Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛśāno rukma ity upariṣṭān nirbādhaṃ pratimuñcate // (1.1) Par.?
naktoṣāseti kṛṣṇājinam // (2.1) Par.?
suparṇo 'si garutmān ity abhyudyacchati // (3.1) Par.?
prādeśamātrapādāratnimātraśīrṣṇyā mauñjaśikyaudumbary āsandī phalakāstīrṇā // (4.1) Par.?
tasyāṃ ṣaḍudyāvaṃ mauñjaśikyam avadhāya / (5.1) Par.?
māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām / (5.2) Par.?
tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktu / (5.3) Par.?
ity ādadhāti // (5.4) Par.?
viśvā rūpāṇīti śikyapāśaṃ pratimuñcate // (6.1) Par.?
naktoṣāseti kṛṣṇājinam // (7.1) Par.?
suparṇo 'si garutmān ity ukhyam udgacchann uparinābhi viparivartayati // (8.1) Par.?
viṣṇoḥ kramo 'sīti paryāyair yajamānaś caturaḥ kramān krāmati // (9.1) Par.?
akrandad agnir iti kramāṇāṃ pāre japati // (10.1) Par.?
dakṣiṇāvartate agne 'bhyāvartinn iti // (11.1) Par.?
ā tvāhārṣam ity āvṛtya japati // (12.1) Par.?
uduttamam iti śikyapāśam unmuñcate // (13.1) Par.?
agre bṛhann uṣasām ity unmucya japati // (14.1) Par.?
haṃsaḥ śuciṣad ity ādadhāti // (15.1) Par.?
sannavatībhir upatiṣṭhate / (16.1) Par.?
divas parīti ca vātsapreṇa // (16.2) Par.?
rukmapratimocanādi vatsaprāntaṃ yajamānaḥ karoti // (17.1) Par.?
anugamayaty āhavanīyam // (18.1) Par.?
muṣṭikaraṇādyādhvarikeṇa dīkṣopāyo vyākhyātaḥ // (19.1) Par.?
vyatyāsaṃ kramaṇaṃ vātsapreṇa karoti pūrvedyuḥ krāmaty uttaredyur vātsapram // (20.1) Par.?
yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti // (21.1) Par.?
annaṣata iti vratakāleṣv annāktām // (22.1) Par.?
samidhāgnim iti cānaktām // (23.1) Par.?
gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya // (24.1) Par.?
prayāsyann anasi vihāram ādadhāti // (25.1) Par.?
ud u tvā viśve devā ity agnim udyacchati // (26.1) Par.?
haṃsaḥ śuciṣad ity ādadhāti // (27.1) Par.?
sannavatībhir upatiṣṭhate // (28.1) Par.?
pred agna iti prayāpayati // (29.1) Par.?
akrandad agnir iti sarjad abhimantrayate // (30.1) Par.?
yady ukhā bhasmanā pratipūryeteṣṭakāsu kāryam // (31.1) Par.?
purīṣe paśukāmaḥ kurvīta // (32.1) Par.?
apsu yāyāvaraḥ pravapet // (33.1) Par.?
āpo devīr iti prathayati // (34.1) Par.?
prasadya bhasmanā / (35.1) Par.?
punar āsadyeti bhasmamuṣṭī pratyāvapati // (35.2) Par.?
punar ūrjā / (36.1) Par.?
saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate // (36.2) Par.?
Duration=0.066632986068726 secs.