Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pathogenesis, origin of a disease, visarpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
visarpādinidānaṃ te vakṣye suśruta tacchṛṇu / (1.2) Par.?
syādvisarpo vighātāttu doṣairduṣṭaiśca śothavat // (1.3) Par.?
adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt / (2.1) Par.?
yathottaraṃ ca duḥsādhyastatra doṣo yathāyatham // (2.2) Par.?
prakopanaiḥ prakupitā viśeṣeṇa vidāhibhiḥ / (3.1) Par.?
dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ // (3.2) Par.?
tṛṣṇābhiyogādvegānāṃ viṣamācca pravartanāt / (4.1) Par.?
āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet // (4.2) Par.?
tatra vātātsa vīsarpo vātajvarasamavyathaḥ / (5.1) Par.?
śothasphuraṇanistodabhedāyāsārtiharṣavān // (5.2) Par.?
pittāddrutagatiḥ pittajvaraliṅgo 'tilohitaḥ / (6.1) Par.?
kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk // (6.2) Par.?
sannipātasamutthāśca sarvaliṅgasamanvitāḥ / (7.1) Par.?
svadoṣaliṅgaiścīyante sarvaiḥ sphoṭairupekṣitāḥ / (7.2) Par.?
te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam // (7.3) Par.?
vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ / (8.1) Par.?
granthibhedāgnisadanatamakārocakair yutaḥ // (8.2) Par.?
karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat / (9.1) Par.?
yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ // (9.2) Par.?
śāntāṅgārāsito nīlo rakto vāśu ca cīyate / (10.1) Par.?
agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca // (10.2) Par.?
marmānusārī vīsarpaḥ syādvāto 'tibalastataḥ / (11.1) Par.?
vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet // (11.2) Par.?
hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ / (12.1) Par.?
kvacinmarmāratigrasto bhūmiśayyāsanādiṣu // (12.2) Par.?
ceṣṭamānastataḥ kliṣṭo manodehapramohavān / (13.1) Par.?
duṣprabodho 'śnute nidrāṃ so 'gnivīsarpa ucyate // (13.2) Par.?
kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham / (14.1) Par.?
raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam // (14.2) Par.?
dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām / (15.1) Par.?
granthīnāṃ kurute mālāṃ saraktāṃ tīvrarugjvarām // (15.2) Par.?
śvāsakāsātisārāsyaśoṣahikkāvamibhramaiḥ / (16.1) Par.?
mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām / (16.2) Par.?
ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ // (16.3) Par.?
kaphapittājjvaraḥ stambho nidrā tandrā śirorujā / (17.1) Par.?
aṅgāvasādavikṣepau pralāpārocakabhramāḥ // (17.2) Par.?
mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam / (18.1) Par.?
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati // (18.2) Par.?
prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk / (19.1) Par.?
pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ // (19.2) Par.?
snigdho 'sito mecakābho malinaḥ śothavānguruḥ / (20.1) Par.?
gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinno 'vadīryate // (20.2) Par.?
pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ / (21.1) Par.?
sarvago lakṣaṇaiḥ sarvaiḥ sarvagatvaksamarpaṇaḥ / (21.2) Par.?
śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam // (21.3) Par.?
bāhyahetoḥ kṣatāt kruddhvaḥ saraktaṃ pittamīrayan / (22.1) Par.?
vīsarpaṃ mārutaḥ kuryātkulatthasadṛśaiścitam // (22.2) Par.?
sphoṭaiḥ śothajvararujādāhāḍhyaṃ śyāvaśoṇitam / (23.1) Par.?
pṛthagdoṣais trayaḥ sādhyā dvandvajāścānupadravāḥ // (23.2) Par.?
asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ / (24.1) Par.?
śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ // (24.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ // (25.1) Par.?
Duration=0.08557915687561 secs.