Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya manyumate lalāmam ṛṣabham ālabheta saṃgrāme // (1) Par.?
manyunā vai vīryaṃ karoti // (2) Par.?
indriyeṇa jayati // (3) Par.?
manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti // (4) Par.?
yal lalāmaḥ // (5) Par.?
purastān manyos samṛddhyai // (6) Par.?
devāś ca vā asurāś ca saṃyattā āsan // (7) Par.?
te na vyajayanta // (8) Par.?
te 'bruvan // (9) Par.?
brahmaṇā no menī vijayetām iti // (10) Par.?
ta ṛṣabhau samavāsṛjan // (11) Par.?
śvaitreyo 'ruṇas tūparo devānām āsīt // (12) Par.?
śyaineyaś śyeto 'yaśśṛṅgo 'surāṇām // (13) Par.?
tau samahatām // (14) Par.?
taṃ śvaitreyas samayābhinat // (15) Par.?
sā yā vāk parājitāsīt sāvācy apatat // (16) Par.?
yājayat sordhvā // (17) Par.?
tasmād yasyāvācī vāk so 'nārtvijīnaḥ // (18) Par.?
asuryo hi sa varṇaḥ // (19) Par.?
tasmād yasyordhvā vāk sa ārtvijīnaḥ // (20) Par.?
devatreva hi sa // (21) Par.?
bārhaspatyam aruṇaṃ tūparam abhicarann ālabheta // (22) Par.?
brahma vai bṛhaspatiḥ // (23) Par.?
brahmaṇaivainam abhiprayuṅkte // (24) Par.?
etena vai devā asurān astṛṇvata // (25) Par.?
yat tūparaḥ // (26) Par.?
stṛtyai // (27) Par.?
indro vai vṛtram ahan // (28) Par.?
taṃ hatas saptabhir bhogaiḥ paryahan // (29) Par.?
tasya mūrdhno vaidehīr udāyan // (30) Par.?
tāḥ prācīr āyan // (31) Par.?
tasmāt tāḥ puras sa jaghanyam ṛṣabhaṃ vaideham anūdyantam amanyata // (32) Par.?
imam idānīm ālabheya tena tvā ito mucyeyeti // (33) Par.?
tam ālabhata // (34) Par.?
tena nāmucyata // (35) Par.?
sa āgneyam ajam ālabhataindram ṛṣabham // (36) Par.?
tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta // (37) Par.?
tato vai so 'bhavat // (38) Par.?
āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta // (39) Par.?
pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan // (40) Par.?
pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati // (41) Par.?
yad āgneyaḥ // (42) Par.?
agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte // (43) Par.?
bhavaty eva // (44) Par.?
devāś ca vā asurāś cāsmiṃl loka āsan // (45) Par.?
te 'surā devān anudantāsmāl lokāt // (46) Par.?
te devāḥ prajāpatā evānāthanta // (47) Par.?
sa etā asṛjatarṣabhaṃ ca vaśāṃ ca yamaṃ ca yamyaṃ ca // (48) Par.?
tasmād yau yamau mithunau jāyete // (49) Par.?
ṛṣabha evānyo bhavati // (50) Par.?
vaśānyā // (51) Par.?
sa vaiṣṇuvāruṇīṃ vaśām ālabhataindram ṛṣabham // (52) Par.?
tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata // (53) Par.?
athaindreṇendriyaṃ vīryam ātmann adadhāt // (54) Par.?
eṣu tato devā abhavan // (55) Par.?
parāsurā abhavan // (56) Par.?
tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham // (57) Par.?
varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate // (58) Par.?
athaindreṇendriyaṃ vīryam ātman dhatte // (59) Par.?
bhavaty ātmanā // (60) Par.?
parāsya bhrātṛvyo bhavati // (61) Par.?
oṣadhibhyo vehatam ālabheta prajākāmaḥ // (62) Par.?
oṣadhīnāṃ vā eṣā priyā // (63) Par.?
tā etāṃ sūtoḥ paribādhante // (64) Par.?
tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti // (65) Par.?
tā eva bhāgadheyenopadhāvati // (66) Par.?
tā asmai prajāṃ khananti // (67) Par.?
yāvantas tāṃ vāśitām anvādhāvanti te dakṣiṇā // (68) Par.?
samṛddhyai // (69) Par.?
aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate // (70) Par.?
indro vā etasyā ajāyata // (71) Par.?
sa punaḥ pratyavaikṣata // (72) Par.?
so 'manyata // (73) Par.?
yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti // (74) Par.?
taṃ pratyavamṛśya yoniṃ nyaveṣṭayat // (75) Par.?
tasmād eṣā nāparaṃ sūte // (76) Par.?
aindro rājanyo devatayā // (77) Par.?
svād evainaṃ yoner janayati // (78) Par.?
bhūtyai // (79) Par.?
bhavaty eva // (80) Par.?
yas tasyā adhijāyeta tam aindram ālabhetendriyakāmaḥ // (81) Par.?
indriyaṃ vā etad etasyā adhijāyate // (82) Par.?
tad eva samakṣam āptvāvarunddhe // (83) Par.?
brāhmaṇaspatyam atiṣṭhāyam ālabheta yaḥ kāmayeta // (84) Par.?
atiṣṭhāyas syām iti // (85) Par.?
agner vai jihvā brahmaṇaspatiḥ // (86) Par.?
sarvam eṣātitiṣṭhati // (87) Par.?
rūpeṇaivainaṃ samardhayati // (88) Par.?
sainam atiṣṭhāyaṃ karoti // (89) Par.?
Duration=0.12738704681396 secs.