Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya ātmadā iti vaśāśamanam // (1) Par.?
purastād agneḥ pratīcīṃ dhārayati // (2) Par.?
paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti // (3) Par.?
tatraitat sūktam anuyojayati // (4) Par.?
tenainām ācāmayati ca samprokṣati ca // (5) Par.?
tiṣṭhaṃstiṣṭhantīṃ mahāśāntim uccair abhinigadati // (6) Par.?
ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe // (7) Par.?
anyatarāṃ svadhitidhārām anakti // (8) Par.?
aktayā vapām utkhanati // (9) Par.?
dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam // (10) Par.?
nissālām ity ulmukena triḥ prasavyaṃ pariharaty anabhipariharan ātmānam // (11) Par.?
darbhābhyām anvārabhate // (12) Par.?
paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati // (13) Par.?
sam asyai tanvā bhavety anyataraṃ darbham avāsyati // (14) Par.?
atha prāṇān āsthāpayati prajānanta iti // (15) Par.?
dakṣiṇatas tiṣṭhan rakṣohaṇaṃ japati // (16) Par.?
saṃjñaptāyāṃ juhoti / (17.1) Par.?
yad vaśā māyum akratoro vā paḍbhir āhata / (17.2) Par.?
agnir mā tasmād enaso viśvān muñcatv aṃhasa iti // (17.3) Par.?
udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate // (18) Par.?
mukhaṃ śundhasva devayajyāyā iti // (19) Par.?
prāṇān iti nāsike // (20) Par.?
cakṣur iti cakṣuṣī // (21) Par.?
śrotram iti karṇau // (22) Par.?
yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam // (23) Par.?
caritrāṇīti pādān samāhṛtya // (24) Par.?
nābhim iti nābhim // (25) Par.?
meḍhram iti meḍhram // (26) Par.?
pāyum iti pāyum // (27) Par.?
yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati // (28) Par.?
vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti // (29) Par.?
oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati // (30) Par.?
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakṛntāmīty apakṛtya // (31) Par.?
adharapravraskena lohitasyāpahatya // (32) Par.?
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikhanāmīty āsye nikhanati // (33) Par.?
vapayā dyāvāpṛthivī prorṇuvāthām iti vapāśrapaṇyau vapayā pracchādya // (34) Par.?
svadhitinā prakṛtyotkṛtya // (35) Par.?
āvraskam abhighārya // (36) Par.?
vāyo ve stokānām iti darbhāgraṃ prāsyati // (37) Par.?
pratyuṣṭaṃ rakṣa iti carum aṅgāre nidadhāti // (38) Par.?
devas tvā savitā śrapayatviti śrapayati // (39) Par.?
suśṛtāṃ karoti // (40) Par.?
Duration=0.14299011230469 secs.