Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 935
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra hṛdi ityātmaparyāyaḥ // (1) Par.?
kasmāt // (2) Par.?
pūrvottarasāmarthyāt // (3) Par.?
yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ // (4) Par.?
kiṃca vedaprāmāṇyāduktam / (5.1) Par.?
aṅgādaṅgāt sambhavasi hṛdayād adhijāyase / (5.2) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatam // (5.3) Par.?
anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā / (6.1) Par.?
ātmaprajo bhaviṣyāmi paramaṃ hṛdayaṃ hi saḥ // (6.2) Par.?
ato hṛdayamātmetyuktam // (7) Par.?
prakurute bhāvaṃ buddhiradhyavasāyitām // (8) Par.?
hṛdayaṃ priyāpriye vetti trividhā karaṇasthitiḥ // (9) Par.?
tathā loke'pi santi vaktāro hṛdayaṃ te jñāsyati // (10) Par.?
kimuktaṃ bhavati // (11) Par.?
ātmā te jñāsyatīti // (12) Par.?
ato'vagamyate hṛdītyātmaparyāyaḥ // (13) Par.?
hṛdīti aupaśleṣikaṃ saṃnidhānam // (14) Par.?
atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ // (15) Par.?
tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ // (16) Par.?
pratyāhṛtya hṛdi dhāraṇā kartavyā // (17) Par.?
dhāryaṃ coṃkārānucintanam // (18) Par.?
tatraiva sudīrghakālam avasthānamadhyayanam // (19) Par.?
taddhāraṇāhitaṃ paraṃ dhyānam // (20) Par.?
niṣṭhāyogastu sthāpayitveti vakṣyāmaḥ // (21) Par.?
kurvīta iti // (22) Par.?
ḍukṛñ karaṇe // (23) Par.?
tasya saptamyante kurvīteti bhavati // (24) Par.?
hṛdi dhāraṇā kartavyā // (25) Par.?
īta ityājñāyāṃ niyoge ca // (26) Par.?
pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ // (27) Par.?
hṛdi dhāryā nānyatretyarthaḥ // (28) Par.?
āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā // (29) Par.?
uta samānapuruṣa iti // (30) Par.?
ucyate na // (31) Par.?
yasmādāha // (32) Par.?
Duration=0.073564052581787 secs.