Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gheraṇḍa uvāca / (1.1) Par.?
āsanāni samastāni yāvanto jīvajantavaḥ / (1.2) Par.?
caturaśītilakṣāṇi śivena kathitaṃ purā // (1.3) Par.?
teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam / (2.1) Par.?
teṣāṃ madhye martyaloke dvātriṃśad āsanaṃ śubham // (2.2) Par.?
siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam / (3.1) Par.?
siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanam eva ca // (3.2) Par.?
mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca / (4.1) Par.?
gorakṣaṃ paścimottānam utkaṭaṃ saṃkaṭaṃ tathā // (4.2) Par.?
mayūraṃ kukkuṭaṃ kūrmaṃ tathā uttānakūrmakam / (5.1) Par.?
uttānamaṇḍukaṃ vṛkṣaṃ maṇḍūkaṃ garuḍaṃ vṛṣam // (5.2) Par.?
śalabhaṃ makaraṃ coṣṭraṃ bhujaṃgaṃ ca yogāsanam / (6.1) Par.?
dvātriṃśad āsanāny eva martyaloke ca siddhidā // (6.2) Par.?
yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram / (7.1) Par.?
meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam / (7.2) Par.?
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare / (7.3) Par.?
etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate // (7.4) Par.?
vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā / (8.1) Par.?
dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham / (8.2) Par.?
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet / (8.3) Par.?
etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate // (8.4) Par.?
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau / (9.1) Par.?
pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ // (9.2) Par.?
jālaṃdharaṃ samāsādya nāsāgram avalokayet / (10.1) Par.?
bhadrāsanaṃ bhaved etat sarvavyādhivināśakam // (10.2) Par.?
pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari / (11.1) Par.?
śirogrīvāsame kāye muktāsanaṃ tu siddhidam // (11.2) Par.?
jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau / (12.1) Par.?
vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam // (12.2) Par.?
jānūrvor antare kṛtvā yogī pādatale ubhe / (13.1) Par.?
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // (13.2) Par.?
gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau / (14.1) Par.?
citimūlau bhūmisaṃsthau karau ca jānunopari // (14.2) Par.?
vyāttavaktro jalandhareṇa nāsāgram avalokayet / (15.1) Par.?
siṃhāsanaṃ bhaved etat sarvavyādhivināśakam // (15.2) Par.?
pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet / (16.1) Par.?
sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti // (16.2) Par.?
ekapādam athaikasmin vinyased ūrusaṃsthitam / (17.1) Par.?
itarasmiṃs tathā paścād vīrāsanam itīritam // (17.2) Par.?
prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam / (18.1) Par.?
kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat // (18.2) Par.?
uttānaṃ śavavad bhūmau śayānaṃ tu śavāsanam / (19.1) Par.?
śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam // (19.2) Par.?
jānūrvor antare pādau kṛtvā pādau ca gopayet / (20.1) Par.?
pādopari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ // (20.2) Par.?
muktapadmāsanaṃ kṛtvā uttānaśayanaṃ caret / (21.1) Par.?
kūrparābhyāṃ śiro veṣṭya matsyāsanaṃ tu rogahā // (21.2) Par.?
udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ / (22.1) Par.?
namrāṅgaṃ vāmapadaṃ hi dakṣajānūpari nyaset // (22.2) Par.?
tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam / (23.1) Par.?
bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate // (23.2) Par.?
jānūrvor antare pādau uttānau vyaktasaṃsthitau / (24.1) Par.?
gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ // (24.2) Par.?
kaṇṭhasaṃkocanaṃ kṛtvā nāsāgram avalokayet / (25.1) Par.?
gorakṣāsanam ity āhur yogināṃ siddhikāraṇam // (25.2) Par.?
prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye / (26.1) Par.?
yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ // (26.2) Par.?
aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau / (27.1) Par.?
tatropari gudaṃ nyased vijñeyam utkaṭāsanam // (27.2) Par.?
vāmapādaciter mūlaṃ saṃnyasya dharaṇītale / (28.1) Par.?
pādadaṇḍena yāmyena veṣṭayed vāmapādakam / (28.2) Par.?
jānuyugme karayugmam etat saṃkaṭam āsanam // (28.3) Par.?
dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam / (29.1) Par.?
uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham // (29.2) Par.?
bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam / (30.1) Par.?
harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram // (30.2) Par.?
padmāsanaṃ samāsādya jānūrvor antare karau / (31.1) Par.?
kūrparābhyāṃ samāsīno mañcasthaḥ kukkuṭāsanam // (31.2) Par.?
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau / (32.1) Par.?
ṛjukāyaśirogrīvaṃ kūrmāsanam itīritam // (32.2) Par.?
kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakaṃdharam / (33.1) Par.?
khagakūrmavad uttānam etad uttānakūrmakam // (33.2) Par.?
pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet / (34.1) Par.?
jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam // (34.2) Par.?
maṇḍūkāsanabandhasthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ / (35.1) Par.?
etad bhekavad uttānam etad uttānamaṇḍukam // (35.2) Par.?
vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu / (36.1) Par.?
tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ // (36.2) Par.?
jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā / (37.1) Par.?
jānūpari karayugmaṃ garuḍāsanam ucyate // (37.2) Par.?
yāmyagulphe pāyumūlaṃ vāmabhāge padetaram / (38.1) Par.?
viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet // (38.2) Par.?
adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām / (39.1) Par.?
pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ // (39.2) Par.?
adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau / (40.1) Par.?
śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat // (40.2) Par.?
adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām / (41.1) Par.?
ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti // (41.2) Par.?
aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset / (42.1) Par.?
karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi // (42.2) Par.?
dehāgnir vardhate nityaṃ sarvarogavināśanam / (43.1) Par.?
jāgarti bhujagī devī sādhanād bhujaṃgāsanam // (43.2) Par.?
uttānau caraṇau kṛtvā saṃsthāpya jānunopari / (44.1) Par.?
āsanopari saṃsthāpya uttānaṃ karayugmakam // (44.2) Par.?
pūrakair vāyum ākṛṣya nāsāgram avalokayet / (45.1) Par.?
yogāsanaṃ bhaved etad yogināṃ yogasādhane // (45.2) Par.?
Duration=0.15848302841187 secs.