṛtaṃ manasā dhyāyati // (1.10) Par.?
cakṣur vai satyam / (2.1) Par.?
adrā3g ity āha / (2.2) Par.?
adarśam iti / (2.3) Par.?
tat satyam / (2.4) Par.?
yaś cakṣurnimite 'gnim ādhatte / (2.5) Par.?
satya evainam ādhatte / (2.6) Par.?
tasmād āhitāgnir nānṛtaṃ vadet / (2.7) Par.?
nāsya brāhmaṇo 'nāśvān gṛhe vaset / (2.8) Par.?
satye hy asyāgnir āhitaḥ / (2.9) Par.?
āgneyī vai rātriḥ // (2.10) Par.?
āgneyāḥ paśavaḥ / (3.1) Par.?
aindram ahaḥ / (3.2) Par.?
naktaṃ gārhapatyam ādadhāti / (3.3) Par.?
paśūn evāvarunddhe / (3.4) Par.?
divāhavanīyam / (3.5) Par.?
indriyam evāvarunddhe / (3.6) Par.?
ardhodite sūrya āhavanīyam ādadhāti / (3.7) Par.?
etasmin vai loke prajāpatiḥ prajā asṛjata / (3.8) Par.?
prajā eva tad yajamānaḥ sṛjate / (3.9) Par.?
atho bhūtaṃ caiva bhaviṣyac cāvarunddhe // (3.10) Par.?
iḍā vai mānavī yajñānukāśiny āsīt / (4.1) Par.?
sāśṛṇot / (4.2) Par.?
asurā agnim ādadhata iti / (4.3) Par.?
tad agacchat / (4.4) Par.?
ta āhavanīyam agra ādadhata / (4.5) Par.?
atha gārhapatyam / (4.6) Par.?
athānvāhāryapacanam / (4.7) Par.?
sābravīt / (4.8) Par.?
pratīcy eṣāṃ śrīr agāt / (4.9) Par.?
bhadrā bhūtvā parābhaviṣyantīti // (4.10) Par.?
yasyaivam agnir ādhīyate / (5.1) Par.?
pratīcy asya śrīr eti / (5.2) Par.?
bhadro bhūtvā parābhavati / (5.3) Par.?
sāśṛṇot / (5.4) Par.?
devā agnim ādadhata iti / (5.5) Par.?
tad agacchat / (5.6) Par.?
te 'nvāhāryapacanam agra ādadhata / (5.7) Par.?
atha gārhapatyam / (5.8) Par.?
athāhavanīyam / (5.9) Par.?
sābravīt // (5.10) Par.?
prācy eṣāṃ śrīr agāt / (6.1) Par.?
bhadrā bhūtvā suvargaṃ lokam eṣyanti / (6.2) Par.?
prajāṃ tu na vetsyanta iti / (6.3) Par.?
yasyaivam agnir ādhīyate / (6.4) Par.?
prācy asya śrīr eti / (6.5) Par.?
bhadro bhūtvā suvargaṃ lokam eti / (6.6) Par.?
prajāṃ tu na vindate / (6.7) Par.?
sābravīd iḍā manum / (6.8) Par.?
tathā vā ahaṃ tavāgnim ādhāsyāmi / (6.9) Par.?
yathā pra prajayā paśubhir mithunair janiṣyase // (6.10) Par.?
praty asmiṃl loke sthāsyasi / (7.1) Par.?
abhi suvargaṃ lokaṃ jeṣyasīti / (7.2) Par.?
gārhapatyam agra ādadhāt / (7.3) Par.?
gārhapatyaṃ vā anu prajāḥ paśavaḥ prajāyante / (7.4) Par.?
gārhapatyenaivāsmai prajāṃ paśūn prājanayat / (7.5) Par.?
athānvāhāryapacanam / (7.6) Par.?
tiryaṅṅ iva vā ayaṃ lokaḥ / (7.7) Par.?
asminn eva tena loke pratyatiṣṭhat / (7.8) Par.?
athāhavanīyam / (7.9) Par.?
tenaiva suvargaṃ lokam abhyajayat // (7.10) Par.?
yasyaivam agnir ādhīyate / (8.1) Par.?
pra prajayā paśubhir mithunair jāyate / (8.2) Par.?
praty asmiṃl loke tiṣṭhati / (8.3) Par.?
abhi suvargaṃ lokaṃ jayati / (8.4) Par.?
yasya vā ayathādevatam agnir ādhīyate / (8.5) Par.?
ā devatābhyo vṛścyate / (8.6) Par.?
pāpīyān bhavati / (8.7) Par.?
yasya yathādevatam / (8.8) Par.?
na devatābhya āvṛścyate / (8.9) Par.?
bhṛgūṇāṃ tvāṅgirasāṃ vratapate vratenādadhāmīti bhṛgvaṅgirasām ādadhyāt / (8.10) Par.?
ādityānāṃ tvā devānāṃ vratapate vratenādadhāmīty anyāsāṃ brāhmaṇīnāṃ prajānām / (8.11) Par.?
varuṇasya tvā rājño vratapate vratenādadhāmīti rājñaḥ / (8.12) Par.?
indrasya tvendriyeṇa vratapate vratenādadhāmīti rājanyasya / (8.13) Par.?
manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya / (8.14) Par.?
ṛbhūṇāṃ tvā devānāṃ vratapate vratenādadhāmīti rathakārasya / (8.15) Par.?
yathādevatam agnir ādhīyate / (8.16) Par.?
na devatābhya āvṛścyate / (8.17) Par.?
vasīyān bhavati // (8.18) Par.?
Duration=0.22409915924072 secs.