Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, trirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16360
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad yatraitat trirātre sahasraṃ dadāti tad eṣā sāhasrī kriyate / (1.1) Par.?
sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca / (1.2) Par.?
evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca / (1.3) Par.?
evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca / (1.4) Par.?
athaiṣā sāhasry atiricyate // (1.5) Par.?
sā vai trirūpā syād ity āhuḥ / (2.1) Par.?
etaddhy asyai rūpatamam iveti / (2.2) Par.?
rohiṇī ha tv evopadhvastā syāt / (2.3) Par.?
etaddhaivāsyai rūpatamam iva // (2.4) Par.?
sā syād apravītā / (3.1) Par.?
vāg vā eṣā nidānena yat sāhasrī / (3.2) Par.?
ayātayāmnī vā iyaṃ vāk / (3.3) Par.?
ayātayāmny apravītā / (3.4) Par.?
tasmād apravītā syāt // (3.5) Par.?
tām prathame 'han nayet / (4.1) Par.?
vāg vā eṣā nidānena yat sāhasrī / (4.2) Par.?
tasyā etat sahasraṃ vācaḥ prajātam / (4.3) Par.?
pūrvā haiṣaiti paścād enām prajātam anveti / (4.4) Par.?
uttame vainām ahan nayet / (4.5) Par.?
pūrvam ahāsyai prajātam eti paścād eṣānveti / (4.6) Par.?
so eṣā mīmāṃsaiva / (4.7) Par.?
uttama evainām ahan nayet / (4.8) Par.?
pūrvam ahāsyai prajātam eti paścād eṣānveti // (4.9) Par.?
tām uttareṇa havirdhāne dakṣiṇenāgnīdhraṃ droṇakalaśam avaghrāpayati / (5.1) Par.?
yajño vai droṇakalaśaḥ / (5.2) Par.?
yajñam evainām etad darśayati // (5.3) Par.?
ājighra kalaśam mahy ā tvā viśantv indava iti / (6.1) Par.?
riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti / (6.2) Par.?
tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti // (6.3) Par.?
punar ūrjā nivartasveti / (7.1) Par.?
tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti // (7.2) Par.?
sā naḥ sahasraṃ dhukṣveti / (8.1) Par.?
tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti // (8.2) Par.?
urudhārā payasvatī punar māviśatād rayir iti / (9.1) Par.?
tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti // (9.2) Par.?
atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti / (10.1) Par.?
vocer iti vā / (10.2) Par.?
etāni ha vā asyai devatrā nāmāni / (10.3) Par.?
sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha // (10.4) Par.?
tām avārjanti / (11.1) Par.?
sā yady apuruṣābhivītā prācīyāt tatra vidyād arātsīd ayaṃ yajamānaḥ kalyāṇaṃ lokam ajaiṣīd iti / (11.2) Par.?
yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt / (11.3) Par.?
yadi pratīcīyād ibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyāt / (11.4) Par.?
yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt / (11.5) Par.?
etāni vijñānāni // (11.6) Par.?
tad yā etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti / (12.1) Par.?
vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti / (12.2) Par.?
vicchinno eṣā virāḍ yā vivṛḍhā / (12.3) Par.?
daśākṣarā vai virāṭ / (12.4) Par.?
tat kṛtsnāṃ virājaṃ saṃdadhāti / (12.5) Par.?
tāṃ hotre dadyāt / (12.6) Par.?
hotā hi sāhasraḥ / (12.7) Par.?
tasmāt tāṃ hotre dadyāt // (12.8) Par.?
dvau vonnetārau kurvīta / (13.1) Par.?
tayor yataro nāśrāvayet tasmā enāṃ dadyāt / (13.2) Par.?
vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati / (13.3) Par.?
vyṛddho eṣā virāḍ yā vivṛḍhā / (13.4) Par.?
tad vyṛddha evaitad vyṛddhaṃ dadhāti // (13.5) Par.?
tad āhur na sahasre 'dhi kiṃ cana dadyāt / (14.1) Par.?
sahasreṇa hy eva sarvān kāmān āpnotīti / (14.2) Par.?
tad u hovācāsuriḥ kāmam eva dadyāt / (14.3) Par.?
sahasreṇāha sarvān kāmān āpnoti / (14.4) Par.?
kāmeno asyetarad dattam bhavatīti // (14.5) Par.?
atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau // (15.1) Par.?
sa vai dakṣiṇā nayan anyūnā daśato nayet / (16.1) Par.?
yasmā ekāṃ dāsyant syād daśabhyas tebhyo daśatam upāvartayet / (16.2) Par.?
yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet / (16.3) Par.?
yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet / (16.4) Par.?
yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet / (16.5) Par.?
evam ā śatāt / (16.6) Par.?
tatho hāsyaiṣānyūnā virāḍ amuṣmiṃl loke kāmadughā bhavati // (16.7) Par.?
Duration=0.15743613243103 secs.