Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasava iti raśanām ādatte prasūtyai / (1.1) Par.?
aśvinor bāhubhyām ity āha / (1.2) Par.?
aśvinau hi devānām adhvaryū āstām / (1.3) Par.?
pūṣṇo hastābhyām ity āha yatyai / (1.4) Par.?
ādade 'dityai rāsnāsīty āha yajuṣkṛtyai / (1.5) Par.?
iḍa ehy adita ehi sarasvaty ehīty āha / (1.6) Par.?
devanāmair evainām āhvayati / (1.7) Par.?
asāv ehy asāv ehy asāv ehīty āha / (1.8) Par.?
etāni vā asyai manuṣyanāmāni // (1.9) Par.?
manuṣyanāmair evainām āhvayati / (2.1) Par.?
ṣaṭ sampadyante / (2.2) Par.?
ṣaḍ vā ṛtavaḥ / (2.3) Par.?
ṛtubhir evainām āhvayati / (2.4) Par.?
adityā uṣṇīṣam asīty āha / (2.5) Par.?
yathāyajur evaitat / (2.6) Par.?
vāyur asy aiḍa ity āha / (2.7) Par.?
vāyudevatyo vai vatsaḥ / (2.8) Par.?
pūṣā tvopāvasṛjatv ity āha / (2.9) Par.?
pauṣṇā vai devatayā paśavaḥ // (2.10) Par.?
svayaivainaṃ devatayopāvasṛjati / (3.1) Par.?
aśvibhyāṃ pradāpayety āha / (3.2) Par.?
aśvinau vai devānāṃ bhiṣajau / (3.3) Par.?
tābhyām evāsmai bheṣajaṃ karoti / (3.4) Par.?
yas te stanaḥ śaśaya ity āha / (3.5) Par.?
stauty evainām / (3.6) Par.?
usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha / (3.7) Par.?
yathā brūyād amuṣmai dehīti / (3.8) Par.?
tādṛg eva tat / (3.9) Par.?
bṛhaspatis tvopasīdatv ity āha // (3.10) Par.?
brahma vai devānāṃ bṛhaspatiḥ / (4.1) Par.?
brahmaṇaivainām upasīdati / (4.2) Par.?
dānavaḥ stha perava ity āha / (4.3) Par.?
medhyān evainān karoti / (4.4) Par.?
viṣvagvṛto lohitenety āha vyāvṛtyai / (4.5) Par.?
aśvibhyāṃ pinvasva sarasvatyai pinvasva pūṣṇe pinvasva bṛhaspataye pinvasvety āha / (4.6) Par.?
etābhyo hy eṣā devatābhyaḥ pinvate / (4.7) Par.?
indrāya pinvasvendrāya pinvasvety āha / (4.8) Par.?
indram eva bhāgadheyena samardhayati / (4.9) Par.?
dvir indrāyety āha // (4.10) Par.?
tasmād indro devatānāṃ bhūyiṣṭhabhāktamaḥ / (5.1) Par.?
gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte / (5.2) Par.?
chandobhir evainān ādatte / (5.3) Par.?
sahorjo bhāgenopa mehīty āha / (5.4) Par.?
ūrja evainaṃ bhāgam akaḥ / (5.5) Par.?
aśvinau vā etad yajñasya śiraḥ pratidadhatāv abrūtām / (5.6) Par.?
āvābhyām eva pūrvābhyāṃ vaṣaṭkriyātā iti / (5.7) Par.?
indrāśvinā madhunaḥ sāraghasyety āha / (5.8) Par.?
aśvibhyām eva pūrvābhyāṃ vaṣaṭkaroti / (5.9) Par.?
atho aśvināv eva bhāgadheyena samardhayati // (5.10) Par.?
gharmaṃ pāta vasavo yajatā vaḍ ity āha / (6.1) Par.?
vasūn eva bhāgadheyena samardhayati / (6.2) Par.?
yad vaṣaṭkuryāt / (6.3) Par.?
yātayāmāsya vaṣaṭkāraḥ syāt / (6.4) Par.?
yan na vaṣaṭkuryāt / (6.5) Par.?
rakṣāṃsi yajñam hanyuḥ / (6.6) Par.?
vaḍ ity āha / (6.7) Par.?
parokṣam eva vaṣaṭkaroti / (6.8) Par.?
nāsya yātayāmā vaṣaṭkāro bhavati / (6.9) Par.?
na yajñaṃ rakṣāṃsi ghnanti // (6.10) Par.?
svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha / (7.1) Par.?
yo vā asya puṇyo raśmiḥ / (7.2) Par.?
sa vṛṣṭivaniḥ / (7.3) Par.?
tasmā evainaṃ juhoti / (7.4) Par.?
madhu havir asīty āha / (7.5) Par.?
svadayaty evainam / (7.6) Par.?
sūryasya tapas tapety āha / (7.7) Par.?
yathāyajur evaitat / (7.8) Par.?
dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīty āha / (7.9) Par.?
dyāvāpṛthivībhyāṃ evainaṃ parigṛhṇāti // (7.10) Par.?
antarikṣeṇa tvopayacchāmīty āha / (8.1) Par.?
antarikṣeṇaivainam upayacchati / (8.2) Par.?
na vā etaṃ manuṣyo bhartum arhati / (8.3) Par.?
devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha / (8.4) Par.?
devair evainaṃ pitṛbhir anumata ādatte / (8.5) Par.?
vi vā enam etad ardhayanti / (8.6) Par.?
yat paścāt pravṛjya puro juhvati / (8.7) Par.?
tejo 'si tejo 'nuprehīty āha / (8.8) Par.?
teja evāsmin dadhāti / (8.9) Par.?
divispṛṅ mā mā hiṃsīr antarikṣaspṛṅ mā mā hiṃsīḥ pṛthivispṛṅ mā mā hiṃsīr ityāhāhiṃsāyai // (8.10) Par.?
suvar asi suvar me yaccha divaṃ yaccha divo mā pāhīty āha / (9.1) Par.?
āśiṣam evaitām āśāste / (9.2) Par.?
śiro vā etad yajñasya / (9.3) Par.?
yat pravargyaḥ / (9.4) Par.?
ātmā vāyuḥ / (9.5) Par.?
udyatya vātanāmāny āha / (9.6) Par.?
ātmann eva yajñasya śiraḥ pratidadhāti / (9.7) Par.?
anavānam / (9.8) Par.?
prāṇānāṃ saṃtatyai / (9.9) Par.?
pañcāha // (9.10) Par.?
pāṅkto yajñaḥ / (10.1) Par.?
tasya śiraḥ pratidadhāti / (10.2) Par.?
agnaye tvā vasumate svāhety āha / (10.3) Par.?
asau vā ādityo 'gnir vasumān / (10.4) Par.?
tasmā evainaṃ juhoti / (10.5) Par.?
somāya tvā rudravate svāhety āha / (10.6) Par.?
candramā vai somo rudravān / (10.7) Par.?
tasmā evainaṃ juhoti / (10.8) Par.?
varuṇāya tvādityavate svāhety āha // (10.9) Par.?
apsu vai varuṇa ādityavān / (11.1) Par.?
tasmā evainaṃ juhoti / (11.2) Par.?
bṛhaspataye tvā viśvadevyāvate svāhety āha / (11.3) Par.?
brahma vai devānāṃ bṛhaspatiḥ / (11.4) Par.?
brahmaṇa evainaṃ juhoti / (11.5) Par.?
savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha / (11.6) Par.?
saṃvatsaro vai savitur bhumān vibhumān prabhumān vājavān / (11.7) Par.?
tasmā evainaṃ juhoti / (11.8) Par.?
yamāya tvāṅgirasvate pitṛmate svāhety āha / (11.9) Par.?
prāṇo vai yamo 'ṅgirasvān pitṛvān // (11.10) Par.?
tasmā evainaṃ juhoti / (12.1) Par.?
etābhya evainaṃ devatābhyo juhoti / (12.2) Par.?
daśa sampadyante / (12.3) Par.?
daśākṣarā virāṭ / (12.4) Par.?
annaṃ virāṭ / (12.5) Par.?
virājaivānnādyam avarunddhe / (12.6) Par.?
rauhiṇābhyāṃ vai devāḥ suvargam āyan / (12.7) Par.?
tad rauhiṇayo rauhiṇatvam / (12.8) Par.?
yad rauhiṇau bhavataḥ / (12.9) Par.?
rauhiṇābhyām eva tad yajamānaḥ suvargaṃ lokam eti / (12.10) Par.?
ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha / (12.11) Par.?
ādityam eva tad amuṣmin loke 'hnā parastād dādhāra / (12.12) Par.?
rātriyā avastāt / (12.13) Par.?
tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ // (12.14) Par.?
Duration=0.19769096374512 secs.