Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vasiṣṭhayajñasya // (1) Par.?
vasiṣṭhayajñeneṣyan phālgunyām amāvāsyāyāṃ prayuṅkte // (2) Par.?
brahma vai paurṇamāsī // (3) Par.?
kṣatram amāvāsyā // (4) Par.?
kṣatram ivaiṣa yajñaḥ // (5) Par.?
kṣatreṇa śatrūnt sahā iti // (6) Par.?
vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti // (7) Par.?
sa etaṃ yajñakratum apaśyad vasiṣṭhayajñam // (8) Par.?
teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat // (9) Par.?
tatho evaitad yajamāno yad vasiṣṭhayajñena yajate // (10) Par.?
prajāyate prajayā paśubhir abhi dviṣato bhrātṛvyān bhavati // (11) Par.?
athātaḥ sākaṃprasthāyyasya // (12) Par.?
sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam // (13) Par.?
sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ // (14) Par.?
tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate // (15) Par.?
tad yat sākaṃ sampratiṣṭhante // (16) Par.?
sākaṃ saṃprayajante // (17) Par.?
sākaṃ saṃbhakṣayante // (18) Par.?
tasmāt sākaṃprasthāyyaḥ // (19) Par.?
Duration=0.041261911392212 secs.