Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasikapriyā
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 6, 14, 1.1 asthisraṃsaṃ parusraṃsam āsthitam hṛdayāmayam /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
Kauśikasūtra
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
Kāṭhakasaṃhitā
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 1.9 yat te krūraṃ yad āsthitaṃ tad etena śundhasva /
Pañcaviṃśabrāhmaṇa
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
Taittirīyasaṃhitā
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 26, 64.2 vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ //
Ca, Cik., 3, 15.1 dvitīye hi yuge śarvamakrodhavratamāsthitam /
Mahābhārata
MBh, 1, 16, 39.1 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ /
MBh, 1, 26, 40.1 tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ /
MBh, 1, 26, 47.1 iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam /
MBh, 1, 41, 24.2 tatra lambāmahe sarve so 'pyekastapa āsthitaḥ //
MBh, 1, 56, 32.7 vedavidyāvratasnātān kṣatriyāñ jayam āsthitān /
MBh, 1, 57, 14.1 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 94, 54.1 tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam /
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 1, 123, 13.1 tasminn ācāryavṛttiṃ ca paramām āsthitastadā /
MBh, 1, 123, 13.2 iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ //
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 139, 16.4 utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā //
MBh, 1, 148, 5.24 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī //
MBh, 1, 148, 9.1 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ /
MBh, 1, 155, 26.1 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ /
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 1, 181, 25.10 pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ /
MBh, 1, 188, 22.46 ramaya tvam acintyātman punaścaikatvam āsthitaḥ /
MBh, 1, 201, 22.1 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ /
MBh, 1, 212, 1.469 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ /
MBh, 1, 215, 11.119 āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ /
MBh, 1, 220, 6.1 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām /
MBh, 2, 14, 14.2 na ca tuṣyati tenāpi bālyād anayam āsthitaḥ //
MBh, 2, 22, 15.1 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ /
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 61, 22.2 samāhūtena kitavair āsthito draupadīpaṇaḥ //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 15, 15.1 evamādi mahārāja vilapya divam āsthitaḥ /
MBh, 3, 34, 59.2 jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 42, 16.2 yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ //
MBh, 3, 71, 17.1 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam /
MBh, 3, 78, 20.1 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ /
MBh, 3, 93, 16.1 tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ /
MBh, 3, 103, 16.3 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ //
MBh, 3, 115, 26.2 bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ //
MBh, 3, 135, 18.2 abravīt kasya hetos tvam āsthitas tapa uttamam //
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 146, 1.2 tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ /
MBh, 3, 153, 4.1 nirghātaś cābhavad bhīmo bhīme vikramam āsthite /
MBh, 3, 161, 1.2 tasmin nagendre vasatāṃ tu teṣāṃ mahātmanāṃ sadvratam āsthitānām /
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 161, 19.1 tam āsthitaḥ saṃdadṛśe kirīṭī sragvī varāṇyābharaṇāni bibhrat /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 163, 10.1 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ /
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 172, 4.1 yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ /
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 237, 6.2 sāmātyadāro hriyate gandharvair divam āsthitaiḥ //
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 246, 4.1 atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ /
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 3, 268, 33.2 prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ //
MBh, 3, 275, 7.1 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam /
MBh, 3, 277, 8.1 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ /
MBh, 3, 281, 90.1 ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ /
MBh, 4, 13, 16.1 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ /
MBh, 4, 21, 41.2 ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ //
MBh, 4, 62, 7.1 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ /
MBh, 5, 15, 20.2 vimāne yojayitvā sa ṛṣīnniyamam āsthitān //
MBh, 5, 54, 17.2 matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam //
MBh, 5, 63, 3.1 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam /
MBh, 5, 72, 7.1 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ /
MBh, 5, 80, 16.1 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ /
MBh, 5, 93, 46.1 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ /
MBh, 5, 118, 14.1 mahīyate narapatir yayātiḥ svargam āsthitaḥ /
MBh, 5, 121, 1.3 abhyanujñāya dauhitrān yayātir divam āsthitaḥ //
MBh, 5, 126, 13.2 āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava //
MBh, 5, 127, 12.1 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ /
MBh, 5, 127, 18.1 taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam /
MBh, 5, 128, 10.1 tadartham abhiniṣkramya hārdikyena sahāsthitaḥ /
MBh, 5, 180, 1.3 bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ //
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 6, 17, 35.2 āsthitaḥ samare rājanmeghastha iva bhānumān //
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 6, BhaGī 5, 4.2 ekamapyāsthitaḥ samyagubhayorvindate phalam //
MBh, 6, BhaGī 6, 31.1 sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ /
MBh, 6, BhaGī 7, 18.2 āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim //
MBh, 6, BhaGī 8, 12.2 mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām //
MBh, 6, 47, 18.2 śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvam āsthitāḥ //
MBh, 6, 50, 93.2 āsthito raudram ātmānaṃ jaghāna samare parān //
MBh, 6, 54, 22.2 tāvāsthitāvekarathaṃ saubhadraśinipuṃgavau /
MBh, 6, 69, 12.1 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 77, 18.1 duryodhanastu samare daṃśito ratham āsthitaḥ /
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 89, 14.1 anūpādhipatiścaiva nīlaḥ svabalam āsthitaḥ /
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 5, 7.1 tasminn asukaraṃ karma kṛtavatyāsthite divam /
MBh, 7, 13, 68.2 so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ //
MBh, 7, 13, 69.1 taṃ kārṣṇiṃ samarānmuktam āsthitaṃ ratham uttamam /
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 25, 14.2 cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ //
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 32, 4.3 abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ //
MBh, 7, 47, 38.2 āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata //
MBh, 7, 50, 8.3 kathayantau raṇe vṛttaṃ prayātau ratham āsthitau //
MBh, 7, 59, 13.2 rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ //
MBh, 7, 60, 20.1 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ /
MBh, 7, 63, 16.3 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ //
MBh, 7, 67, 53.1 jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 7, 83, 26.1 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ /
MBh, 7, 87, 17.1 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ /
MBh, 7, 87, 35.1 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ /
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 118, 42.3 dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ //
MBh, 7, 119, 15.2 prasādayanmahādevam amarṣavaśam āsthitaḥ //
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 150, 12.1 sarvāyudhavaropetam āsthito dhvajamālinam /
MBh, 7, 162, 37.1 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ /
MBh, 7, 164, 98.1 yadyardhadivasaṃ droṇo yudhyate manyum āsthitaḥ /
MBh, 7, 165, 16.2 kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ //
MBh, 7, 165, 38.2 droṇo 'pi śastrāṇyutsṛjya paramaṃ sāmyam āsthitaḥ //
MBh, 7, 167, 25.2 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 7, 172, 52.1 sa tapastīvram ātasthe mainākaṃ girim āsthitaḥ /
MBh, 8, 12, 41.2 vinītajavanāny uktān āsthitān yuddhadurmadān //
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 26, 11.1 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam /
MBh, 8, 26, 15.1 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān /
MBh, 8, 27, 99.2 viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam //
MBh, 8, 31, 23.2 sādibhiś cāsthitā rejur drumavanta ivācalāḥ //
MBh, 8, 33, 12.2 tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ /
MBh, 8, 36, 14.1 tomarān gajibhir muktān pratīpān āsthitān bahūn /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 8, 63, 4.1 śvetāśvau puruṣādityāv āsthitāv arimardanau /
MBh, 9, 10, 49.3 nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ //
MBh, 9, 15, 66.2 sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ //
MBh, 9, 19, 4.1 tam āsthito rājavaro babhūva yathodayasthaḥ savitā kṣapānte /
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 47, 32.1 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām /
MBh, 10, 2, 8.2 prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ //
MBh, 10, 8, 77.1 tato rathaṃ punar drauṇir āsthito bhīmanisvanam /
MBh, 10, 13, 8.2 āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca //
MBh, 11, 1, 20.2 vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam //
MBh, 11, 1, 23.1 tathā yauvanajaṃ darpam āsthite te sute nṛpa /
MBh, 11, 7, 3.1 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ /
MBh, 12, 9, 37.2 dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 12, 12, 25.3 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa //
MBh, 12, 18, 4.2 panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ //
MBh, 12, 18, 38.1 pālayantaḥ prajāścaiva dānam uttamam āsthitāḥ /
MBh, 12, 21, 18.1 prajānāṃ pālane yuktā damam uttamam āsthitāḥ /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 51, 12.1 bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ /
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 76, 21.1 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ /
MBh, 12, 87, 7.2 dhārmikaśca jano yatra dākṣyam uttamam āsthitaḥ //
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 99, 4.1 sarvatejomayaṃ divyaṃ vimānavaram āsthitam /
MBh, 12, 103, 13.1 śuśrūṣavaś cānabhimāninaśca parasparaṃ sauhṛdam āsthitāśca /
MBh, 12, 105, 3.3 taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ //
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 148, 3.1 hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ /
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 170, 3.1 abravīnmāṃ purā kaścid brāhmaṇastyāgam āsthitaḥ /
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 202, 28.1 etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 207, 10.2 dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ //
MBh, 12, 212, 35.2 āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ //
MBh, 12, 220, 5.1 yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ /
MBh, 12, 221, 12.2 tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam /
MBh, 12, 222, 18.1 āsthitastam ahaṃ mārgam asūyiṣyāmi kaṃ katham /
MBh, 12, 226, 25.2 ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ //
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 235, 22.1 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitaistathā /
MBh, 12, 253, 17.1 tataḥ kadācit sa munir varṣāsvākāśam āsthitaḥ /
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 12, 258, 44.2 atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ //
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 12, 303, 12.2 sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ //
MBh, 12, 306, 31.2 bāḍham ityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ //
MBh, 12, 306, 52.2 parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ //
MBh, 12, 310, 15.2 varayāmāsa deveśam āsthitastapa uttamam //
MBh, 12, 310, 21.2 āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ //
MBh, 12, 313, 50.2 āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam //
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 319, 19.1 daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam /
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 326, 72.2 ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ //
MBh, 12, 327, 2.1 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ /
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 327, 65.2 svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ //
MBh, 12, 327, 88.1 nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 12, 331, 45.2 etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //
MBh, 12, 332, 21.2 āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam //
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
MBh, 12, 335, 35.1 vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita /
MBh, 12, 335, 43.3 aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ //
MBh, 12, 335, 50.1 rasāṃ punaḥ praviṣṭaśca yogaṃ paramam āsthitaḥ /
MBh, 12, 335, 87.1 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ /
MBh, 12, 336, 5.1 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ /
MBh, 12, 341, 4.2 kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ //
MBh, 12, 341, 8.1 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ /
MBh, 13, 5, 11.1 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 15, 8.1 tam āsthitaśca bhagavān devyā saha mahādyutiḥ /
MBh, 13, 82, 28.1 vyatiṣṭhad ekapādena paramaṃ yogam āsthitā /
MBh, 13, 94, 39.1 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ /
MBh, 13, 102, 22.3 pratikartuṃ balavati nahuṣe darpam āsthite //
MBh, 13, 110, 89.1 anabhijñaśca duḥkhānāṃ vimānavaram āsthitaḥ /
MBh, 13, 110, 92.1 kāmacārī sudhāhāro vimānavaram āsthitaḥ /
MBh, 13, 110, 95.1 anekaguṇaparyantaṃ vimānavaram āsthitaḥ /
MBh, 13, 110, 109.2 adhyāvasati divyātmā vimānavaram āsthitaḥ //
MBh, 13, 129, 39.2 uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ //
MBh, 14, 30, 28.1 sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ /
MBh, 14, 30, 31.3 āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām //
MBh, 15, 11, 16.2 tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ //
MBh, 15, 25, 16.2 saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ //
MBh, 15, 27, 16.2 viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ //
MBh, 15, 45, 6.3 dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ //
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
MBh, 17, 2, 1.2 tataste niyatātmāna udīcīṃ diśam āsthitāḥ /
MBh, 17, 3, 13.2 śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya //
Manusmṛti
ManuS, 2, 104.1 apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
Rāmāyaṇa
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 42, 21.1 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ /
Rām, Bā, 60, 2.1 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam /
Rām, Bā, 74, 23.2 arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ //
Rām, Bā, 75, 2.2 anurudhyāmahe brahman pitur ānṛṇyam āsthitaḥ //
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 17, 22.2 api putre vipaśyeyam iti rāmāsthitaṃ mayā //
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 46, 58.1 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ /
Rām, Ay, 58, 16.1 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 44, 2.1 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ /
Rām, Ār, 67, 25.2 yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ //
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Su, 5, 5.1 gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ /
Rām, Su, 25, 11.2 sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā /
Rām, Su, 25, 16.1 tatastābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ /
Rām, Su, 28, 44.2 madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān //
Rām, Su, 40, 19.1 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā /
Rām, Su, 41, 1.1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Su, 56, 19.2 uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ //
Rām, Su, 57, 6.2 adhastācchiṃśapāvṛkṣe sādhvī karuṇam āsthitā //
Rām, Su, 58, 13.2 pitāmahavarotsekāt paramaṃ darpam āsthitau //
Rām, Yu, 26, 31.1 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 28, 13.2 uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ //
Rām, Yu, 28, 14.2 balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ //
Rām, Yu, 46, 20.1 amṛṣyamāṇastat karma prahasto ratham āsthitaḥ /
Rām, Yu, 47, 107.1 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 51, 5.1 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ /
Rām, Yu, 52, 9.2 karmāṇyapi tu kalpyāni labhate kāmam āsthitaḥ //
Rām, Yu, 55, 8.2 vavarṣa kumbhakarṇasya śirasyambaram āsthitaḥ //
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 59, 19.1 viṃśatir daśa cāṣṭau ca tūṇīrā ratham āsthitāḥ /
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 59, 59.1 sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ /
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 72, 31.2 rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam //
Rām, Yu, 78, 4.1 sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ /
Rām, Yu, 80, 56.1 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ /
Rām, Yu, 83, 2.1 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ /
Rām, Yu, 102, 15.1 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam /
Rām, Utt, 5, 11.1 tato vibhuścaturvaktro vimānavaram āsthitaḥ /
Rām, Utt, 20, 21.1 nāradastu mahātejā muhūrtaṃ dhyānam āsthitaḥ /
Rām, Utt, 23, 8.2 ājagāma drutaṃ devo vimānavaram āsthitaḥ //
Rām, Utt, 31, 25.2 tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ /
Saundarānanda
SaundĀ, 2, 10.2 āpannān parijagrāha nijagrāhāsthitān pathi //
Amaruśataka
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 35.1 tathā hi bījaṃ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ /
AHS, Nidānasthāna, 4, 3.1 kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ /
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Nidānasthāna, 15, 33.2 vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ //
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Utt., 5, 28.1 śūnyālaye piśācāya paścimāṃ diśam āsthite /
AHS, Utt., 8, 8.2 karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam //
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 104.1 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ /
BKŚS, 8, 49.2 te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ //
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
BKŚS, 14, 34.2 ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ //
BKŚS, 17, 100.2 pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ //
BKŚS, 17, 129.2 pārśve gandharvadattāyā dattam āsanam āsthitaḥ //
BKŚS, 18, 464.1 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ /
BKŚS, 18, 523.1 iti vicintitavantaṃ mām āsthitādiṣṭaviṣṭaram /
BKŚS, 19, 108.1 āgamayya tataḥ potam āptaniryāmakāsthitam /
BKŚS, 20, 169.2 svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ //
BKŚS, 22, 142.1 varapravahaṇaṃ tac ca kundamālikayāsthitam /
BKŚS, 22, 152.1 tatra śayyāsamīpastham āsthitā citram āsanam /
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 28, 106.2 prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām //
Divyāvadāna
Divyāv, 2, 554.0 sā tatraiva āsthitā //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Harivaṃśa
HV, 3, 101.1 yadi dhārayase śaucaṃ tatparā vratam āsthitā /
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
Kirātārjunīya
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 9, 9.1 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ /
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kir, 18, 10.1 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau /
Kumārasaṃbhava
KumSaṃ, 7, 29.2 sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ //
Kāmasūtra
KāSū, 2, 6, 36.1 bhūmau vā catuṣpadavad āsthitāyā vṛṣalīlayāvaskandanaṃ dhenukam //
Kūrmapurāṇa
KūPur, 1, 1, 117.1 sarvabhūtātmabhūtaḥ sa paramaiśvaryamāsthitaḥ /
KūPur, 1, 2, 83.2 tṛtīyotyāśramī prokto yogamuttamamāsthitaḥ //
KūPur, 1, 6, 8.1 jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ /
KūPur, 1, 7, 20.1 pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 14.1 te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 31.1 ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ /
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 11, 286.2 upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ //
KūPur, 1, 11, 307.2 adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ //
KūPur, 1, 29, 23.1 tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ /
KūPur, 1, 29, 23.2 nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ //
KūPur, 1, 46, 23.1 ātmanyātmānamādhāya śikhāntāntaramāsthitam /
KūPur, 2, 44, 10.2 triśūlī kṛttivasano yogamaiśvaramāsthitaḥ //
Liṅgapurāṇa
LiPur, 1, 4, 61.1 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ /
LiPur, 1, 5, 27.2 dakṣeṇa jagatāṃ dhātrī rudramevāsthitā patim //
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 34, 22.1 indrādayas tathā devāḥ kāmikavratamāsthitāḥ /
LiPur, 1, 38, 7.2 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ //
LiPur, 1, 40, 71.1 varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ /
LiPur, 1, 43, 2.2 tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ //
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 57, 36.1 parasparāsthitā hyete yujyante ca parasparam /
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 91, 10.1 anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāsthitām /
LiPur, 1, 92, 39.1 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ /
LiPur, 1, 92, 80.2 vyāghreśvara iti khyāto nityamatrāhamāsthitaḥ //
LiPur, 1, 92, 82.2 sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam //
LiPur, 1, 92, 90.2 kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ //
LiPur, 1, 92, 114.1 tasya tāṃ paramāṃ mūrtimāsthitasya jagatprabhoḥ /
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 95, 60.2 athotthāya mahādevaḥ śārabhaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 15.2 ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 2, 21, 46.1 kuśāsane tu saṃsthāpya dakṣiṇāmūrtimāsthitaḥ /
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
Matsyapurāṇa
MPur, 2, 16.1 manur apyāsthito yogaṃ vāsudevaprasādajam /
MPur, 23, 7.2 garbho bhūtvodare tāsāmāsthito 'bdaśatatrayam //
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 122, 102.1 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ /
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 135, 23.1 so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ /
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 144, 73.1 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 162, 15.1 mṛgendro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ /
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 172, 43.2 ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ //
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
Suśrutasaṃhitā
Su, Sū., 46, 446.2 āptāsthitamasaṃkīrṇaṃ śuci kāryaṃ mahānasam //
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Viṣṇupurāṇa
ViPur, 1, 4, 8.2 matsyakūrmādikāṃ tadvad vārāhaṃ vapur āsthitaḥ //
ViPur, 1, 9, 107.1 māyayā mohayitvā tān viṣṇuḥ strīrūpam āsthitaḥ /
ViPur, 1, 22, 24.1 ekāṃśenāsthito viṣṇuḥ karoti paripālanam /
Viṣṇusmṛti
ViSmṛ, 1, 2.2 vārāham āsthito rūpam ujjahāra vasuṃdharām //
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.1 āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ /
Aṣṭāvakragīta, 7, 3.2 atiśānto nirākāra etad evāham āsthitaḥ //
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 2.2 vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ //
Aṣṭāvakragīta, 12, 3.2 evaṃ vilokya niyamam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 4.2 abhāvād adya he brahmann evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 5.2 vikalpaṃ mama vīkṣyaitair evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 6.2 buddhvā samyag idaṃ tattvam evam evāham āsthitaḥ //
Aṣṭāvakragīta, 12, 7.2 tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 8.1 gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 9, 16.1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ /
BhāgPur, 3, 3, 19.2 kāmān siṣeve dvārvatyām asaktaḥ sāṃkhyam āsthitaḥ //
BhāgPur, 3, 23, 12.2 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 24, 42.1 vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ /
BhāgPur, 3, 33, 10.3 āsthitena parāṃ kāṣṭhām acirād avarotsyasi //
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 6, 35.1 vidyātapoyogapatham āsthitaṃ tam adhīśvaram /
BhāgPur, 4, 12, 26.1 anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit /
BhāgPur, 11, 5, 45.2 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param //
Bhāratamañjarī
BhāMañj, 1, 631.1 āsthitastu paraṃ yatnaṃ dhanurvidyārjane 'rjunaḥ /
BhāMañj, 1, 720.1 bhīṣmaḥ pitāmaho 'smākaṃ jāne mādhyasthyamāsthitaḥ /
BhāMañj, 5, 178.1 abhidhāyeti taṃ kṣattā sasmāra dhyānamāsthitaḥ /
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 6, 268.1 tasyātimānuṣaṃ dhairyamāsthitasya pitāmahaḥ /
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 378.1 sa hemakavacaḥ sragvī śubhrāśvaṃ rathamāsthitaḥ /
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 768.1 mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ /
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 1137.1 sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ /
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1164.1 durjarāḥ sahasā yasmiñjīryante kṣipramāsthitāḥ /
BhāMañj, 13, 1741.1 kathayitveti gāṅgeye muhūrtaṃ maunamāsthite /
Garuḍapurāṇa
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 4, 13.1 daṃṣṭūyoddharati jñātvā vārāhīm āsthitastanūm /
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //
GarPur, 1, 150, 3.2 kaphoparuddhagamanapavano viṣvagāsthitaḥ //
GarPur, 1, 161, 24.1 vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
Gītagovinda
GītGov, 4, 1.1 yamunātīravānīranikuñje mandamāsthitam /
Hitopadeśa
Hitop, 1, 201.2 mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ /
Kathāsaritsāgara
KSS, 5, 2, 187.1 striyā tayopanītaśca tām upetya tathāsthitām /
Kālikāpurāṇa
KālPur, 55, 22.2 japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ //
Narmamālā
KṣNarm, 1, 46.1 marīcaḥ prathitasthānamāsthito janaduṣkṛtaiḥ /
KṣNarm, 1, 87.2 uvāca bhāgasantoṣātkiṃcitsadbhāvamāsthitaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Skandapurāṇa
SkPur, 1, 20.1 dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
SkPur, 6, 2.1 tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ /
SkPur, 7, 34.1 tato devaḥ saha gaṇai rūpaṃ vikṛtamāsthitaḥ /
SkPur, 8, 31.1 tasya madhye 'gnikūṭaṃ ca sumahaddīptim āsthitam /
SkPur, 11, 42.2 vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 17, 11.2 evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
SkPur, 21, 2.1 tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ /
Tantrāloka
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
Ānandakanda
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
Haribhaktivilāsa
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.1 svarūpamāsthito devaḥ prāpa hāsyaṃ yato bhuvi /
SkPur (Rkh), Revākhaṇḍa, 11, 38.1 mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 31.2 tām evāhaṃ tadātyantamīśvarāntikamāsthitām //
SkPur (Rkh), Revākhaṇḍa, 28, 1.2 etasminn antare rudro narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 17.1 evaṃnāmā kṛtaḥ so 'pi paramaṃ vratamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 9.2 dānavānāṃ vighātārthaṃ narmadātaṭam āsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 50.1 ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 84.3 hanūmanteśvare rājanye mṛtāḥ sattvamāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 2.1 tatra devo jagaddhātā vārāhaṃ rūpam āsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 181, 8.1 tataḥ kadācid deveśo vimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 54.1 tānviveśa sa viśvātmā punastadrūpam āsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 3.1 na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 206, 10.1 tatra vidyādharaiḥ siddhairvimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 207, 7.1 tatra vidyādharaiḥ siddhair vimānavaramāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 3.2 saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ //