Occurrences

Jaiminigṛhyasūtra
Kaṭhopaniṣad
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.4 grahātithyaṃ pravakṣyāmi śāntikarmaṇi kārayet /
Kaṭhopaniṣad
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 2.2 kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ //
ṚVJ, 1, 3.1 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ /
Carakasaṃhitā
Ca, Sū., 2, 17.1 ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ /
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 14, 40.2 tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ //
Ca, Sū., 26, 38.1 ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca, Indr., 10, 3.2 agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati //
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 24.2 rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam //
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 2, 1, 24.1 vājīkaraṇasaṃyogān pravakṣyāmyata uttaram /
Mahābhārata
MBh, 1, 1, 24.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ /
MBh, 1, 2, 178.1 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam /
MBh, 1, 8, 3.2 vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ //
MBh, 1, 13, 8.1 tasmād aham upaśrutya pravakṣyāmi yathātatham /
MBh, 1, 25, 10.4 tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ /
MBh, 1, 34, 1.7 tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ //
MBh, 1, 52, 7.1 takṣakasya kule jātān pravakṣyāmi nibodha tān /
MBh, 1, 55, 2.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 56, 12.5 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 99, 4.2 viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 98, 7.1 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha /
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 182, 16.2 kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 207, 20.1 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān /
MBh, 3, 213, 2.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam /
MBh, 4, 3, 4.2 tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā /
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 5, 62, 20.1 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā /
MBh, 5, 74, 5.1 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana /
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 13, 20.1 deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu /
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 9, 1.2 idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave /
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 14, 1.2 paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam /
MBh, 6, 97, 5.2 hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam /
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 9, 47, 50.2 pravakṣyāmyaparaṃ bhūyo varam atra yathāvidhi //
MBh, 9, 63, 3.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa /
MBh, 10, 3, 17.2 yuvayostāṃ pravakṣyāmi mama śokavināśinīm //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 16, 7.2 hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 60, 24.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 31.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 80, 16.2 tat te tapaḥ pravakṣyāmi vidvaṃstad api me śṛṇu //
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 91, 2.2 tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira //
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 12, 113, 2.2 hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam /
MBh, 12, 148, 1.2 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase /
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 159, 54.2 prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ //
MBh, 12, 162, 1.3 praśnaṃ kaṃcit pravakṣyāmi tanme vyākhyātum arhasi //
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 207, 1.2 atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā /
MBh, 12, 224, 18.1 teṣāṃ saṃvatsarāgrāṇi pravakṣyāmyanupūrvaśaḥ /
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 294, 26.2 sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam //
MBh, 12, 295, 11.2 kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ //
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 301, 24.1 tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 315, 34.2 pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham //
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 338, 24.4 ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te //
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 74, 1.3 pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha //
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 99, 3.2 audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ //
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 22.2 ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe //
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 101, 44.1 dīpadāne pravakṣyāmi phalayogam anuttamam /
MBh, 13, 128, 46.2 tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā //
MBh, 13, 129, 3.1 teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam /
MBh, 13, 129, 20.2 tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ //
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 132, 47.2 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
MBh, 13, 134, 13.1 etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ /
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 18, 29.2 yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate //
MBh, 14, 19, 14.1 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam /
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 35, 31.3 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata //
MBh, 14, 36, 22.1 teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām /
MBh, 14, 37, 1.2 rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ /
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 49, 7.1 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā /
Manusmṛti
ManuS, 2, 89.2 tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 8, 119.2 tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ //
ManuS, 8, 131.2 tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ //
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 10, 25.2 anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
Rāmāyaṇa
Rām, Ay, 9, 5.1 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me /
Rām, Ay, 58, 33.1 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
Rām, Ki, 58, 25.1 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam /
Rām, Su, 10, 8.1 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām /
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Abhidharmakośa
AbhidhKo, 1, 1.3 tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam //
Agnipurāṇa
AgniPur, 12, 1.2 harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ /
AgniPur, 18, 31.2 dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ //
Harivaṃśa
HV, 7, 6.3 ṛṣīṃs teṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
Kūrmapurāṇa
KūPur, 1, 34, 22.2 saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam //
KūPur, 1, 39, 1.2 ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 1, 51, 12.2 krameṇa tān pravakṣyāmi yogino yogavittamān //
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 38, 6.2 idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham //
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
KūPur, 2, 44, 1.2 ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
Liṅgapurāṇa
LiPur, 1, 7, 1.2 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ /
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 7, 21.2 avatārān pravakṣyāmi tathā sarvāntareṣu vai //
LiPur, 1, 8, 1.2 saṃkṣepataḥ pravakṣyāmi yogasthānāni sāmpratam /
LiPur, 1, 25, 5.2 śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim //
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 59, 4.2 etadvo'haṃ pravakṣyāmi sūryacandramasorgatim //
LiPur, 1, 63, 22.2 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam //
LiPur, 1, 68, 1.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 83, 13.2 pratimāsaṃ pravakṣyāmi śivavratamanuttamam //
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 1, 85, 28.2 tad idānīṃ pravakṣyāmi śṛṇu cāvahitākhilam //
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 183.2 viniyogaṃ pravakṣyāmi siddhamantraprayojanam //
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
LiPur, 1, 88, 15.1 tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ /
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 1, 92, 56.1 tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam /
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 22, 7.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 23, 19.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 32, 1.3 suvarṇamedinīdānaṃ pravakṣyāmi samāsataḥ //
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 36, 1.2 lakṣmīdānaṃ pravakṣyāmi mahadaiśvaryavardhanam /
LiPur, 2, 40, 1.2 kanyādānaṃ pravakṣyāmi sarvadānottamottamam /
LiPur, 2, 42, 1.2 gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
Matsyapurāṇa
MPur, 2, 20.3 tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ //
MPur, 6, 1.1 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān /
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 26.2 saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate //
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 24, 53.1 yayāteḥ pañca dāyādāstānpravakṣyāmi nāmataḥ /
MPur, 24, 71.2 pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ /
MPur, 43, 5.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 76.3 paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān //
MPur, 53, 60.1 upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ /
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 54, 2.2 yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam //
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 62, 3.2 tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam //
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 74, 2.2 sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm /
MPur, 76, 1.2 anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm /
MPur, 78, 1.2 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm /
MPur, 82, 2.3 tadidānīṃ pravakṣyāmi sarvapāpavināśanam //
MPur, 85, 1.2 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam /
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 89, 1.2 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam /
MPur, 90, 1.2 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam /
MPur, 91, 1.2 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam /
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 103, 1.2 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam /
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
MPur, 108, 29.1 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ /
MPur, 109, 25.3 niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān //
MPur, 111, 7.3 kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira //
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 114, 55.1 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 91.2 ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata //
MPur, 123, 1.2 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ /
MPur, 123, 12.1 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam /
MPur, 124, 1.2 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim /
MPur, 124, 5.1 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
MPur, 128, 2.2 etatsarvaṃ pravakṣyāmi sūryācandramasorgatim /
MPur, 141, 3.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu /
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 142, 33.1 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ /
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 25.3 taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam //
NarasiṃPur, 1, 29.2 pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me //
NarasiṃPur, 1, 30.2 purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā //
Nāradasmṛti
NāSmṛ, 2, 20, 15.1 ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam /
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 32.1 ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam /
NāSmṛ, 2, 20, 41.1 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam //
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 4, 28.1 eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
NāṭŚ, 4, 174.1 ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
NāṭŚ, 6, 8.2 nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham //
Suśrutasaṃhitā
Su, Sū., 12, 29.2 ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam //
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 28, 9.1 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam /
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 40, 20.2 nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ //
Su, Cik., 40, 58.1 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 1, 76.2 mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak //
Su, Ka., 4, 9.1 teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
Su, Ka., 8, 46.2 agadānekajātīṣu pravakṣyāmi pṛthak pṛthak //
Su, Utt., 1, 4.1 idānīṃ tat pravakṣyāmi tantramuttaramuttamam /
Su, Utt., 1, 45.3 bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ //
Su, Utt., 18, 33.1 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam /
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Sūryasiddhānta
SūrSiddh, 2, 14.2 prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt //
Viṣṇupurāṇa
ViPur, 1, 8, 1.3 rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu //
ViPur, 2, 4, 10.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ //
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 4, 9, 28.1 tato nahuṣavaṃśaṃ pravakṣyāmi //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 29.1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
Garuḍapurāṇa
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 23, 36.1 bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 35, 1.2 nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 44, 1.3 brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam //
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 82, 1.5 pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu //
GarPur, 1, 92, 2.2 pravakṣyāmi harerdhyānaṃ māyātantravimardakam /
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 103, 1.2 bhikṣordharmaṃ pravakṣyāmi taṃ nibodhata sattamāḥ /
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 138, 1.2 rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca /
GarPur, 1, 144, 1.2 harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyamuttamam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
Kālikāpurāṇa
KālPur, 52, 10.2 śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param /
Mātṛkābhedatantra
MBhT, 1, 5.2 śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet /
MBhT, 6, 4.3 tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya //
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 6, 59.1 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham /
MBhT, 6, 61.2 śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham //
MBhT, 7, 14.2 śṛṇu devi pravakṣyāmi stotraṃ paramagopanam /
MBhT, 7, 61.2 saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet //
MBhT, 9, 24.2 viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram //
MBhT, 11, 3.2 śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet /
MBhT, 12, 42.3 mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā //
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
MBhT, 14, 18.2 śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ //
MBhT, 14, 22.1 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam /
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
Rasahṛdayatantra
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
Rasamañjarī
RMañj, 9, 72.1 bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam /
RMañj, 10, 1.1 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham /
Rasaprakāśasudhākara
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 65.1 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 5, 1.1 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /
RPSudh, 9, 30.1 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ /
Rasaratnasamuccaya
RRS, 9, 27.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
Rasaratnākara
RRĀ, R.kh., 3, 13.2 viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //
Rasādhyāya
RAdhy, 1, 185.2 viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //
Rasārṇava
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 4, 16.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 24.0 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 289.0 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //
RArṇ, 12, 358.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
RArṇ, 18, 147.1 tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam /
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Ratnadīpikā
Ratnadīpikā, 3, 2.1 māṇikyasya pravakṣyāmi jātibhedacatuṣṭayam /
Ratnadīpikā, 4, 8.2 guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Rājanighaṇṭu
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
Skandapurāṇa
SkPur, 4, 36.3 deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
Tantrāloka
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.2 śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.2 śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 7.1 bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 17.1 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 39.1 dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram /
Ānandakanda
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 2, 40.1 atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām /
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 4, 29.2 atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ //
ĀK, 1, 4, 82.2 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam //
ĀK, 1, 4, 87.1 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam /
ĀK, 1, 4, 157.1 athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
ĀK, 1, 4, 197.1 ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
ĀK, 1, 4, 239.2 athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam //
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 326.1 bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam /
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 4, 496.2 dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 5, 16.2 punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam //
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 6, 2.3 devi pravakṣyāmi devānāmapi durlabham //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 7, 35.2 vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param //
ĀK, 1, 7, 78.1 hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati /
ĀK, 1, 7, 83.1 atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam /
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 7, 127.1 atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 7, 175.1 atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
ĀK, 1, 11, 6.3 tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane //
ĀK, 1, 13, 3.2 devi śṛṇu pravakṣyāmi gandhakasya rasāyanam /
ĀK, 1, 14, 13.1 kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram /
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 182.1 atha priye pravakṣyāmi pippalīnāṃ rasāyanam /
ĀK, 1, 15, 245.2 atha devi pravakṣyāmi mahānīlīrasāyanam //
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 20, 15.1 pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye /
ĀK, 1, 21, 86.1 devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
ĀK, 1, 23, 6.2 yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ //
ĀK, 1, 23, 35.1 śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 491.1 tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ /
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 24, 6.1 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham /
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 1, 25, 1.1 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
ĀK, 2, 7, 39.1 punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
Dhanurveda
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
Gheraṇḍasaṃhitā
GherS, 5, 12.1 anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 1.2 śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām /
GokPurS, 9, 59.1 śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam /
GokPurS, 11, 42.3 śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.2 anupānaṃ pravakṣyāmi yathāvyādhyanupānataḥ //
Haribhaktivilāsa
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 2, 147.2 samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt /
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 2.1 athedānīṃ pravakṣyāmi samādhikramam uttamam /
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 4.2 bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 19.2 śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //
ParDhSmṛti, 2, 2.1 taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśaravaco yathā /
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
Rasakāmadhenu
RKDh, 1, 2, 1.1 koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /
Rasārṇavakalpa
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 104.1 punaranyatpravakṣyāmi rasabandhanamuttamam /
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 166.1 anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye /
RAK, 1, 177.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet /
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
RAK, 1, 325.2 śṛṇu devi pravakṣyāmi yathotpannastu gandhakaḥ /
RAK, 1, 415.2 rasāyanaṃ pravakṣyāmi yatsurairapi durlabham /
RAK, 1, 450.1 lakṣaṇaṃ ca pravakṣyāmi nālapatraiśca sundari /
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 29, 36.1 śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 60, 1.2 bhūyo'pyahaṃ pravakṣyāmi ādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 83, 4.1 tava snehātpravakṣyāmi pīḍito vārddhakena tu /
SkPur (Rkh), Revākhaṇḍa, 90, 90.2 ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 103, 210.2 bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 120, 1.2 ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
Sātvatatantra
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 27.2 kulvīkāraṃ pravakṣyāmi śṛṇu yogaṃ samāsataḥ //
UḍḍT, 3, 2.2 bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam /
UḍḍT, 5, 1.1 śṛṇu putra pravakṣyāmi yathā trailokyamohanam /
UḍḍT, 9, 46.1 ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ /