Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, king Aṇuha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
te yogadharmaniratāḥ sapta mānasacāriṇaḥ / (1.2) Par.?
vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan // (1.3) Par.?
rājā vibhrājamānas tu vapuṣā tad vanaṃ tadā / (2.1) Par.?
cacārāntaḥpuravṛto nandanaṃ maghavān iva // (2.2) Par.?
sa tān abudhyat khacarān yogadharmātmakān budhaḥ / (3.1) Par.?
nirvedāc ca tam evārtham anudhyātvā puraṃ yayau // (3.2) Par.?
aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ / (4.1) Par.?
aṇudharmaratir nityam aṇuho 'dhyagamat padam // (4.2) Par.?
prādāt kanyāṃ śukas tasmai kṛtvīṃ pūjitalakṣaṇām / (5.1) Par.?
sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā // (5.2) Par.?
sā hy uddiṣṭā purā bhīṣma pitṛkanyā manīṣiṇā / (6.1) Par.?
sanatkumāreṇa tadā saṃnidhau mama śobhanā // (6.2) Par.?
satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ / (7.1) Par.?
yogā ca yogapatnī ca yogamātā tathaiva ca / (7.2) Par.?
yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā // (7.3) Par.?
vibhrājas tv aṇuhaṃ rājye sthāpayitvā nareśvaraḥ / (8.1) Par.?
āmantrya paurān prītātmā brāhmaṇān svasti vācya ca / (8.2) Par.?
prāyāt saras tapaś cartuṃ yatra te sahacāriṇaḥ // (8.3) Par.?
sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ / (9.1) Par.?
tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ // (9.2) Par.?
tasya saṃkalpa āsīc ca teṣām anyatarasya vai / (10.1) Par.?
putratvaṃ prāpya yogena yujyeyam iti bhārata // (10.2) Par.?
kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ / (11.1) Par.?
mahātapāḥ sa vibhrājo virarājāṃśumān iva // (11.2) Par.?
tato vibhrājitaṃ tena vaibhrājam iti tad vanam / (12.1) Par.?
saras tac ca kuruśreṣṭha vaibhrājam iti śabditam // (12.2) Par.?
yatra te śakunā rājaṃś catvāro yogadharmiṇaḥ / (13.1) Par.?
yogabhraṣṭās trayaś caiva dehanyāsakṛto 'bhavan // (13.2) Par.?
kāmpilye nagare te tu brahmadattapurogamāḥ / (14.1) Par.?
jātāḥ sapta mahātmānaḥ sarve vigatakalmaṣāḥ / (14.2) Par.?
smṛtimanto 'tra catvāras trayas tu parimohitāḥ // (14.3) Par.?
svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ / (15.1) Par.?
yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ // (15.2) Par.?
chidradarśī sunetraś ca tathā bābhravyavatsayoḥ / (16.1) Par.?
jātau śrotriyadāyādau vedavedāṅgapāragau // (16.2) Par.?
sakhāyau brahmadattasya pūrvajātisahoṣitau / (17.1) Par.?
pāñcālaḥ pañcamas tatra kaṇḍarīkas tathāparaḥ // (17.2) Par.?
pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha / (18.1) Par.?
dvivedaḥ kaṇḍarīkas tu chandogo 'dhvaryur eva ca // (18.2) Par.?
sarvasattvarutajñaś ca rājāsīd aṇuhātmajaḥ / (19.1) Par.?
pāñcālakaṇḍarīkābhyāṃ tasya saṃvid abhūt tadā // (19.2) Par.?
te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ / (20.1) Par.?
pūrvajātikṛtenāsan dharmakāmārthakovidāḥ // (20.2) Par.?
aṇuhas tu nṛpaśreṣṭho brahmadattam akalmaṣam / (21.1) Par.?
abhiṣicya tadā rājye parāṃ gatim avāptavān // (21.2) Par.?
brahmadattasya bhāryā tu devalasyātmajābhavat / (22.1) Par.?
asitasya yogadurdharṣā saṃnatir nāma bhārata // (22.2) Par.?
tām ekabhāvasaṃyuktāṃ lebhe kanyām anuttamām / (23.1) Par.?
saṃnatiṃ saṃnatimatīṃ devalād yogadharmiṇīm // (23.2) Par.?
śeṣās tu cakravākā vai kāmpilye sahacāriṇaḥ / (24.1) Par.?
te jātāḥ śrotriyakule sudaridre sahodarāḥ // (24.2) Par.?
dhṛtir mahāmanā vidvāṃs tattvadarśī ca nāmataḥ / (25.1) Par.?
vedādhyayanasampannāś catvāro 'cchinnadarśinaḥ // (25.2) Par.?
teṣāṃ saṃvidathotpannā pūrvajātikṛtā tadā / (26.1) Par.?
te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi // (26.2) Par.?
āmantrya pitaraṃ tāta pitā tān abravīt tadā / (27.1) Par.?
adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha // (27.2) Par.?
dāridryam anapākṛtya putrārthāṃś caiva puṣkalān / (28.1) Par.?
śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha // (28.2) Par.?
te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi / (29.1) Par.?
kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi // (29.2) Par.?
imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam / (30.1) Par.?
śrāvayethāḥ samāgamya brahmadattam akalmaṣam // (30.2) Par.?
prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān / (31.1) Par.?
yathepsitāṃś ca sarvārthān gaccha tāta yathāsukham // (31.2) Par.?
etāvad uktvā te sarve pūjayitvā ca taṃ guruṃ / (32.1) Par.?
yogadharmam anuprāpya paramāṃ nirvṛtiṃ yayuḥ // (32.2) Par.?
Duration=0.098953008651733 secs.