Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1115
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā / (1.1) Par.?
sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // (1.2) Par.?
mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ / (2.1) Par.?
nāparādho 'sti deveśa tavātra balasūdana // (2.2) Par.?
priyaṃ tu kṛtam icchāmi mama garbhaviparyaye / (3.1) Par.?
marutāṃ sapta saptānāṃ sthānapālā bhavantv ime // (3.2) Par.?
vātaskandhā ime sapta carantu divi putrakāḥ / (4.1) Par.?
mārutā iti vikhyātā divyarūpā mamātmajāḥ // (4.2) Par.?
brahmalokaṃ caratv eka indralokaṃ tathāparaḥ / (5.1) Par.?
divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ // (5.2) Par.?
catvāras tu suraśreṣṭha diśo vai tava śāsanāt / (6.1) Par.?
saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ / (6.2) Par.?
tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ // (6.3) Par.?
tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ / (7.1) Par.?
uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ // (7.2) Par.?
sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ / (8.1) Par.?
vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ // (8.2) Par.?
evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane / (9.1) Par.?
jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam // (9.2) Par.?
eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā / (10.1) Par.?
ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ // (10.2) Par.?
ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ / (11.1) Par.?
alambuṣāyām utpanno viśāla iti viśrutaḥ // (11.2) Par.?
tena cāsīd iha sthāne viśāleti purī kṛtā // (12.1) Par.?
viśālasya suto rāma hemacandro mahābalaḥ / (13.1) Par.?
sucandra iti vikhyāto hemacandrād anantaraḥ // (13.2) Par.?
sucandratanayo rāma dhūmrāśva iti viśrutaḥ / (14.1) Par.?
dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata // (14.2) Par.?
sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān / (15.1) Par.?
kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // (15.2) Par.?
kuśāśvasya mahātejāḥ somadattaḥ pratāpavān / (16.1) Par.?
somadattasya putras tu kākutstha iti viśrutaḥ // (16.2) Par.?
tasya putro mahātejāḥ sampraty eṣa purīm imām / (17.1) Par.?
āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ // (17.2) Par.?
ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ / (18.1) Par.?
dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ // (18.2) Par.?
ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam / (19.1) Par.?
śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi // (19.2) Par.?
sumatis tu mahātejā viśvāmitram upāgatam / (20.1) Par.?
śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ // (20.2) Par.?
pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ / (21.1) Par.?
prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt // (21.2) Par.?
dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune / (22.1) Par.?
samprāpto darśanaṃ caiva nāsti dhanyataro mama // (22.2) Par.?
Duration=0.076516151428223 secs.