Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aphalas tu tataḥ śakro devān agnipurogamān / (1.1) Par.?
abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān // (1.2) Par.?
kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ / (2.1) Par.?
krodham utpādya hi mayā surakāryam idaṃ kṛtam // (2.2) Par.?
aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā / (3.1) Par.?
śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā // (3.2) Par.?
tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ / (4.1) Par.?
surasāhyakaraṃ sarve saphalaṃ kartum arhatha // (4.2) Par.?
śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ / (5.1) Par.?
pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ // (5.2) Par.?
ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ / (6.1) Par.?
meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata // (6.2) Par.?
aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati / (7.1) Par.?
bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ // (7.2) Par.?
agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ / (8.1) Par.?
utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan // (8.2) Par.?
tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ / (9.1) Par.?
aphalān bhuñjate meṣān phalais teṣām ayojayan // (9.2) Par.?
indras tu meṣavṛṣaṇas tadā prabhṛti rāghava / (10.1) Par.?
gautamasya prabhāvena tapasaś ca mahātmanaḥ // (10.2) Par.?
tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ / (11.1) Par.?
tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm // (11.2) Par.?
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / (12.1) Par.?
viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha // (12.2) Par.?
dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām / (13.1) Par.?
lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ // (13.2) Par.?
prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva / (14.1) Par.?
dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva // (14.2) Par.?
satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva / (15.1) Par.?
madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva // (15.2) Par.?
sā hi gautamavākyena durnirīkṣyā babhūva ha / (16.1) Par.?
trayāṇām api lokānāṃ yāvad rāmasya darśanam // (16.2) Par.?
rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā / (17.1) Par.?
smarantī gautamavacaḥ pratijagrāha sā ca tau // (17.2) Par.?
pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā / (18.1) Par.?
pratijagrāha kākutstho vidhidṛṣṭena karmaṇā // (18.2) Par.?
puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ / (19.1) Par.?
gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ // (19.2) Par.?
sādhu sādhv iti devās tām ahalyāṃ samapūjayan / (20.1) Par.?
tapobalaviśuddhāṅgīṃ gautamasya vaśānugām // (20.2) Par.?
gautamo 'pi mahātejā ahalyāsahitaḥ sukhī / (21.1) Par.?
rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ // (21.2) Par.?
rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ / (22.1) Par.?
sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ // (22.2) Par.?
Duration=0.062857151031494 secs.