Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, kālacakra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
buddhisāraṃ manastambham indriyagrāmabandhanam / (1.2) Par.?
mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam // (1.3) Par.?
jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram / (2.1) Par.?
deśakālavicārīdaṃ śramavyāyāmanisvanam // (2.2) Par.?
ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam / (3.1) Par.?
sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam // (3.2) Par.?
chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam / (4.1) Par.?
ghoramohajanākīrṇaṃ vartamānam acetanam // (4.2) Par.?
māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram / (5.1) Par.?
tamonicayapaṅkaṃ ca rajovegapravartakam // (5.2) Par.?
sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam / (6.1) Par.?
svaravigrahanābhīkaṃ śokasaṃghātavartanam // (6.2) Par.?
kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam / (7.1) Par.?
lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam // (7.2) Par.?
bhayamohaparīvāraṃ bhūtasaṃmohakārakam / (8.1) Par.?
ānandaprītidhāraṃ ca kāmakrodhaparigraham // (8.2) Par.?
mahadādiviśeṣāntam asaktaprabhavāvyayam / (9.1) Par.?
manojavanam aśrāntaṃ kālacakraṃ pravartate // (9.2) Par.?
etad dvaṃdvasamāyuktaṃ kālacakram acetanam / (10.1) Par.?
visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat // (10.2) Par.?
kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ / (11.1) Par.?
yastu veda naro nityaṃ na sa bhūteṣu muhyati // (11.2) Par.?
vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ / (12.1) Par.?
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim // (12.2) Par.?
gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / (13.1) Par.?
catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ // (13.2) Par.?
yaḥ kaścid iha loke ca hyāgamaḥ saṃprakīrtitaḥ / (14.1) Par.?
tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī // (14.2) Par.?
saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ / (15.1) Par.?
jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit // (15.2) Par.?
svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ / (16.1) Par.?
pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha // (16.2) Par.?
devatātithiśiṣṭāśī nirato vedakarmasu / (17.1) Par.?
ijyāpradānayuktaśca yathāśakti yathāvidhi // (17.2) Par.?
na pāṇipādacapalo na netracapalo muniḥ / (18.1) Par.?
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ // (18.2) Par.?
nityayajñopavītī syācchuklavāsāḥ śucivrataḥ / (19.1) Par.?
niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet // (19.2) Par.?
jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ / (20.1) Par.?
vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum // (20.2) Par.?
adhītyādhyāpanaṃ kuryāt tathā yajanayājane / (21.1) Par.?
dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret // (21.2) Par.?
trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā / (22.1) Par.?
yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ // (22.2) Par.?
avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu / (23.1) Par.?
dānam adhyayanaṃ yajño dharmayuktāni tāni tu // (23.2) Par.?
teṣvapramādaṃ kurvīta triṣu karmasu dharmavit / (24.1) Par.?
dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ // (24.2) Par.?
sarvam etad yathāśakti vipro nirvartayañ śuciḥ / (25.1) Par.?
evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ // (25.2) Par.?
Duration=0.081032991409302 secs.