Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
punarekārṇave ghore naṣṭe sthāvarajaṃgame / (1.2) Par.?
salilenāplute loke nirāloke tamodbhave // (1.3) Par.?
brahmaiko vicaraṃstatra tamībhūte mahārṇave / (2.1) Par.?
divyavarṣasahasraṃ tu khadyota iva rūpavān // (2.2) Par.?
śete yojanasāhasram aprameyam anuttamam / (3.1) Par.?
dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam // (3.2) Par.?
prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam / (4.1) Par.?
taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ // (4.2) Par.?
stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ / (5.1) Par.?
vācaspate vibudhyasva mahābhūta namo 'stu te // (5.2) Par.?
tavodare jagatsarvaṃ tiṣṭhate parameśvara / (6.1) Par.?
tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā // (6.2) Par.?
vyatītā rajanī brāhmī dinaṃ samanuvartate / (7.1) Par.?
nirīkṣya sarvalokeśa yena saṃbhavate jagat // (7.2) Par.?
sa niśamya vacastasya utthitaḥ parameśvaraḥ / (8.1) Par.?
samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā // (8.2) Par.?
devadānavagandharvāḥ sayakṣoragarākṣasāḥ / (9.1) Par.?
sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ // (9.2) Par.?
tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ / (10.1) Par.?
vistīrṇopalatoyaughāṃ saritsaravivardhitām // (10.2) Par.?
paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām / (11.1) Par.?
himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam // (11.2) Par.?
śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ / (12.1) Par.?
jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam // (12.2) Par.?
puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ / (13.1) Par.?
lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam // (13.2) Par.?
catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam / (14.1) Par.?
yugānte tu viniṣkrāntam apaśyatsa maheśvaraḥ // (14.2) Par.?
viprakīrṇaśilājālāmapaśyatsa vasuṃdharām / (15.1) Par.?
kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ // (15.2) Par.?
tasmin viśīrṇaśailāgre saritsarovivarjite / (16.1) Par.?
nānātaraṃgabhinnoda āvartodvartasaṃkule // (16.2) Par.?
nānauṣadhiprajvalite nānotpalaśilātale / (17.1) Par.?
nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām // (17.2) Par.?
divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām / (18.1) Par.?
nadīmapaśyaddeveśo hyanaupamyajalāśayām // (18.2) Par.?
madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm / (19.1) Par.?
vastrairanupamairdivyairnānābharaṇabhūṣitām // (19.2) Par.?
sanūpuraravoddāmāṃ hārakeyūramaṇḍitām / (20.1) Par.?
tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm // (20.2) Par.?
yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām / (21.1) Par.?
avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām // (21.2) Par.?
ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām / (22.1) Par.?
stuvantīṃ devadeveśamutthitāṃ tu jalāttadā // (22.2) Par.?
vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām / (23.1) Par.?
snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ // (23.2) Par.?
arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ / (24.1) Par.?
sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram // (24.2) Par.?
sadevāsuragandharvaṃ sapannagamahoragam / (25.1) Par.?
paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā // (25.2) Par.?
mahādevaprasādācca taccharīrasamudbhavā / (26.1) Par.?
bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama // (26.2) Par.?
prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ / (27.1) Par.?
ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ // (27.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.18526601791382 secs.