Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā vā etā devalokāya yujyante yat parācyaḥ // (1.1) Par.?
pratīcyo manuṣyalokāya // (2.1) Par.?
eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati / (3.1) Par.?
jātam evainam annādyāya parivṛṇakti / (3.2) Par.?
ubhāv annam atta udgātā ca yajamānaś ca // (3.3) Par.?
yā prathamā tām annādyaṃ dhyāyan gāyet // (4.1) Par.?
retasa eva tat siktāyānnādyaṃ pratidadhāti // (5.1) Par.?
na hiṃkuryāt // (6.1) Par.?
yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt // (7.1) Par.?
retasyā chando yujyate / (8.1) Par.?
mano dhīyate // (8.2) Par.?
yā dvitīyā tāṃ gāyatrīm āgāṃ gāyaṃs tasyā dve akṣare saśayanī vyatiṣajati / (9.1) Par.?
madhyamasya ca padasyottamam uttamasya ca prathamam / (9.2) Par.?
vyatiṣaktau prāṇāpānau prajā dadhato gāyatrī chando yujyate / (9.3) Par.?
prāṇāpānau dhīyete // (9.4) Par.?
yā tṛtīyā tāṃ triṣṭubham āgāṃ gāyaṃs tasyā dve uttamārdhe 'kṣare dyotayati / (10.1) Par.?
cakṣur eva tad yunakti / (10.2) Par.?
tasmād virūpaṃ cakṣuḥ kṛṣṇam anyacchuklam anyat triṣṭup chando yujyate / (10.3) Par.?
cakṣuṣī dhīyete // (10.4) Par.?
yā caturthī tāṃ jagatīm āgāṃ gāyaṃs tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati / (11.1) Par.?
śrotram eva tad yunakti / (11.2) Par.?
tasmād yuktaṃ śrotram / (11.3) Par.?
śrotre dve pratiśravaṇe dve / (11.4) Par.?
tasmād api parāṅ yan pratyaṅ śṛṇoti / (11.5) Par.?
jagatī chando yujyate / (11.6) Par.?
śrotre dhīyete // (11.7) Par.?
yā pañcamī tām anuṣṭubham āgāṃ gāyaṃś caturdhā vyāvṛjya gāyeta / (12.1) Par.?
caturdhā vā idaṃ puruṣo vīryāya vikṛto jāyate / (12.2) Par.?
vīryāyevaināṃ tad vyāvṛjya gāyati / (12.3) Par.?
uccāvacām iva gāyet / (12.4) Par.?
uccāvacaiva hi vāk / (12.5) Par.?
saṃkṣṇutyeva gāyet / (12.6) Par.?
saṃkṣṇutyeva hi vācaṃ puruṣo vadati / (12.7) Par.?
anuṣṭup chando yujyate / (12.8) Par.?
vāg dhīyate // (12.9) Par.?
yā ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ / (13.1) Par.?
ṣaḍ ṛtavaḥ / (13.2) Par.?
ṛtuṣv eva pratitiṣṭhati / (13.3) Par.?
paṅktiś chando yujyate / (13.4) Par.?
samānodānau dhīyete // (13.5) Par.?
sad iti prathamāyā dhuro nidhanam / (14.1) Par.?
retaso hy adhi saj jāyate // (14.2) Par.?
sam iti dvitīyāyāḥ / (15.1) Par.?
retaso hy adhi saṃbhavaḥ // (15.2) Par.?
svar iti tṛtīyāyāḥ / (16.1) Par.?
pra svargaṃ lokaṃ jānāti // (16.2) Par.?
iḍeti caturthyāḥ / (17.1) Par.?
paśavo vā iḍā / (17.2) Par.?
paśuṣv eva pratitiṣṭhati // (17.3) Par.?
vāg iti pañcamyāḥ / (18.1) Par.?
sarvā asmin puṇyā vāco vadanti // (18.2) Par.?
ya evaṃ veda // (19.1) Par.?
yā prathamā tām āyacchann iva gāyet / (20.1) Par.?
āyata iva hy ayam avāṅ prāṇaḥ // (20.2) Par.?
yā dvitīyā tāṃ ghoṣiṇīm iva gāyet / (21.1) Par.?
ghoṣīva hy ayam apānaḥ // (21.2) Par.?
yā tṛtīyā tām udyacchann iva gāyet / (22.1) Par.?
udyata iva hy ayaṃ prāṇaḥ // (22.2) Par.?
yā caturthī tāṃ nikrīḍayann iva gāyet / (23.1) Par.?
nikrīḍita iva hy ayaṃ vyānaḥ // (23.2) Par.?
yā pañcamī tāṃ niruktām aniruktām iva gāyet / (24.1) Par.?
nirukto 'nirukta iva hy ayaṃ samānaḥ // (24.2) Par.?
yā ṣaṣṭhī tām udāsam iva gāyet / (25.1) Par.?
udasta iva hy ayam udāno yacchṛṅgam // (25.2) Par.?
rathantaravarṇām uttamāṃ gāyet / (26.1) Par.?
iyaṃ vai rathantaram asyām eva pratitiṣṭhati // (26.2) Par.?
Duration=0.17859983444214 secs.