UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3647
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto netrabastivyāpaccikitsitaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2.1)
Par.?
atha netre vicalite tathā caiva vivartite / (3.1)
Par.?
gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ // (3.2)
Par.?
atyutkṣipte 'vasanne ca netre pāyau bhavedrujā / (4.1)
Par.?
vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam // (4.2)
Par.?
tiryakpraṇihite netre tathā pārśvāvapīḍite / (5.1)
Par.?
mukhasyāvaraṇādbastirna samyak pratipadyate / (5.2)
Par.?
ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā // (5.3)
Par.?
atisthūle karkaśe ca netre 'strimati gharṣaṇāt / (6.1)
Par.?
gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat // (6.2)
Par.?
āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ / (7.1)
Par.?
avaseko bhavedbastestasmād doṣān vivarjayet // (7.2)
Par.?
prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt / (8.1)
Par.?
kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ // (8.2)
Par.?
hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat / (9.1)
Par.?
pratyāgacchaṃstataḥ kuryādrogān bastivighātajān // (9.2)
Par.?
dīrghe mahāsrotasi ca jñeyamatyavapīḍavat / (10.1)
Par.?
prastīrṇe bahale cāpi bastau durbaddhadoṣavat // (10.2)
Par.?
bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ / (11.1)
Par.?
durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat // (11.2)
Par.?
atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ / (12.1)
Par.?
vāterito nāsikābhyāṃ mukhato vā prapadyate // (12.2)
Par.?
tatra tūrṇaṃ galāpīḍaṃ kuryāccāpyavadhūnanam / (13.1)
Par.?
śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān // (13.2)
Par.?
śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati / (14.1)
Par.?
na ca sampādayatyarthaṃ tasmād yuktaṃ prapīḍayet // (14.2)
Par.?
bhūyo bhūyo 'vapīḍena vāyurantaḥ prapīḍyate / (15.1)
Par.?
tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ // (15.2)
Par.?
kālātikramaṇāt kleśo vyādhiścābhipravardhate / (16.1)
Par.?
tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet // (16.2)
Par.?
gudopadehaśophau tu sneho 'pakvaḥ karoti hi / (17.1)
Par.?
tatra saṃśodhano bastirhitaṃ cāpi virecanam // (17.2)
Par.?
hīnamātrāvubhau bastī nātikāryakarau matau / (18.1)
Par.?
atimātrau tathānāhaklamātīsārakārakau // (18.2)
Par.?
mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau / (19.1)
Par.?
mṛduśītāvubhau vātavibandhādhmānakārakau // (19.2)
Par.?
tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ / (20.1)
Par.?
gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ // (20.2)
Par.?
pravāhikāṃ vā janayet tanur alpaguṇāvahaḥ / (21.1)
Par.?
tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet // (21.2)
Par.?
snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate / (22.1)
Par.?
bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet // (22.2)
Par.?
atipīḍitavaddoṣān viddhi cāpyavaśīrṣake / (23.1)
Par.?
ucchīrṣake samunnāhaṃ bastiḥ kuryācca mehanam // (23.2)
Par.?
tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ / (24.1)
Par.?
nyubjasya bastirnāpnoti pakvādhānaṃ vimārgagaḥ // (24.2)
Par.?
hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca / (25.1)
Par.?
uttānasyāvṛte mārge bastirnāntaḥ prapadyate // (25.2)
Par.?
netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati / (26.1) Par.?
dehe saṃkucite dattaḥ sakthnor apyubhayostathā // (26.2)
Par.?
na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ / (27.1)
Par.?
sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ // (27.2)
Par.?
na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ / (28.1)
Par.?
nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ // (28.2)
Par.?
dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ / (29.1)
Par.?
nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate // (29.2)
Par.?
paścādanilakopo 'tra yathāsvaṃ tatra kārayet / (30.1)
Par.?
vyāpadaḥ snehabastestu vakṣyante taccikitsite // (30.2)
Par.?
ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ / (31.1)
Par.?
anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ // (31.2)
Par.?
viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate / (32.1)
Par.?
tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam // (32.2)
Par.?
saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ / (33.1)
Par.?
atyāśitasyātibahurbastir mandoṣṇa eva ca // (33.2)
Par.?
anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ / (34.1)
Par.?
tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram // (34.2)
Par.?
hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam / (35.1)
Par.?
tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam // (35.2)
Par.?
atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ / (36.1)
Par.?
sapittaṃ kopayedvāyuṃ kuryācca parikartikām // (36.2)
Par.?
nābhibastigudaṃ tatra chinattīvātidehinaḥ / (37.1)
Par.?
picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ // (37.2)
Par.?
atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate / (38.1)
Par.?
daurbalyamaṅgasādaśca jāyate tatra dehinaḥ // (38.2)
Par.?
parisravettataḥ pittaṃ dāhaṃ saṃjanayedgude / (39.1)
Par.?
picchābastirhitastatra bastiḥ kṣīraghṛtena ca // (39.2)
Par.?
pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt / (40.1)
Par.?
sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate // (40.2)
Par.?
picchābastirhitastatra payasā caiva bhojanam / (41.1)
Par.?
sarpirmadhurakaiḥ siddhaṃ tailaṃ cāpyanuvāsanam // (41.2)
Par.?
atitīkṣṇo nirūho vā savāte cānuvāsanaḥ / (42.1)
Par.?
hṛdayasyopasaraṇaṃ kurute vā savāte cānuvāsanaḥ // (42.2)
Par.?
doṣaistatra rujastāstā mado mūrcchāṅgagauravam / (43.1)
Par.?
sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet // (43.2)
Par.?
rūkṣasya bahuvātasya tathā duḥśāyitasya ca / (44.1)
Par.?
bastiraṅgagrahaṃ kuryādrūkṣo mṛdvalpabheṣajaḥ // (44.2)
Par.?
tatrāṅgasādaḥ prastambho jṛmbhodveṣṭanavepakāḥ / (45.1)
Par.?
parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ // (45.2)
Par.?
atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca / (46.1)
Par.?
alpadoṣasya vā bastiratiyogāya kalpate // (46.2)
Par.?
virecanātiyogena samānaṃ tasya lakṣaṇam / (47.1)
Par.?
picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ // (47.2)
Par.?
atiyogāt paraṃ yatra jīvādānaṃ viriktavat / (48.1)
Par.?
deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ // (48.2)
Par.?
navaitā vyāpado yāstu nirūhaṃ pratyudāhṛtāḥ / (49.1)
Par.?
snehabastiṣv api hi tā vijñeyāḥ kuśalair iha // (49.2)
Par.?
ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ / (50.1)
Par.?
bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi // (50.2)
Par.?
pakṣādvireko vāntasya tataścāpi nirūhaṇam / (51.1)
Par.?
sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ // (51.2)
Par.?
Duration=0.16531491279602 secs.