Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye yajāmahe / (1.1) Par.?
aśvinādhvaryū ādhvaryavāt / (1.2) Par.?
ṛtunā somaṃ pibatam / (1.3) Par.?
aśvinā pibataṃ nūnaṃ dīdyagnī śucivantā / (1.4) Par.?
ṛtunā yajñavāhasā / (1.5) Par.?
iti samūḍheṣu // (1.6) Par.?
avyūḍhe salilaṃ gātṛṣṇuyaṃ dvitīyaṃ kurvīta // (2.1) Par.?
māhendrasya kāle prasad asi vatsagavāṃ sāṃvāśinaṃ kurvīta // (3.1) Par.?
sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati // (4.1) Par.?
tṛtīyasavane vālakhilyān maitrāvaruṇo viharati vṛṣākapiṃ brāhmaṇācchaṃsī śaṃsety evayāmarutam acchāvākaḥ śikye pratigaraḥ // (5.1) Par.?
samāpte 'hani vācaṃ yacchaty ā rasaprāśanāt // (6.1) Par.?
dīkṣitāḥ prāśnanti madhu // (7.1) Par.?
ahīne dīkṣitaḥ // (8.1) Par.?
saṃsthite pṛṣṭhyaṣaḍahe chandomān upayanti // (9.1) Par.?
trīṇy ukthyāni // (10.1) Par.?
bṛhatpṛṣṭhāv abhito madhye rathantarapṛṣṭhaḥ // (11.1) Par.?
rathantarapṛṣṭhaś caturthaḥ // (12.1) Par.?
avivākyaṃ nāma smaranti // (13.1) Par.?
pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet // (14.1) Par.?
samāpte 'hany āhavanīyam upatiṣṭhante / (15.1) Par.?
ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma / (15.2) Par.?
bradhnaḥ samīcīruṣasaḥ samairayat / (15.3) Par.?
arepasaḥ sacetasaḥ svasare manyumantāścitā gaur gauḥ / (15.4) Par.?
iti // (15.5) Par.?
nidhanam upayanti // (16.1) Par.?
havirdhāne mānasaṃ grahaṃ gṛhṇāti pṛthivyā pātreṇa samudraṃ rasām anupayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti // (17.1) Par.?
stutaśastravān bhavati // (18.1) Par.?
āsādanabhakṣaṇaṃ manasā kurvīta // (19.1) Par.?
paridhānīyāṃ sampādyābhimukho hotāram upaviśati // (20.1) Par.?
āmantrayate hotā adhvaryo brahma vadiṣyāva uccaistarāṃ hotar ity adhvaryuḥ // (21.1) Par.?
cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati // (22.1) Par.?
o śrāvayeti caturakṣaram / (23.1) Par.?
astu śrauṣaḍ iti caturakṣam / (23.2) Par.?
yajeti dvyakṣaram / (23.3) Par.?
ye yajāmaha iti pañcākṣaram / (23.4) Par.?
dvyakṣaro vaṣaṭkāraḥ / (23.5) Par.?
eṣa vai hotaḥ prajāpatiḥ saptadaśaḥ // (23.6) Par.?
upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ // (24.1) Par.?
yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti / (25.1) Par.?
nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati // (25.2) Par.?
arātsma hotar iti // (26.1) Par.?
etena dharmeṇa caturhotṝn ācaṣṭe // (27.1) Par.?
arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam / (28.1) Par.?
pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū / (28.2) Par.?
iti gṛhapate yajety ukte gṛhapatir yajati / (28.3) Par.?
ye yajāmahe / (28.4) Par.?
agniṃ gṛhapatiṃ gārhapatyāt / (28.5) Par.?
sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena / (28.6) Par.?
agnir gṛhapatir gārhapatyād ṛtunā somaṃ pibatu gārhapatye 'nu samṛtunā / (28.7) Par.?
ayaṃ hi gaur asi / (28.8) Par.?
devāyate yajeti samūḍheṣv avyūḍhe gāyati // (28.9) Par.?
yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati // (29.1) Par.?
arātsma hotar ity antam uccair om adhvaryo tathādhvaryo iti praticāraḥ // (30.1) Par.?
graheṇa pracarya grahaśeṣaṃ prajāpatipītaṃ bhakṣayanti // (31.1) Par.?
tārtīyasavaniko bhakṣamantraḥ // (32.1) Par.?
yat samīkṣate sa upahavaḥ // (33.1) Par.?
upa svajā varuṇam ity audumbarīm anvārabhante // (34.1) Par.?
vāg aitu vāg upaitu vāk sametūpa maitu vāk / (35.1) Par.?
bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt // (35.2) Par.?
vācaṃ visṛjyāgnīdhrīyam upatiṣṭhante / (36.1) Par.?
yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam / (36.2) Par.?
dūre cattāya chantsadgahanaṃ yadi nakṣat / (36.3) Par.?
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ / (36.4) Par.?
iti śvo bhūta udayanīyo 'tirātraḥ // (36.5) Par.?
sa prāyaṇīyena vyākhyātaḥ // (37.1) Par.?
hotā karmāṇi kurute // (38.1) Par.?
samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ / (39.1) Par.?
itareṣāṃ navānām aindravāyavāgraṃ prathamam ahaḥ / (39.2) Par.?
atha śukrāgram athāgrāyaṇāgram iti trir abhyasya // (39.3) Par.?
vyūḍhasyaindravāyavāgrau prāyaṇīyodayanīyau / (40.1) Par.?
itareṣāṃ daśānām aindravāyavāgraṃ prathamam ahaḥ / (40.2) Par.?
atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre // (40.3) Par.?
vyūḍhasyaitasmin pṛṣṭhye ṣaḍahe // (41.1) Par.?
chandogānāṃ jagatyaḥ prātaḥsavanaṃ bhajante gāyatryo mādhyandinaṃ triṣṭubhas tṛtīyasavanam / (42.1) Par.?
chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam // (42.2) Par.?
pavamānābhimantraṇaṃ bhakṣaṇam iti yathāchandaḥ // (43.1) Par.?
kṛṣṇaśīrṣāgneya ity aikādaśināḥ // (44.1) Par.?
tān anvahaṃ vihṛtān ālabhante // (45.1) Par.?
ajam āgneyam udayanīyaḥ // (46.1) Par.?
udavasānīyābhir iṣṭvā jyotiṣṭomaiḥ pṛṣṭhaśamanīyair atirātrair yajeran // (47.1) Par.?
pṛṣṭhavyasane pṛthagavasānīyābhir iṣṭvā jyotiṣṭomena yajeran // (48.1) Par.?
dvādaśāhena sattrāhīnā vyākhyātāḥ // (49.1) Par.?
Duration=0.15017294883728 secs.