Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varuṇapraghāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12850
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 10,10(1) Das Varuṇapraghāsa-Opfer als Wegopfern der Bedr¦ngnis
tā vaiśvadevena sṛṣṭās tasmiṃs taruṇimani varuṇo 'gṛhṇāt // (1) Par.?
tad āhuḥ // (2) Par.?
ati vai tāḥ prajāpatim acaran // (3) Par.?
tā aticarantīr varuṇenāgrāhayat // (4) Par.?
tasmāt pitā nāticaritavā iti // (5) Par.?
vaiśvadevena vai prajāpatiḥ prajā asṛjata // (6) Par.?
tasya maruto havyaṃ vyamathnata // (7) Par.?
tato 'ṃhogṛhītā asṛjyanta // (8) Par.?
tābhyo bheṣajam aicchat // (9) Par.?
tad vā ātmann evaicchat // (10) Par.?
sa etat paya ātmano 'dhi niramimīta // (11) Par.?
tenābhyo 'ṃho 'vāyajat // (12) Par.?
tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsāḥ // (13) Par.?
yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai // (14) Par.?
jagdhād vai tāḥ prajā varuṇo 'gṛhṇāt // (15) Par.?
tasmād varuṇapraghāsāḥ // (16) Par.?
yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate // (17) Par.?
I 10,10(2) Die Opfergaben
sāvitro 'ṣṭākapālo bhavati // (18) Par.?
gāyatro vai devānāṃ savitā // (19) Par.?
dvādaśakapāla aindrāgno devatayā // (20) Par.?
yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām // (21) Par.?
śithirā vai tāḥ prajā varuṇo 'gṛhṇāt // (22) Par.?
tāsv indrāgnī balam adhattām // (23) Par.?
ojo vai vīryam indrāgnī // (24) Par.?
ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate // (25) Par.?
na vai tāḥ prāṇan // (26) Par.?
tā aprāṇatīr varuṇo 'gṛhṇāt // (27) Par.?
prāṇāpānau vā indrāgnī // (28) Par.?
prāṇāpānau vā etan mukhataḥ prajānāṃ dhīyate // (29) Par.?
athaitāni pañca havīṃṣi saṃtatyai // (30) Par.?
niravattyai mārutī // (31) Par.?
nirvaruṇatvāya vāruṇī // (32) Par.?
kantvāya kāyaḥ // (33) Par.?
yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ // (34) Par.?
prajāpatir vai kaḥ // (35) Par.?
prajāpatir vai tāḥ prajā varuṇenāgrāhayat // (36) Par.?
yat kāya ātmana evainā varuṇān muñcati // (37) Par.?
Duration=0.097177982330322 secs.