Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ādīśvarāya praṇamāmi tasmai yenopadiṣṭā haṭhayogavidyā / (1.1) Par.?
virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva // (1.2) Par.?
ekadā caṇḍakāpālir gatvā gheraṇḍakuṭṭiram / (2.1) Par.?
praṇamya vinayād bhaktyā gheraṇḍaṃ paripṛcchati // (2.2) Par.?
caṇḍakāpālir uvāca / (3.1) Par.?
ghaṭasthayogaṃ yogeśa tattvajñānasya kāraṇam / (3.2) Par.?
idānīṃ śrotum icchāmi yogeśvara vada prabho // (3.3) Par.?
gheraṇḍa uvāca / (4.1) Par.?
sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi / (4.2) Par.?
kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya // (4.3) Par.?
nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam / (5.1) Par.?
na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ // (5.2) Par.?
abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet / (6.1) Par.?
tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate // (6.2) Par.?
sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṃ ghaṭaḥ / (7.1) Par.?
ghaṭād utpadyate karma ghaṭayantraṃ yathā bhramet // (7.2) Par.?
ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt / (8.1) Par.?
tadvat karmavaśāj jīvo bhramate janmamṛtyunā // (8.2) Par.?
āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ / (9.1) Par.?
yogānalena saṃdahya ghaṭaśuddhiṃ samācaret // (9.2) Par.?
śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam / (10.1) Par.?
pratyakṣaṃ ca nirliptaṃ ca ghaṭasthaṃ saptasādhanam // (10.2) Par.?
ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham / (11.1) Par.?
mudrayā sthiratā caiva pratyāhāreṇa dhairyatā // (11.2) Par.?
prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani / (12.1) Par.?
samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ // (12.2) Par.?
dhautir vastis tathā netir laulikī trāṭakaṃ tathā / (13.1) Par.?
kapālabhātiś caitāni ṣaṭkarmāṇi samācaret // (13.2) Par.?
antardhautir dantadhautir hṛddhautir mūlaśodhanam / (14.1) Par.?
dhautyaś caturvidhāḥ proktā ghaṭaṃ kurvanti nirmalam // (14.2) Par.?
vātasāraṃ vārisāraṃ vahnisāraṃ bahiṣkṛtam / (15.1) Par.?
ghaṭasya nirmalārthāya hy antardhautiś caturvidhā // (15.2) Par.?
kākacañcūvad āsyena pibed vāyuṃ śanaiḥ śanaiḥ / (16.1) Par.?
cālayed udaraṃ paścād vartmanā recayec chanaiḥ // (16.2) Par.?
vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam / (17.1) Par.?
sarvarogakṣayakaraṃ dehānalavivardhakam // (17.2) Par.?
ā kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ / (18.1) Par.?
cālayed udareṇaiva codarād recayed adhaḥ // (18.2) Par.?
vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam / (19.1) Par.?
sādhayed yaḥ prayatnena devadehaṃ prapadyate // (19.2) Par.?
vārisāraṃ parāṃ dhautiṃ sādhayed yaḥ prayatnataḥ / (20.1) Par.?
maladehaṃ śodhayitvā devadehaṃ prapadyate // (20.2) Par.?
nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet / (21.1) Par.?
udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet / (21.2) Par.?
vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā // (21.3) Par.?
eṣā dhautiḥ parā gopyā na prakāśyā kadācana / (22.1) Par.?
kevalaṃ dhautimātreṇa devadeho bhaved dhruvam // (22.2) Par.?
kākīmudrāṃ sādhayitvā pūrayed udaraṃ mahat / (23.1) Par.?
dhārayed ardhayāmaṃ tu cālayed ardhavartmanā / (23.2) Par.?
eṣā dhautiḥ parā gopyā na prakāśyā kadācana // (23.3) Par.?
nābhimagnajale sthitvā śaktināḍīṃ vimarjayet / (24.1) Par.?
karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam // (24.2) Par.?
tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ / (25.1) Par.?
idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham / (25.2) Par.?
kevalaṃ dhautimātreṇa devadeho bhaved dhruvam // (25.3) Par.?
yāmārdhaṃ dhāraṇāśaktiṃ yāvan na sādhayen naraḥ / (26.1) Par.?
bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate // (26.2) Par.?
dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ / (27.1) Par.?
kapālarandhraṃ pañceti dantadhautir vidhīyate // (27.2) Par.?
khadireṇa rasenātha mṛttikayā ca śuddhayā / (28.1) Par.?
mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet // (28.2) Par.?
dantamūlaṃ parā dhautir yogināṃ yogasādhane / (29.1) Par.?
nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit / (29.2) Par.?
dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ // (29.3) Par.?
athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam / (30.1) Par.?
jarāmaraṇarogādīn nāśayed dīrghalambikā // (30.2) Par.?
tarjanīmadhyamānāmā aṅgulitrayayogataḥ / (31.1) Par.?
veśayed galamadhye tu mārjayel lambikāmalam / (31.2) Par.?
śanaiḥ śanair mārjayitvā kaphadoṣaṃ nivārayet // (31.3) Par.?
mārjayen navanītena dohayec ca punaḥ punaḥ / (32.1) Par.?
tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ // (32.2) Par.?
nityaṃ kuryāt prayatnena raver udayake 'stake / (33.1) Par.?
evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā // (33.2) Par.?
tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ / (34.1) Par.?
nityam abhyāsayogena nādāntaraṃ prakāśanam // (34.2) Par.?
vṛddhāṅguṣṭhena dakṣeṇa mardayed bhālarandhrakam / (35.1) Par.?
evam abhyāsayogena kaphadoṣaṃ nivārayet // (35.2) Par.?
nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate / (36.1) Par.?
nidrānte bhojanānte ca divānte ca dine dine // (36.2) Par.?
hṛddhautiṃ trividhāṃ kuryād daṇḍavamanavāsasā // (37.1) Par.?
rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca / (38.1) Par.?
hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ // (38.2) Par.?
kaphapittaṃ tathā kledaṃ recayed ūrdhvavartmanā / (39.1) Par.?
daṇḍadhautividhānena hṛdrogaṃ nāśayed dhruvam // (39.2) Par.?
bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ / (40.1) Par.?
ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ / (40.2) Par.?
nityam abhyāsayogena kaphapittaṃ nivārayet // (40.3) Par.?
ekonaviṃśatir hastaḥ pañcaviṃśati vai tathā / (41.1) Par.?
caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset / (41.2) Par.?
punaḥ pratyāhared etat procyate dhautikarmakam // (41.3) Par.?
gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati / (42.1) Par.?
ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine // (42.2) Par.?
apānakrūratā tāvad yāvan mūlaṃ na śodhayet / (43.1) Par.?
tasmāt sarvaprayatnena mūlaśodhanam ācaret // (43.2) Par.?
pītamūlasya daṇḍena madhyamāṅgulināpi vā / (44.1) Par.?
yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ // (44.2) Par.?
vārayet koṣṭhakāṭhinyam āmājīrṇaṃ nivārayet / (45.1) Par.?
kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam // (45.2) Par.?
jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau / (46.1) Par.?
jalavastiṃ jale kuryāc chuṣkavastiṃ kṣitau sadā // (46.2) Par.?
nābhimagnajale pāyuṃ nyastavān utkaṭāsanam / (47.1) Par.?
ākuñcanaṃ prakāśaṃ ca jalavastiṃ samācaret // (47.2) Par.?
pramehaṃ ca gudāvartaṃ krūravāyuṃ nivārayet / (48.1) Par.?
bhavet svacchandadehaś ca kāmadevasamo bhavet // (48.2) Par.?
vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ / (49.1) Par.?
aśvinīmudrayā pāyum ākuñcayet prakāśayet // (49.2) Par.?
evam abhyāsayogena koṣṭhadoṣo na vidyate / (50.1) Par.?
vivardhayej jāṭharāgnim āmavātaṃ vināśayet // (50.2) Par.?
vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet / (51.1) Par.?
mukhān nirgamayet paścāt procyate netikarmakam // (51.2) Par.?
sādhanān netikarmāpi khecarīsiddhim āpnuyāt / (52.1) Par.?
kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate // (52.2) Par.?
amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ / (53.1) Par.?
sarvarogān nihantīha dehānalavivardhanam // (53.2) Par.?
nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet / (54.1) Par.?
yāvad aśru nipatate trāṭakaṃ procyate budhaiḥ // (54.2) Par.?
evam abhyāsayogena śāṃbhavī jāyate dhruvam / (55.1) Par.?
na jāyate netrarogaḥ divyadṛṣṭipradāyakam // (55.2) Par.?
vāmakrameṇa vyutkrameṇa śītkrameṇa viśeṣataḥ / (56.1) Par.?
bhālabhātiṃ tridhā kuryāt kaphadoṣaṃ nivārayet // (56.2) Par.?
iḍayā pūrayed vāyuṃ recayet piṅgalā punaḥ / (57.1) Par.?
piṅgalayā pūrayitvā punaś candreṇa recayet // (57.2) Par.?
pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet / (58.1) Par.?
evam abhyāsayogena kaphadoṣaṃ nivārayet // (58.2) Par.?
nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet / (59.1) Par.?
pāyaṃ pāyaṃ prakurvaṃś cec chleṣmadoṣaṃ nivārayet // (59.2) Par.?
śītkṛtya pītvā vaktreṇa nāsānālair virecayet / (60.1) Par.?
evam abhyāsayogena kāmadevasamo bhavet // (60.2) Par.?
na jāyate vārddhakaṃ ca jvaro naiva prajāyate / (61.1) Par.?
bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet // (61.2) Par.?
Duration=0.40645098686218 secs.