Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu / (1.2) Par.?
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // (1.3) Par.?
mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe / (2.1) Par.?
trirātropoṣito bhūtvā sarvakāmānavāpnuyāt // (2.2) Par.?
gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ / (3.1) Par.?
sa tatphalamavāpnoti tattīrthaṃ smarate punaḥ // (3.2) Par.?
akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate / (4.1) Par.?
mṛtastu labhate svargaṃ narakaṃ ca na paśyati // (4.2) Par.?
apsarogaṇasaṃgītaiḥ supto'sau pratibudhyate / (5.1) Par.?
haṃsasārasayuktena vimānena sa gacchati / (5.2) Par.?
bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati // (5.3) Par.?
tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ / (6.1) Par.?
suvarṇamaṇimuktāḍhye jāyate vipule kule // (6.2) Par.?
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ / (7.1) Par.?
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // (7.2) Par.?
gavāṃ śatasahasrasya samyagdattasya yatphalam / (8.1) Par.?
prayāge māghamāse tu tryahasnānāttu tatphalam // (8.2) Par.?
gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet / (9.1) Par.?
ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ // (9.2) Par.?
yāvanti romakūpāṇi tasya gātreṣu dehinaḥ / (10.1) Par.?
tāvadvarṣasahasrāṇi svargaloke mahīyate // (10.2) Par.?
tataḥ svargātparibhraṣṭo jambūdvīpapatirbhavet / (11.1) Par.?
sa bhuktvā vipulānbhogāṃstattīrthaṃ smarate punaḥ // (11.2) Par.?
jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute / (12.1) Par.?
rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ // (12.2) Par.?
somalokamavāpnoti somena saha modate / (13.1) Par.?
ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate // (13.2) Par.?
svarge ca śakraloke'sminnṛṣigandharvasevite / (14.1) Par.?
paribhraṣṭastu rājendra samṛddhe jāyate kule // (14.2) Par.?
adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ / (15.1) Par.?
śatavarṣasahasrāṇi svargaloke mahīyate // (15.2) Par.?
paribhraṣṭastu rājendra so'gnihotrī bhavennaraḥ / (16.1) Par.?
bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ // (16.2) Par.?
yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati / (17.1) Par.?
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // (17.2) Par.?
śataṃ varṣasahasrāṇāṃ somaloke mahīyate / (18.1) Par.?
tasmādapi paribhraṣṭo rājā bhavati dhārmikaḥ // (18.2) Par.?
guṇavān rūpasampanno vidvāṃśca priyavācakaḥ / (19.1) Par.?
bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ // (19.2) Par.?
yāmune cottare kūle prayāgasya tu dakṣiṇe / (20.1) Par.?
ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam // (20.2) Par.?
ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate / (21.1) Par.?
svargalokamavāpnoti anṛṇaśca sadā bhavet // (21.2) Par.?
Duration=0.11882495880127 secs.