Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2511
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
caritaṃ budhaputrasya janārdana mayā śrutam / (1.2) Par.?
śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ // (1.3) Par.?
dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam / (2.1) Par.?
kṛṣṇājinapradānaṃ ca vṛṣotsargastathaiva ca // (2.2) Par.?
śrutvā rūpaṃ narendrasya budhaputrasya keśava / (3.1) Par.?
kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ // (3.2) Par.?
kena karmavipākena sa tu rājā purūravāḥ / (4.1) Par.?
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // (4.2) Par.?
devāṃstribhuvanaśreṣṭhān gandharvāṃśca manoramān / (5.1) Par.?
urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam // (5.2) Par.?
matsya uvāca / (6.1) Par.?
śṛṇu karmavipākena yena rājā purūravāḥ / (6.2) Par.?
avāpa tādṛśaṃ rūpaṃ saubhāgyamapi cottamam // (6.3) Par.?
atīte janmani purā yo'yaṃ rājā purūravāḥ / (7.1) Par.?
purūravā iti khyāto madradeśādhipo hi saḥ // (7.2) Par.?
cākṣuṣasyānvaye rājā cākṣuṣasyāntare manoḥ / (8.1) Par.?
sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ // (8.2) Par.?
ṛṣaya ūcuḥ / (9.1) Par.?
purūravā madrapatiḥ karmaṇā kena pārthivaḥ / (9.2) Par.?
babhūva karmaṇā kena rūpavāṃścaiva sūtaja // (9.3) Par.?
sūta uvāca / (10.1) Par.?
dvijagrāme dvijaśreṣṭho nāmnā cāsītpurūravāḥ / (10.2) Par.?
nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ // (10.3) Par.?
sa tu madrapatī rājā yastu nāmnā purūravāḥ / (11.1) Par.?
tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha // (11.2) Par.?
upoṣya pūjayāmāsa rājyakāmo janārdanam / (12.1) Par.?
cakāra sopavāsaśca snānam abhyaṅgapūrvakam // (12.2) Par.?
upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam / (13.1) Par.?
upoṣitas tathābhyaṅgādrūpahīno vyajāyata // (13.2) Par.?
upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam / (14.1) Par.?
varjanīyaṃ prayatnena rūpaghnaṃ tatparaṃ nṛpa // (14.2) Par.?
etadvaḥ kathitaṃ sarvaṃ yadvṛttaṃ pūrvajanmani / (15.1) Par.?
madreśvaratvacaritaṃ śṛṇu tasya mahīpateḥ // (15.2) Par.?
tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ / (16.1) Par.?
janānurāgo naivāsīd rūpahīnasya tasya vai // (16.2) Par.?
rūpakāmaḥ sa madreśastapase kṛtaniścayaḥ / (17.1) Par.?
rājyaṃ mantrigataṃ kṛtvā jagāma himaparvatam // (17.2) Par.?
vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ / (18.1) Par.?
draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm // (18.2) Par.?
airāvatīti vikhyātāṃ dadarśātimanoramām // (19) Par.?
tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām // (20) Par.?
tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā // (21) Par.?
Duration=0.074903964996338 secs.