Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām / (1.1) Par.?
lakṣmaṇo bharataścaiva śrutvā paramavismitau // (1.2) Par.?
tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ / (2.1) Par.?
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ // (2.2) Par.?
kathaṃ sa rājā strībhūto vartayāmāsa durgatim / (3.1) Par.?
puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau // (3.2) Par.?
tayostad bhāṣitaṃ śrutvā kautūhalasamanvitam / (4.1) Par.?
kathayāmāsa kākutsthastasya rājño yathāgatam // (4.2) Par.?
tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī / (5.1) Par.?
tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ // (5.2) Par.?
tat kānanaṃ vigāhyāśu vijahre lokasundarī / (6.1) Par.?
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā // (6.2) Par.?
vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ / (7.1) Par.?
parvatābhogavivare tasmin reme ilā tadā // (7.2) Par.?
atha tasmin vanoddeśe parvatasyāvidūrataḥ / (8.1) Par.?
saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam // (8.2) Par.?
dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā / (9.1) Par.?
jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam // (9.2) Par.?
tapantaṃ ca tapastīvram ambhomadhye durāsadam / (10.1) Par.?
yaśaskaraṃ kāmagamaṃ tāruṇye paryavasthitam // (10.2) Par.?
sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā / (11.1) Par.?
saha taiḥ pūrvapuruṣaiḥ strībhūtai raghunandana // (11.2) Par.?
budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ / (12.1) Par.?
nopalebhe tadātmānaṃ cacāla ca tadāmbhasi // (12.2) Par.?
ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām / (13.1) Par.?
cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā // (13.2) Par.?
na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca / (14.1) Par.?
dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā // (14.2) Par.?
sadṛśīyaṃ mama bhaved yadi nānyaparigrahā / (15.1) Par.?
iti buddhiṃ samāsthāya jalāt sthalam upāgamat // (15.2) Par.?
sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ / (16.1) Par.?
śabdāpayata dharmātmā tāścainaṃ ca vavandire // (16.2) Par.?
sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī / (17.1) Par.?
kimartham āgatā ceha satyam ākhyāta māciram // (17.2) Par.?
śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram / (18.1) Par.?
śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā // (18.2) Par.?
asmākam eṣā suśroṇī prabhutve vartate sadā / (19.1) Par.?
apatiḥ kānanānteṣu sahāsmābhir aṭatyasau // (19.2) Par.?
tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu / (20.1) Par.?
vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ // (20.2) Par.?
so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam / (21.1) Par.?
sarvā eva striyastāśca babhāṣe munipuṃgavaḥ // (21.2) Par.?
atra kiṃ puruṣā bhadrā avasañśailarodhasi / (22.1) Par.?
vatsyathāsmin girau yūyam avakāśo vidhīyatām // (22.2) Par.?
mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā / (23.1) Par.?
striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha // (23.2) Par.?
tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ / (24.1) Par.?
upāsāṃcakrire śailaṃ bahvyastā bahudhā tadā // (24.2) Par.?
Duration=0.084228992462158 secs.