Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ // (1) Par.?
tad etad ekam eva sarvaṃ abhyanūktam // (2) Par.?
mātā ca hyevedaṃ pitā ca prajā ca sarvam // (3) Par.?
saiṣāditisaṃhitā // (4) Par.?
aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam // (5) Par.?
tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ // (6) Par.?
viśve devā aditiḥ pañca janā aditir jātam aditir janitvam // (7) Par.?
sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti // (8) Par.?
Duration=0.021914958953857 secs.