Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam // (1) Par.?
śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe // (2) Par.?
tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti // (3) Par.?
kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ // (4) Par.?
kasmāt // (5) Par.?
avyaktāvasthāgamane pratyanīkatvāt // (6) Par.?
tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate // (7) Par.?
dvitīyaṃ malaṃ darśayati adharmaśca iti // (8) Par.?
pāpmabījaṃ pāpam evātrādharma ityabhipretam // (9) Par.?
tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti // (10) Par.?
saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati // (11) Par.?
tṛtīyaṃ malam āha // (12) Par.?
saktihetuḥ iti // (13) Par.?
saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam // (14) Par.?
tasyaiva lakṣaṇārthaṃ bhāṣyam avivecanamiśraṇapreraṇalakṣaṇo vanagajavat iti // (15) Par.?
tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti // (16) Par.?
caturthaṃ malam āha // (17) Par.?
cyutis tathā iti // (18) Par.?
rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate // (19) Par.?
tathāśabdaḥ samānārthe // (20) Par.?
yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti // (21) Par.?
atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā // (22) Par.?
nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante // (23) Par.?
tathā ca satkāryavicāre prapañcitametad iti // (24) Par.?
pañcamaṃ malamāha paśutvam iti // (25) Par.?
dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam // (26) Par.?
tasya caturdaśalakṣaṇopetasya malatvam // (27) Par.?
tāni ca lakṣaṇāny asarvajñatvādīny apatitvāntāni sarvajñatvādiviparyayeṇaiva vyākhyātānīti // (28) Par.?
taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti // (29) Par.?
tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti // (30) Par.?
pañca iti nyūnādhikavyavacchedenopasaṃhārārtham // (31) Par.?
ete ityavadhāraṇārtham // (32) Par.?
ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ // (33) Par.?
kva punaritthaṃbhūtā malāḥ prasiddhā ityāha // (34) Par.?
tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ // (35) Par.?
dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti // (36) Par.?
yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti // (37) Par.?
heyādhikārikā iti vā pāṭhastatrāpyayam arthaḥ // (38) Par.?
heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ // (39) Par.?
svārthe kapratyayaḥ // (40) Par.?
adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ // (41) Par.?
tasmānna dharmajñānavairāgyādayo'pi malā iti // (42) Par.?
ityetatsarvamākhyātaṃ saṃkṣipyābdhisamaṃ mayā / (43.1) Par.?
ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam // (43.2) Par.?
kiṃ jñātairbahubhiḥ śāstraiḥ svānuṣṭhānāpahāribhiḥ / (44.1) Par.?
idamevottamaṃ jñātvā yogābhyāsaratirbhavet // (44.2) Par.?
kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ / (45.1) Par.?
tasmai deyamidaṃ jñānaṃ nānyasmin siddhimicchatā // (45.2) Par.?
yastu maryādāhīnebhyo dadyātkenāpi hetunā / (46.1) Par.?
sa guhyabhedato gacchetsaha śiṣyairadhogatim // (46.2) Par.?
namaḥ sadgurave tasmai sarvavidyāntagāmine / (47.1) Par.?
sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ // (47.2) Par.?
Duration=0.10339999198914 secs.