Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15577
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ // (1) Par.?
kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata // (2) Par.?
tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate // (3) Par.?
tasmād uta kanīyāṃso bhūyaso 'mitrāñ jayanti // (4) Par.?
kanīyasvī bhūyasvinaṃ vṛṅkte ya evaṃ veda // (5) Par.?
eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā // (6) Par.?
paṅktiṣu ṣoḍaśinā stuvanti // (7) Par.?
puruṣacchandasaṃ vai paṅktiḥ // (8) Par.?
yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate // (9) Par.?
tasmāt puruṣaḥ sarvā vāco vadati // (10) Par.?
āpyata iva vā etarhi sarvā vāk // (11) Par.?
tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat // (12) Par.?
kanīyāṃsi chandāṃsi jyāyaḥsu chandassv adhyūhanti // (13) Par.?
jitadevatyāni vā etāni yat kanīyāṃsi // (14) Par.?
tasmāj jyāyaḥsu chandassv adhyūhanti // (15) Par.?
eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā // (16) Par.?
tābhir yac chandāṃsy upasṛjanti vīryasyaivāvaruddhyai // (17) Par.?
nidhanam abhy atisvarati // (18) Par.?
ahno vai devā rātrim abhy atyakrāman // (19) Par.?
abhi bhrātṛvyalokaṃ jayati ya evaṃ veda // (20) Par.?
bhrātṛvyabhājanam iva hy eṣā yad rātriḥ // (21) Par.?
Duration=0.033859014511108 secs.