Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā / (1.1) Par.?
bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte // (1.2) Par.?
sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ / (2.1) Par.?
ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha // (2.2) Par.?
sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ / (3.1) Par.?
kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ // (3.2) Par.?
ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate / (4.1) Par.?
tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma // (4.2) Par.?
somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ / (5.1) Par.?
janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ // (5.2) Par.?
brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām / (6.1) Par.?
śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan // (6.2) Par.?
prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ / (7.1) Par.?
pravip
3. sg., red. aor.
root
vāc
g.s.f.
ūrmi
ac.s.m.
na
indecl.
sindhu
n.s.m.
gir
ac.p.f.
soma
n.s.m.

Pre. ind., n.s.m.
manīṣā.
ac.p.f.
antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan // (7.2) Par.?
antar
indecl.
paś
Pre. ind., n.s.m.
vṛjana
ac.p.n.
∞ idam
ac.p.n.
∞ avara
ac.p.n.
ā
indecl.
sthā
3. sg., Pre. ind.
root
go
l.p.f.
jñā.
Pre. ind., n.s.m.
sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa / (8.1) Par.?
indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan // (8.2) Par.?
pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya / (9.1) Par.?
pari
indecl.
root
priya
n.s.m.
kalaśa
l.s.m.
deva
comp.
∞ van
PPP, n.s.m.
indra
d.s.m.
soma
n.s.m.
ran
Pre. ind., v.s.m.
mada
d.s.m.
sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti // (9.2) Par.?
sahasra
comp.
∞ dhārā
n.s.m.
śata
comp.
∞ vāja
n.s.m.
indu
n.s.m.
vājin
n.s.m.
na
indecl.
sapti
n.s.m.
samanā
indecl.
.
3. sg., Pre. ind.
root
sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau / (10.1) Par.?
abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ // (10.2) Par.?
tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ / (11.1) Par.?
vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ // (11.2) Par.?
yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān / (12.1) Par.?
yathā
indecl.
∞ 
2. sg., Impf.
← pū (12.2) [advcl]
manu
d.s.m.
vayas
comp.
∞ dhā
n.s.m.
amitra
comp.
∞ han
n.s.m.
varivas
comp.
∞ vid
n.s.m.
∞ haviṣmat,
n.s.m.
evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni // (12.2) Par.?
eva
indecl.

2. sg., Pre. imp.
root
→ pū (12.1) [advcl:manner]
draviṇa
ac.s.n.
dhā.
Pre. ind., n.s.m.
indra
l.s.m.
sam
indecl.
sthā.
2. sg., Pre. imp.
janay
2. sg., Pre. imp.
∞ āyudha.
ac.p.n.
pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye / (13.1) Par.?
ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ // (13.2) Par.?
vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau / (14.1) Par.?
saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ // (14.2) Par.?
eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ / (15.1) Par.?
etad
n.s.m.
tya
n.s.m.
soma
n.s.m.
mati
i.p.f.

Pre. ind., n.s.m.
atya
n.s.m.
na
indecl.
vājin
n.s.m.
tṛ
3. sg., Pre. ind.
root
∞ id
indecl.
arāti
ac.p.f.
payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā // (15.2) Par.?
payas
n.s.n.
na
indecl.
duh
PPP, n.s.n.
aditi
g.s.f.
iṣira
n.s.n.
root
uru
n.s.n.
root
iva
indecl.
gātu
n.s.m.
su
indecl.
∞ yama
n.s.m.
root
na
indecl.
voḍhṛ.
n.s.m.
svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma / (16.1) Par.?
su
indecl.
∞ āyudha
n.s.m.
sotṛ
i.p.m.

Ind. pass., n.s.m.
abhi
indecl.
ṛṣ
2. sg., Pre. imp.
root
→ sapti (16.2) [advcl:manner]
→ soma (16.2) [vocative]
guhya
ac.s.n.
cāru
ac.s.n.
nāman
ac.s.n.
→ vāja (16.2) [conj]
→ vāyu (16.2) [conj]
→ go (16.2) [conj]
abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma // (16.2) Par.?
abhi
indecl.
vāja
ac.s.m.
← nāman (16.1) [conj]
sapti
n.s.m.
← ṛṣ (16.1) [advcl]
iva
indecl.
∞ abhi
indecl.
vāyu
ac.s.m.
← nāman (16.1) [conj]
abhi
indecl.
go
ac.p.f.
← nāman (16.1) [conj]
deva
v.s.m.
soma.
v.s.m.
← ṛṣ (16.1) [vocative]
śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena / (17.1) Par.?
kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan // (17.2) Par.?
ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām / (18.1) Par.?
tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup // (18.2) Par.?
camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat / (19.1) Par.?
apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti // (19.2) Par.?
maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām / (20.1) Par.?
marya
n.s.m.
← viś (20.2) [obl]
na
indecl.
śubhra
n.s.m.
tanū
ac.s.f.
mṛj,
Pre. ind., n.s.m.
atya
n.s.m.
na
indecl.
sṛ
Abs., indecl.
sani
d.s.f.
dhana,
g.p.n.
vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa // (20.2) Par.?
vṛṣan
n.s.m.
∞ iva
indecl.
yūtha
ac.p.n.
pari
indecl.
kośa
ac.s.m.
ṛṣ,
Pre. ind., n.s.m.
kanikrad
Pre. ind., n.s.m.
camū
l.d.f.
ā
indecl.
viś.
3. sg., Perf.
root
→ marya (20.1) [obl:manner]
pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa / (21.1) Par.?
krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu // (21.2) Par.?
prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa / (22.1) Par.?
pra
indecl.
∞ idam
g.s.m.
dhārā
n.p.f.
bṛhat
n.p.f.
sṛj.
3. pl., root aor.
root
añj
PPP, n.s.m.
go
i.p.m.
kalaśa
ac.p.m.
ā
indecl.
viś.
3. sg., Perf.
root
sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim // (22.2) Par.?
sāman
ac.s.n.
kṛ
Pre. ind., n.s.m.
sāmanya
n.s.m.
vipaścit
n.s.m.
krand
Pre. ind., n.s.m.
i
3. sg., Pre. ind.
root
abhi
indecl.
sakhi
g.s.m.
na
indecl.
jāmi.
ac.s.f.
apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ / (23.1) Par.?
sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā // (23.2) Par.?
ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ / (24.1) Par.?
harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām // (24.2) Par.?
Duration=0.10632705688477 secs.