Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ / (1.1) Par.?
anyaśced indhanād agnir indhanād apyṛte bhavet // (1.2) Par.?
nityapradīpta eva syād apradīpanahetukaḥ / (2.1) Par.?
punarārambhavaiyarthyam evaṃ cākarmakaḥ sati // (2.2) Par.?
paratra nirapekṣatvād apradīpanahetukaḥ / (3.1) Par.?
punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate // (3.2) Par.?
tatraitat syād idhyamānam indhanaṃ bhavatīti cet / (4.1) Par.?
kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā // (4.2) Par.?
anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ / (5.1) Par.?
na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān // (5.2) Par.?
anya evendhanād agnir indhanaṃ prāpnuyād yadi / (6.1) Par.?
strī samprāpnoti puruṣaṃ puruṣaśca striyaṃ yathā // (6.2) Par.?
anya evendhanād agnir indhanaṃ kāmam āpnuyāt / (7.1) Par.?
agnīndhane yadi syātām anyonyena tiraskṛte // (7.2) Par.?
yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam / (8.1) Par.?
katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam // (8.2) Par.?
yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam / (9.1) Par.?
evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam // (9.2) Par.?
yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati / (10.1) Par.?
yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ // (10.2) Par.?
yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham / (11.1) Par.?
athāpyapekṣate siddhastvapekṣāsya na yujyate // (11.2) Par.?
apekṣyendhanam agnir na nānapekṣyāgnir indhanam / (12.1) Par.?
apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam // (12.2) Par.?
āgacchatyanyato nāgnir indhane 'gnir na vidyate / (13.1) Par.?
atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ // (13.2) Par.?
indhanaṃ punar agnir na nāgnir anyatra cendhanāt / (14.1) Par.?
nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ // (14.2) Par.?
agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ / (15.1) Par.?
sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ // (15.2) Par.?
ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak / (16.1) Par.?
nirdiśanti na tānmanye śāsanasyārthakovidān // (16.2) Par.?
Duration=0.058740139007568 secs.