Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūtanā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ / (1.2) Par.?
prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai // (1.3) Par.?
vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram / (2.1) Par.?
vārddhake 'pi samutpannastanayo yattavādhunā // (2.2) Par.?
datto hi vārṣikaḥ sarvo bhavadbhirnṛpateḥ karaḥ / (3.1) Par.?
yadarthamāgatāstasmānnātra stheyaṃ mahādhanāḥ // (3.2) Par.?
yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate / (4.1) Par.?
bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam // (4.2) Par.?
mamāpi bālakastatra rohiṇīprasavo hi yaḥ / (5.1) Par.?
sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // (5.2) Par.?
ityuktāḥ prayayurgopā nandagopapurogamāḥ / (6.1) Par.?
śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ // (6.2) Par.?
vasatāṃ gokule teṣāṃ pūtanā bālaghātinī / (7.1) Par.?
suptaṃ kṛṣṇamupādāya rātrau tasmai dadau stanam // (7.2) Par.?
yasmai yasmai stanaṃ rātrau pūtanā samprayacchati / (8.1) Par.?
tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // (8.2) Par.?
kṛṣṇastasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam / (9.1) Par.?
gṛhītvā prāṇasahitaṃ papau kopasamanvitaḥ // (9.2) Par.?
sā vimuktamahārāvā vicchinnasnāyubandhanā / (10.1) Par.?
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // (10.2) Par.?
tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ / (11.1) Par.?
dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // (11.2) Par.?
ādāya kṛṣṇaṃ saṃtrastā yaśodāpi dvijottama / (12.1) Par.?
gopucchaṃ bhrāmya hastena bāladoṣamapākarot // (12.2) Par.?
gopurīṣamupādāya nandagopo 'pi mastake / (13.1) Par.?
kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan // (13.2) Par.?
nandagopa uvāca / (14.1) Par.?
rakṣatu tvāmaśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ / (14.2) Par.?
yasya nābhisamudbhūtapaṅkajādabhavajjagat // (14.3) Par.?
yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat / (15.1) Par.?
varāharūpadhṛgdevaḥ sa tvāṃ rakṣatu keśavaḥ // (15.2) Par.?
nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ / (16.1) Par.?
nṛsiṃharūpī sarvatra sa tvāṃ rakṣatu keśavaḥ // (16.2) Par.?
vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt / (17.1) Par.?
trivikramakramākrāntatrailokyaḥ sphuradāyudhaḥ // (17.2) Par.?
śiraste pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ / (18.1) Par.?
guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ // (18.2) Par.?
mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca / (19.1) Par.?
rakṣatvavyāhataiśvaryastava nārāyaṇo 'vyayaḥ // (19.2) Par.?
śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam / (20.1) Par.?
gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ // (20.2) Par.?
tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ / (21.1) Par.?
hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // (21.2) Par.?
parāśara uvāca / (22.1) Par.?
evaṃ kṛtasvastyayano nandagopena bālakaḥ / (22.2) Par.?
śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // (22.3) Par.?
te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram / (23.1) Par.?
mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // (23.2) Par.?
Duration=0.080670833587646 secs.