Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14664
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
sa riricāno 'manyata / (1.2) Par.?
sa tapo 'tapyata / (1.3) Par.?
sa ātman vīryam apaśyat / (1.4) Par.?
tad avardhata / (1.5) Par.?
tad asmāt sahasordhvam asṛjyata / (1.6) Par.?
sā virāḍ abhavat / (1.7) Par.?
tāṃ devāsurā vyagṛhṇata / (1.8) Par.?
so 'bravīt prajāpatiḥ / (1.9) Par.?
mama vā eṣā // (1.10) Par.?
dohā eva yuṣmākam iti / (2.1) Par.?
sā tataḥ prācy udakrāmat / (2.2) Par.?
tat prajāpatiḥ paryagṛhṇāt / (2.3) Par.?
atharva pituṃ me gopāyeti / (2.4) Par.?
sā dvitīyam udakrāmat / (2.5) Par.?
tat prajāpatiḥ paryagṛhṇāt / (2.6) Par.?
narya prajāṃ me gopāyeti / (2.7) Par.?
sā tṛtīyam udakrāmat / (2.8) Par.?
tat prajāpatiḥ paryagṛhṇāt / (2.9) Par.?
śaṃsya paśūn me gopāyeti // (2.10) Par.?
sā caturtham udakrāmat / (3.1) Par.?
tat prajāpatiḥ paryagṛhṇāt / (3.2) Par.?
sapratha sabhāṃ me gopāyeti / (3.3) Par.?
sā pañcamam udakrāmat / (3.4) Par.?
tat prajāpatiḥ paryagṛhṇāt / (3.5) Par.?
ahe budhniya mantraṃ me gopāyeti / (3.6) Par.?
agnīn vāva sā tān vyakramata / (3.7) Par.?
tān prajāpatiḥ paryagṛhṇāt / (3.8) Par.?
atho paṅktim eva / (3.9) Par.?
paṅktir vā eṣā brāhmaṇe praviṣṭā // (3.10) Par.?
tām ātmano 'dhi nirmimīte / (4.1) Par.?
yad agnir ādhīyate / (4.2) Par.?
tasmād etāvanto 'gnaya ādhīyante / (4.3) Par.?
pāṅktaṃ vā idaṃ sarvam / (4.4) Par.?
pāṅktenaiva pāṅktaṃ spṛṇoti / (4.5) Par.?
atharva pituṃ me gopāyety āha / (4.6) Par.?
annam evaitena spṛṇoti / (4.7) Par.?
narya prajāṃ me gopāyety āha / (4.8) Par.?
prajām evaitena spṛṇoti / (4.9) Par.?
śaṃsya paśūn me gopāyety āha // (4.10) Par.?
paśūn evaitena spṛṇoti / (5.1) Par.?
sapratha sabhāṃ me gopāyety āha / (5.2) Par.?
sabhām evaitenendriyaṃ spṛṇoti / (5.3) Par.?
ahe budhniya mantraṃ me gopāyety āha / (5.4) Par.?
mantram evaitena śriyaṃ spṛṇoti / (5.5) Par.?
yad anvāhāryapacane 'nvāhāryaṃ pacanti / (5.6) Par.?
tena so 'syābhīṣṭaḥ prītaḥ / (5.7) Par.?
yad gārhapatya ājyam adhiśrayanti saṃpatnīr yājayanti / (5.8) Par.?
tena so 'syābhīṣṭaḥ prītaḥ / (5.9) Par.?
yad āhavanīye juhvati // (5.10) Par.?
tena so 'syābhīṣṭaḥ prītaḥ / (6.1) Par.?
yat sabhāyāṃ vijayante / (6.2) Par.?
tena so 'syābhīṣṭaḥ prītaḥ / (6.3) Par.?
yad āvasathe 'nnaṃ haranti / (6.4) Par.?
tena so 'syābhīṣṭaḥ prītaḥ / (6.5) Par.?
tathāsya sarve prītā abhīṣṭā ādhīyante / (6.6) Par.?
pravasatham eṣyann evam upatiṣṭhetaikamekam / (6.7) Par.?
yathā brāhmaṇāya gṛhe vāsine paridāya gṛhān eti / (6.8) Par.?
tādṛg eva tat / (6.9) Par.?
punar āgatyopatiṣṭhate / (6.10) Par.?
sābhāgeyam evaiṣāṃ tat / (6.11) Par.?
sā tata ūrdhvārohat / (6.12) Par.?
sā rohiṇy abhavat / (6.13) Par.?
tad rohiṇyai rohiṇitvam / (6.14) Par.?
rohiṇyām agnim ādadhīta / (6.15) Par.?
sva evainaṃ yonau pratiṣṭhitam ādhatte / (6.16) Par.?
ṛdhnoty enena // (6.17) Par.?
Duration=0.16124296188354 secs.