Occurrences

Baudhāyanadharmasūtra
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 9.2 kṛcchrātikṛcchras tṛtīyo vijñeyaḥ so 'tipāvanaḥ //
Kauṣītakyupaniṣad
KU, 1, 7.2 sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān /
Kaṭhopaniṣad
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 29.0 tathā vijñeyaṃ jeṣyāmā iti //
Mānavagṛhyasūtra
MānGS, 1, 11, 1.1 tato yathārthaṃ karmasannipāto vijñeyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
Buddhacarita
BCar, 12, 22.2 tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt //
BCar, 12, 32.2 vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //
Carakasaṃhitā
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 17, 112.2 ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā //
Ca, Sū., 21, 57.1 eta eva ca vijñeyā nidrānāśasya hetavaḥ /
Ca, Sū., 24, 16.2 vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ //
Ca, Sū., 27, 46.2 ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ //
Ca, Śār., 1, 30.2 sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ //
Ca, Śār., 1, 128.2 śabdādīnāṃ sa vijñeyo vyādhir aindriyako budhaiḥ //
Ca, Indr., 2, 14.2 te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ //
Ca, Cik., 3, 119.1 sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ /
Ca, Cik., 22, 18.2 ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ //
Mahābhārata
MBh, 1, 2, 44.4 tathaivājagaraṃ parva vijñeyaṃ tadanantaram //
MBh, 1, 2, 49.2 udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam //
MBh, 1, 2, 58.1 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam /
MBh, 1, 2, 136.1 udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param /
MBh, 1, 2, 201.1 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam /
MBh, 1, 48, 3.2 sarpasatravidhānajñā vijñeyāste hi sūtaja //
MBh, 1, 56, 26.10 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan /
MBh, 1, 60, 66.6 tato sutāste vijñeyāstān evāhur vanaspatīn /
MBh, 1, 113, 40.22 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ /
MBh, 2, 57, 2.1 suvijñeyaḥ puruṣo 'nyatrakāmo nindāpraśaṃse hi tathā yunakti /
MBh, 3, 147, 8.3 tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye //
MBh, 3, 149, 47.2 buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam //
MBh, 3, 185, 31.2 āgamiṣyāmyahaṃ śṛṅgī vijñeyas tena tāpasa //
MBh, 3, 202, 11.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 3, 212, 29.1 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ /
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 6, 6, 16.3 āpastato 'nyā vijñeyā eṣa saṃkṣepa ucyate //
MBh, 11, 4, 1.2 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara /
MBh, 12, 177, 33.1 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate /
MBh, 12, 177, 36.2 dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ //
MBh, 12, 180, 10.2 amūrtayaste vijñeyā āpo mūrtāstathā kṣitiḥ //
MBh, 12, 182, 15.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 187, 48.2 ūrṇanābhir yathā sraṣṭā vijñeyāstantuvad guṇāḥ //
MBh, 12, 203, 29.2 vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ //
MBh, 12, 210, 6.1 tad evam etau vijñeyāvavyaktapuruṣāvubhau /
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 239, 25.2 kathaṃcid abhivartante vijñeyāstāmasā guṇāḥ //
MBh, 12, 244, 8.2 gandhaścaivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ //
MBh, 12, 244, 11.2 karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ //
MBh, 12, 294, 33.3 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ //
MBh, 12, 316, 49.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 321, 31.2 ātmā hi nau sa vijñeyas tatastaṃ pūjayāvahe //
MBh, 12, 326, 24.2 sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ //
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 333, 19.2 aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ //
MBh, 12, 336, 68.2 sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ //
MBh, 13, 8, 20.2 pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā //
MBh, 13, 43, 20.2 vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa //
MBh, 13, 48, 39.3 karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā //
MBh, 13, 49, 3.2 ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
MBh, 13, 49, 3.3 niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā //
MBh, 13, 49, 26.1 kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau /
MBh, 13, 85, 22.2 tanmaitram iti vijñeyaṃ dhūmācca vasavaḥ smṛtāḥ //
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 21, 2.1 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate /
MBh, 14, 24, 3.3 prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat //
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
MBh, 14, 35, 30.3 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam //
MBh, 14, 39, 15.2 upaplavastu vijñeyastāmasastasya parvasu //
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 42, 24.1 dvividhāpīha vijñeyā brahmayoniḥ sanātanā /
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 42, 30.1 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate /
MBh, 14, 42, 39.2 adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam //
MBh, 14, 48, 10.2 pṛthagbhāvaśca vijñeyaḥ sahajaścāpi tattvataḥ //
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā /
MBh, 14, 49, 40.2 ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ //
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 49, 48.1 śabdasparśau ca vijñeyau dviguṇo vāyur ucyate /
MBh, 14, 49, 52.2 ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā //
MBh, 15, 11, 6.1 vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana /
MBh, 15, 12, 9.2 vijñeyaṃ balakāleṣu rājñā kāla upasthite //
Manusmṛti
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 81.2 tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham //
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
ManuS, 3, 32.2 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
ManuS, 3, 171.2 parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
ManuS, 3, 200.2 teṣām apīha vijñeyaṃ putrapautram anantakam //
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 4, 184.1 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
ManuS, 6, 70.2 vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ //
ManuS, 8, 133.1 trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ /
ManuS, 8, 135.2 dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ //
ManuS, 8, 136.2 kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ //
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 8, 138.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ //
ManuS, 8, 194.2 tāvān eva sa vijñeyo vibruvan daṇḍam arhati //
ManuS, 8, 199.2 akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ //
ManuS, 8, 227.2 teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade //
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 9, 54.2 vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati //
ManuS, 9, 147.1 etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu /
ManuS, 9, 167.2 putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ //
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 11, 94.1 gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
ManuS, 12, 36.2 na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam //
ManuS, 12, 41.1 trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
Rāmāyaṇa
Rām, Ay, 83, 11.1 anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ /
Rām, Ay, 83, 12.1 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām /
Rām, Ār, 15, 22.1 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ /
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 2, 26.2 vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ //
Rām, Ki, 31, 5.2 bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ //
Rām, Su, 48, 16.1 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ /
Rām, Yu, 6, 11.2 evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ //
Rām, Yu, 55, 103.1 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca /
Rām, Yu, 93, 18.1 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca /
Rām, Yu, 93, 19.2 yuddhakālaśca vijñeyaḥ parasyāntaradarśanam //
Saundarānanda
SaundĀ, 15, 48.2 kudeśa iti vijñeyo yatra kleśairvidahyate //
Śvetāśvataropaniṣad
ŚvetU, 5, 9.2 bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate //
Abhidharmakośa
AbhidhKo, 1, 48.1 pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ /
Agnipurāṇa
AgniPur, 20, 1.2 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
AgniPur, 248, 35.2 śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 29, 14.1 śvapacāviva vijñeyau tāvaniścitakāriṇau /
AHS, Śār., 5, 61.1 vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ /
AHS, Nidānasthāna, 15, 56.1 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ /
AHS, Kalpasiddhisthāna, 5, 54.2 sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ //
AHS, Utt., 21, 31.1 tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 5.1 ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ /
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
Divyāvadāna
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Gaṇakārikā
GaṇaKār, 1, 1.1 pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ /
Harivaṃśa
HV, 8, 47.2 dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ //
Kāmasūtra
KāSū, 2, 1, 37.2 teṣu teṣu ca vijñeyā cumbanādiṣu karmasu //
KāSū, 2, 9, 30.2 vyāsastasya ca vijñeyo mukhacumbanavad vidhiḥ //
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
KāSū, 5, 6, 22.4 prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 68.2 niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //
KātySmṛ, 1, 89.2 prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //
KātySmṛ, 1, 177.2 yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ //
KātySmṛ, 1, 245.2 prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu //
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 376.2 gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā //
KātySmṛ, 1, 401.2 tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ //
KātySmṛ, 1, 462.2 dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
KātySmṛ, 1, 491.2 anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 882.2 dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam //
KātySmṛ, 1, 896.2 bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt //
Kāvyālaṃkāra
KāvyAl, 4, 28.2 tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate //
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
Kūrmapurāṇa
KūPur, 1, 1, 88.3 anyā ca bhāvanā brāhmī vijñeyā sā guṇātigā //
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 79.2 sāṃnyāsikaḥ sa vijñeyo vānaprasthāśrame sthitaḥ //
KūPur, 1, 4, 31.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
KūPur, 1, 7, 13.1 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
KūPur, 1, 29, 52.2 sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ //
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 2, 10, 8.2 bhaktyā māṃ samprapaśyanti vijñeyāste tadātmakāḥ //
KūPur, 2, 11, 4.2 ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ //
KūPur, 2, 11, 89.2 teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam //
KūPur, 2, 20, 25.2 ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam //
KūPur, 2, 21, 10.2 satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 16.2 asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 36.2 mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ //
KūPur, 2, 29, 38.2 yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ //
KūPur, 2, 29, 43.1 ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
KūPur, 2, 37, 66.1 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 3, 25.2 tanmātrādbhūtasargaś ca vijñeyaś ca parasparam //
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 10, 16.2 vijñeyaṃ śravaṇācchrautaṃ smaraṇātsmārtamucyate //
LiPur, 1, 11, 2.3 ekonatriṃśakaḥ kalpo vijñeyaḥ śvetalohitaḥ //
LiPur, 1, 16, 28.1 ānandastu sa vijñeya ānandatve vyavasthitaḥ /
LiPur, 1, 31, 3.2 eṣa devo mahādevo vijñeyastu maheśvaraḥ /
LiPur, 1, 39, 6.2 kalistamaś ca vijñeyaṃ yugavṛttiryugeṣu ca //
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 49, 15.2 tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ //
LiPur, 1, 49, 16.1 āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ /
LiPur, 1, 52, 45.1 hemakūṭe tu gandharvā vijñeyāścāpsarogaṇāḥ /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 36.2 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ //
LiPur, 1, 59, 11.1 vaidyuto'bjastu vijñeyasteṣāṃ vakṣye tu lakṣaṇam /
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 63, 52.1 raibhyasya raibhyā vijñeyā naidhruvasya vadāmi vaḥ /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 38.1 bhūtatanmātrasargo'yaṃ vijñeyastu parasparam /
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 82, 41.1 kapālīśaś ca vijñeyo rudrā rudrāṃśasaṃbhavāḥ /
LiPur, 1, 85, 185.1 viniyogaḥ sa vijñeya aihikāmuṣmikaṃ phalam /
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
LiPur, 1, 88, 71.1 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām /
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
LiPur, 1, 91, 46.1 eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ /
LiPur, 1, 91, 47.2 gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā //
LiPur, 1, 91, 52.1 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ /
LiPur, 1, 91, 59.1 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
LiPur, 2, 4, 12.2 viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā //
LiPur, 2, 14, 7.2 prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā //
LiPur, 2, 16, 13.2 tatsūtramiti vijñeyaṃ rūpamadbhutavikramam //
Matsyapurāṇa
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 122, 50.2 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ //
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 122, 72.1 pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ /
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 122, 103.1 śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ /
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 123, 4.1 śātakaumbhamayaḥ śrīmānvijñeyaḥ sumahācitaḥ /
MPur, 126, 48.2 tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ //
MPur, 127, 22.1 uttānapādastasyātha vijñeyaḥ sottaro hanuḥ /
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
MPur, 128, 79.1 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ /
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 145, 12.1 krameṇaitena vijñeye hrāsavṛddhī yuge yuge /
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 145, 40.1 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate /
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 145, 113.1 trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 22.1 dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ /
NāSmṛ, 1, 1, 58.2 sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam //
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 2, 1, 40.2 kṛṣṇaṃ ca tasya vijñeyaḥ prabhedaḥ saptadhā pṛthak //
NāSmṛ, 2, 1, 108.1 adhikriyata ity ādhiḥ sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 156.1 kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ /
NāSmṛ, 2, 1, 157.1 abhyagracihno vijñeyo daṇḍapāruṣyakṛn naraḥ /
NāSmṛ, 2, 1, 178.2 kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ //
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 4, 2.2 vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 5, 26.1 bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ /
NāSmṛ, 2, 7, 1.2 vikrīyate 'samakṣaṃ yad vijñeyo 'svāmivikrayaḥ //
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 12, 106.2 aparebhyas trayas tribhyo vijñeyaḥ pratilomataḥ //
NāSmṛ, 2, 14, 15.2 devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam //
NāSmṛ, 2, 19, 4.1 aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ /
NāSmṛ, 2, 19, 64.2 evam anye tu vijñeyāḥ prāk ca te pūrvasāhasāt //
Nāṭyaśāstra
NāṭŚ, 1, 118.3 brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam //
NāṭŚ, 2, 14.2 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ //
NāṭŚ, 2, 25.4 jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ /
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 4, 20.2 ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ //
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 26.1 recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
NāṭŚ, 4, 27.1 apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ /
NāṭŚ, 4, 60.1 sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 75.1 unmattaṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ /
NāṭŚ, 4, 116.1 ākṣiptaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ /
NāṭŚ, 4, 173.1 sā mātṛketi vijñeyā tadbhedātkaraṇāni tu /
NāṭŚ, 6, 21.1 trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
NāṭŚ, 6, 23.2 catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ //
NāṭŚ, 6, 26.1 pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
NāṭŚ, 6, 28.1 caturvidhaṃ ca vijñeyam ātodyaṃ lakṣaṇānvitam /
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 25.0 vijñātā vijñānaṃ vijñeyam iti //
PABh zu PāśupSūtra, 1, 21, 28.0 vijñeyā vṛttayaḥ //
PABh zu PāśupSūtra, 4, 10, 21.0 prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ //
PABh zu PāśupSūtra, 5, 29, 12.2 yogo guṇapravṛttirlābhāḥ pañceha vijñeyāḥ //
PABh zu PāśupSūtra, 5, 29, 13.2 anaiśvaryaṃ ca malā vijñeyāḥ pañca pañcārthe //
PABh zu PāśupSūtra, 5, 29, 14.2 prasāda iti copāyā vijñeyāḥ pañca pañcārthe //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 6.0 caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 29.0 pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
Suśrutasaṃhitā
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 16, 26.1 amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha /
Su, Sū., 19, 17.2 doṣasaṃjanano hyeṣa vijñeyaḥ pūyavardhanaḥ //
Su, Sū., 31, 24.2 yasyākasmāt sa vijñeyo gantā vaivasvatālayam //
Su, Sū., 45, 76.1 vijñeyamevaṃ sarveṣu gavyam eva guṇottaram /
Su, Sū., 45, 78.2 dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ //
Su, Sū., 45, 156.1 agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 188.1 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ /
Su, Sū., 46, 33.1 hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ /
Su, Sū., 46, 58.1 śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā /
Su, Sū., 46, 142.1 dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca /
Su, Sū., 46, 209.2 bilvādanyatra vijñeyamāmaṃ taddhi guṇottaram /
Su, Sū., 46, 230.1 kāravī karavī tadvadvijñeyā sopakuñcikā /
Su, Sū., 46, 348.2 laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ //
Su, Sū., 46, 379.2 vijñeyaṃ lavaṇasnehakaṭukaiḥ saṃyutaṃ kṛtam //
Su, Sū., 46, 403.1 balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ /
Su, Sū., 46, 508.2 bahu stokamakāle vā vijñeyaṃ viṣamāśanam //
Su, Nid., 1, 79.2 vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ //
Su, Nid., 1, 81.2 pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ //
Su, Nid., 4, 11.2 bhāgaṃdarīti vijñeyā piḍakāto viparyayāt //
Su, Nid., 9, 5.2 tamāhurvidradhiṃ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ //
Su, Nid., 13, 39.2 gātreṣu vadane cāntarvijñeyāstā masūrikāḥ //
Su, Nid., 14, 11.2 uttamaiṣā tu vijñeyā śūkājīrṇanimittajā //
Su, Nid., 14, 12.2 vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ //
Su, Nid., 16, 8.2 sannipātena vijñeyāvanekapiḍikācitau //
Su, Nid., 16, 17.2 dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṃbhavaḥ //
Su, Nid., 16, 18.2 lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ //
Su, Nid., 16, 26.1 lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṃsakaḥ /
Su, Nid., 16, 29.2 animittarujo vātādvijñeyaḥ kṛmidantakaḥ //
Su, Nid., 16, 32.2 sā dantānāṃ guṇaharī vijñeyā dantaśarkarā //
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 40.2 kumbhīkaḥ sa ca vijñeya īrṣyakaṃ śṛṇu cāparam //
Su, Śār., 2, 41.2 īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṃ śṛṇu pañcamam //
Su, Śār., 3, 36.3 te te garbhasya vijñeyā dharmādharmanimittajāḥ //
Su, Śār., 4, 51.2 klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ //
Su, Śār., 4, 95.2 nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 31.2 vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha //
Su, Śār., 6, 39.2 viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam //
Su, Śār., 9, 13.3 srotastaditi vijñeyaṃ sirādhamanivarjitam //
Su, Cik., 5, 29.3 vijñeyo lakṣaṇohābhyāṃ cikitsyaścāvirodhataḥ //
Su, Cik., 24, 54.2 udgharṣaṇaṃ tu vijñeyaṃ kaṇḍūkoṣṭhānilāpaham //
Su, Cik., 29, 26.1 sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ /
Su, Cik., 30, 10.1 pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ /
Su, Cik., 30, 35.2 vijñeyā tatra kāpotī śvetā valmīkamūrdhasu //
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Cik., 36, 49.2 snehabastiṣv api hi tā vijñeyāḥ kuśalair iha //
Su, Cik., 38, 9.1 durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān /
Su, Cik., 38, 10.1 tānyevātinirūḍhe 'pi vijñeyāni vipaścitā /
Su, Cik., 40, 49.3 doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam //
Su, Ka., 4, 17.2 vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat //
Su, Ka., 8, 17.1 agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ /
Su, Ka., 8, 113.2 raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ //
Su, Utt., 1, 29.1 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ /
Su, Utt., 2, 3.2 krimigranthiśca vijñeyā rogāḥ sandhigatā nava //
Su, Utt., 3, 10.1 vijñeyotsaṅginī nāma tadrūpapiḍakācitā /
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 27, 10.2 sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā //
Su, Utt., 41, 13.2 kāsaḥ kaṇṭhasya coddhvaṃso vijñeyaḥ kaphakopataḥ //
Su, Utt., 42, 119.2 pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ //
Su, Utt., 52, 3.2 kāsasyāpi ca vijñeyāsta evotpattihetavaḥ //
Su, Utt., 58, 10.2 vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Su, Utt., 60, 23.2 te tu tatsattvasaṃsargādvijñeyāstu tadañjanāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
Sūryasiddhānta
SūrSiddh, 1, 16.1 saṃdhyāsaṃdhyāṃśasahitaṃ vijñeyaṃ tac caturyugam /
SūrSiddh, 1, 52.2 saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau //
Viṣṇupurāṇa
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 5, 19.2 prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
ViPur, 2, 4, 25.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
ViPur, 2, 12, 31.1 uttānapādastasyātha vijñeyo hyuttaro hanuḥ /
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 6, 2, 26.2 tathāsadviniyogāya vijñeyaṃ gahanaṃ nṛṇām //
ViPur, 6, 7, 40.2 prāṇāyāmaḥ sa vijñeyaḥ sabījo 'bīja eva ca //
ViPur, 6, 7, 75.2 kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā //
ViPur, 6, 7, 98.2 narendra gadituṃ śakyam api vijñeyavedibhiḥ //
Viṣṇusmṛti
ViSmṛ, 4, 14.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tveṣa cottamaḥ //
ViSmṛ, 22, 82.1 gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā /
ViSmṛ, 55, 15.2 tripadā caiva gāyatrī vijñeyā brāhmaṇo mukham //
ViSmṛ, 84, 4.2 sa mlecchadeśo vijñeya āryāvartas tataḥ paraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 17.1 tasyāścāmitrāgoṣpadavad vastu satattvaṃ vijñeyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 95.2 asatsantas tu vijñeyāḥ pratilomānulomajāḥ //
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
YāSmṛ, 3, 105.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.2 sa ca vijñeyas tajjñaiś chāyāyantrāmbubhir yuktyā //
Abhidhānacintāmaṇi
AbhCint, 2, 49.2 paścānupūrvyā vijñeyā areṣu kila ṣaṭsvapi //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 187.2 samudrajo vyāghranakho vijñeyo vyāghranāmakaḥ //
AṣṭNigh, 1, 190.2 kundurur medakaḥ kundro vijñeyaḥ khapuras tathā //
AṣṭNigh, 1, 329.2 mārdvīkaṃ madhu vijñeyaṃ mādhvīkaṃ madhunā kṛtam //
AṣṭNigh, 1, 347.1 kaṇṭhīravaśca vijñeyaḥ piṅgadṛṣṭir mṛgādanaḥ /
AṣṭNigh, 1, 356.1 vijñeyaś carmapathikaḥ jātuṣaś carmasāhvayaḥ /
AṣṭNigh, 1, 364.2 chuchundarī rājaputrī vijñeyā gandhamūṣikā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 1.3 paramāṇuḥ sa vijñeyo nṛṇām aikyabhramo yataḥ //
Bhāratamañjarī
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 1027.1 namo yajñāya vijñeyatattvānubhavaśāline /
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
Bījanighaṇṭu
BījaN, 1, 29.1 ikāre garjinī caṇḍā vijñeyā rudrabhairavī /
Devīkālottarāgama
DevīĀgama, 1, 40.2 mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 15.2 kaphapittaharaścāsau vijñeyaḥ kṣīramoraṭaḥ //
DhanvNigh, 1, 183.1 vijñeyā nāgadamanī sarvabhūtapramardinī /
Garuḍapurāṇa
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 40, 11.2 kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara //
GarPur, 1, 42, 7.2 rudro 'ttamādi vijñeyaṃ mānaṃ ca granthayo daśa //
GarPur, 1, 43, 18.2 uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam //
GarPur, 1, 49, 13.2 saṃnyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ //
GarPur, 1, 55, 17.2 paścimena ca vijñeyā māthurā naiṣadhaiḥ saha //
GarPur, 1, 60, 10.2 dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe //
GarPur, 1, 65, 56.1 ślakṣṇā dīrghā ca vijñeyā tālū śvete dhanakṣaye /
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 72, 15.1 gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau /
GarPur, 1, 159, 30.2 masūrākṛtisaṃsthānā vijñeyā tu masūrikā //
GarPur, 1, 166, 52.2 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 1.3 gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ //
Hitopadeśa
Hitop, 4, 118.1 kapālasandhir vijñeyaḥ kevalaṃ samasandhikaḥ /
Hitop, 4, 119.1 santānasandhir vijñeyo dārikādānapūrvakaḥ /
Hitop, 4, 133.2 upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
KAM, 1, 128.2 sampūrṇā iti vijñeyā harivāsaravarjitāḥ //
Maṇimāhātmya
MaṇiMāh, 1, 39.2 kṛṣṇavarṇas tu vijñeyo niḥśeṣaviṣamardanaḥ //
Mātṛkābhedatantra
MBhT, 6, 17.2 tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 4.0 adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 2.0 ataścāsau tāmasī duḥkhahetutvācca rājasyapi vijñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 3.0 pāriśeṣyācca manastadvijñeyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.3 piṇḍasambandhino hyete vijñeyāḥ puruṣāstrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.3 piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.2 māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ //
Rasahṛdayatantra
RHT, 4, 5.2 abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //
Rasamañjarī
RMañj, 1, 17.2 malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //
RMañj, 3, 18.2 trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 148.2 dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //
RPSudh, 2, 6.2 abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //
Rasaratnasamuccaya
RRS, 4, 1.0 maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //
RRS, 8, 91.2 lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //
RRS, 10, 70.0 ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //
RRS, 10, 88.3 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RRS, 11, 24.2 andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ //
RRS, 11, 65.1 haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /
RRS, 11, 68.2 kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //
RRS, 11, 71.2 khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //
RRS, 11, 73.2 kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 26.2 yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk //
RRĀ, R.kh., 5, 20.2 trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //
RRĀ, V.kh., 2, 3.2 amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi //
RRĀ, V.kh., 18, 95.2 sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //
RRĀ, V.kh., 20, 71.1 padminīpatrapuṣpābhā vijñeyā sthalapadminī /
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 7, 53.0 trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //
Rasendracūḍāmaṇi
RCūM, 4, 108.1 lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /
RCūM, 9, 1.1 ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /
RCūM, 9, 23.2 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RCūM, 15, 15.2 ānīyate sa vijñeyaḥ pārado gadapāradaḥ //
Rasendrasārasaṃgraha
RSS, 1, 315.2 vājikarmaṇi vijñeyo daśādiśatapañcakaḥ //
Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 4, 25.2 kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
RArṇ, 4, 55.2 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //
RArṇ, 6, 70.2 trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //
RArṇ, 12, 358.2 vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //
RArṇ, 14, 166.0 drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //
RArṇ, 15, 140.1 etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ /
RArṇ, 16, 12.2 īśvarastasya vijñeyo devadevo jagadguruḥ //
Ratnadīpikā
Ratnadīpikā, 1, 6.1 marakataṃ caiva vijñeyaṃ mahāratnāni pañcadhā /
Ratnadīpikā, 1, 12.1 trikoṇāstanavo'dīrghāḥ vijñeyāste napuṃsakāḥ /
Ratnadīpikā, 2, 1.2 śuktyudbhavāśca vijñeyā aṣṭau mauktikajātayaḥ //
Ratnadīpikā, 3, 14.1 jalakāntiḥ sa vijñeyo ratnaśāstraviśāradaiḥ /
Ratnadīpikā, 4, 15.1 indranīlaḥ sa vijñeyo ratnaśāstraviśāradaiḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 7.3 putradā ca palāśī ca vijñeyātra navābhidhā //
RājNigh, Guḍ, 46.2 śivajā śivavallī ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 107.2 kākaprāṇā ca vijñeyā nāmāny asyās trayodaśa //
RājNigh, Guḍ, 110.2 dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ //
RājNigh, Guḍ, 113.2 vanyāsyā mānacūḍā ca vijñeyā ṣoḍaśāhvayā //
RājNigh, Guḍ, 117.2 ajarā sūkṣmapattrā ca vijñeyā ca ṣaḍāhvayā //
RājNigh, Parp., 58.2 avanī rakṣaṇī trāṇā vijñeyā ṣoḍaśāhvayā //
RājNigh, Parp., 96.2 gosambhavā prastariṇī vijñeyeti ṣaḍāhvayā //
RājNigh, Parp., 112.2 haṃsapādī ca vijñeyā nāmnā caiṣā śarākṣidhā //
RājNigh, Parp., 113.2 bhrāntyapasmāradoṣaghnī vijñeyā ca rasāyanī //
RājNigh, Pipp., 25.2 śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam //
RājNigh, Pipp., 61.2 kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā //
RājNigh, Pipp., 84.2 indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā //
RājNigh, Śat., 29.1 vijñeyā śvetabṛhatī vātaśleṣmavināśanī /
RājNigh, Śat., 57.2 karabhādanikā ceti vijñeyā dvādaśābhidhā //
RājNigh, Śat., 60.1 vijñeyā kṣudraduḥsparśā kṣudrakaṇṭārikā tathā /
RājNigh, Śat., 77.2 chinnapattrā bhūrimallī vijñeyā ṣoḍaśāhvayā //
RājNigh, Śat., 110.2 varāhapattrī vijñeyā trayoviṃśatināmakā //
RājNigh, Śat., 124.2 elāphalaṃ ca vijñeyaṃ dviḥsaptāhvayam ucyate //
RājNigh, Mūl., 35.2 dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ //
RājNigh, Mūl., 103.2 payovidārikā ceti vijñeyā dvādaśāhvayā //
RājNigh, Mūl., 109.2 viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ //
RājNigh, Mūl., 135.2 saivātiśītalā rucyā vijñeyā sthūlaśākinī //
RājNigh, Prabh, 37.2 sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām //
RājNigh, Prabh, 107.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ /
RājNigh, Prabh, 109.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ //
RājNigh, Kar., 43.2 bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā //
RājNigh, Kar., 128.1 vijñeyā rājataruṇī kaṣāyā kaphakāriṇī /
RājNigh, Kar., 200.2 kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Āmr, 21.2 guṇādhikaṃ tu vijñeyaṃ paryāyād uttarottaram //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 192.1 tad eva pakvaṃ vijñeyaṃ madhuraṃ sarasaṃ guru /
RājNigh, 12, 35.2 madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ //
RājNigh, 12, 47.3 śyāmalī kāmamodī ca vijñeyāṣṭādaśāhvayā //
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, Pānīyādivarga, 20.0 revā mekalakanyā somasutā narmadā ca vijñeyā //
RājNigh, Śālyādivarga, 5.2 dhānyottamāś ca vijñeyāḥ kaidārāḥ sukumārakāḥ //
RājNigh, Śālyādivarga, 121.2 sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca //
RājNigh, Manuṣyādivargaḥ, 95.2 śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ //
RājNigh, Siṃhādivarga, 6.0 mṛgādastu sa vijñeyas tarakṣur ghoradarśanaḥ //
RājNigh, Siṃhādivarga, 15.1 bhadro mando mṛgaśceti vijñeyāstrividhā gajāḥ /
RājNigh, Siṃhādivarga, 53.2 mandurābhūṣaṇākhyo 'yaṃ vijñeyaḥ kṛṣṇavānaraḥ //
RājNigh, Siṃhādivarga, 56.0 śalyalomni tu vijñeyā śalalī śalalaṃ śalam //
RājNigh, Rogādivarga, 19.1 mūtradoṣastu vijñeyaḥ prameho meha ityapi /
RājNigh, Rogādivarga, 33.1 tadviśeṣāstu vijñeyās tanmatvarthīyayogataḥ /
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
RājNigh, Sattvādivarga, 34.0 dviśaścaitrādibhir māsair vijñeyā ṛtavaśca ṣaṭ //
RājNigh, Miśrakādivarga, 36.2 ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 6.1 jantukāyāṃ tu vāstuke vijñeyā cakravartinī /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2 unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 27.3 devyabhāvaḥ sa vijñeyo yatra bhāvāḥ kṣayaṃ gatāḥ //
Tantrāloka
TĀ, 1, 174.2 tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam //
TĀ, 3, 123.2 saṃvideva tu vijñeyatādātmyādanapekṣiṇī //
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 6, 163.1 etāvacchaktitattve tu vijñeyaṃ khalvaharniśam /
TĀ, 7, 13.2 aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.1 vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ /
Ānandakanda
ĀK, 1, 2, 10.1 dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ /
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
ĀK, 1, 7, 8.1 pumāṃsaste tu vijñeyā rekhābījavivarjitāḥ /
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 1, 15, 335.1 navaparṇeti vijñeyā bhedā hyete sureśvari /
ĀK, 1, 17, 68.1 sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
ĀK, 1, 20, 22.1 jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ /
ĀK, 1, 20, 162.2 dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ //
ĀK, 1, 23, 557.2 vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param //
ĀK, 1, 23, 742.1 drutibandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ /
ĀK, 1, 25, 107.2 lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //
ĀK, 1, 26, 181.2 prakāśamūṣā vijñeyā śarāvākārasaṃyutā //
ĀK, 1, 26, 185.1 bhasmamūṣeti vijñeyā tārasaṃśodhane hitā /
ĀK, 2, 1, 319.1 nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
ĀK, 2, 9, 103.1 pītavallī ca vijayā vijñeyā ca mahauṣadhī /
ĀK, 2, 9, 104.2 gandharvā vyāghrapādī ca vijñeyā ca mahauṣadhī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Cik., 1, 76, 4.0 vacanaṃ hi droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca iti //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 3.0 saptatikasya tu yadyapi śukranivṛttiruktā tathāpi vṛṣyaprabhāvād bhavatīti vijñeyam //
Śyainikaśāstra
Śyainikaśāstra, 2, 27.2 prayojanaṃ gītavacca vijñeyaṃ nṛtyavādyayoḥ //
Śyainikaśāstra, 4, 13.1 tadā raktāstu vijñeyā viraktāstvanyathā tu te /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 54.1 rasakaśceti vijñeyā ete saptopadhātavaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇāditīkṣṇāntāḥ sapta dhātavo vijñeyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 12.0 saptapuṭasaṃbandhi vā vijñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.3 māṇikyaṃ caiva vijñeyaṃ brāhmaṇādikrameṇa tu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 25.2 vijñeyo garuḍodgāraḥ karipakṣo dvitīyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 7.1 saurāṣṭrikaṃ śaṅkhavarṇaṃ vijñeyaṃ viṣalakṣaṇam /
Abhinavacintāmaṇi
ACint, 1, 13.2 yamopamaḥ sa vijñeyo martyānāṃ mṛtyurūpadhṛk //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.2 śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 129.2 yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ //
BhPr, 6, 2, 257.1 svarjikālpaguṇā tasmādvijñeyā gulmaśūlahṛt /
BhPr, 6, Karpūrādivarga, 34.2 mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ //
BhPr, 6, Karpūrādivarga, 44.2 purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ //
BhPr, 6, Karpūrādivarga, 117.2 gandhakokilayā tulyā vijñeyā gandhamālatī //
BhPr, 6, 8, 88.1 kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /
BhPr, 6, 8, 174.1 trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /
BhPr, 6, 8, 199.2 brahmaputraḥ sa vijñeyo jāyate malayācale //
BhPr, 7, 3, 111.1 svarṇamākṣikavaddoṣā vijñeyāstāramākṣike /
Dhanurveda
DhanV, 1, 31.2 tad vijñeyaṃ dhanur divyaṃ śaṅkareṇa dhṛtaṃ purā //
DhanV, 1, 74.2 dhanvinām atra vijñeyaṃ sthānakaṃ śubhalakṣaṇam //
DhanV, 1, 76.2 patākā sā ca vijñeyā nālikā dūramokṣaṇe //
DhanV, 1, 78.2 siṃhakarṇaḥ sa vijñeyaḥ dṛḍhalakṣyasya vedhane //
DhanV, 1, 79.2 matsarī sā ca vijñeyā sūkṣmalakṣyasya bhedane //
DhanV, 1, 85.1 vatsakarṇaśca vijñeyaḥ bharato dṛḍhabhedane /
DhanV, 1, 90.2 tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 27.2 tatropari gudaṃ nyased vijñeyam utkaṭāsanam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 273.3 hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 314.2 vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ //
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
HBhVil, 5, 346.2 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 347.3 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 74.1 tṛtīyāyāṃ tu vijñeyo vihāyo mardaladhvaniḥ /
Janmamaraṇavicāra
JanMVic, 1, 22.1 svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā /
JanMVic, 1, 23.2 tadvan māyāpi vijñeyā navadhā jñānakevalaḥ //
JanMVic, 1, 92.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
JanMVic, 1, 147.2 phalaṃ sāyujyatāpūrvaṃ vijñeyaṃ tu kramāt tataḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 39.1 suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.3 anuktamapi vijñeyaṃ tatra tatrāṅgaśāntaye //
MuA zu RHT, 1, 3.2, 13.3 bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ //
MuA zu RHT, 3, 4.2, 13.2 vijñeyamauṣadhīvargaṃ yathā śāstrairudāhṛtam /
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 19, 34.2, 5.3 khoṭo bandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ /
MuA zu RHT, 19, 76.2, 2.3 marakataṃ ca vijñeyaṃ mahāratnāni pañcadhā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 19.0 doṣadvayodbhave roge vijñeyā sā bhiṣagvaraiḥ //
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 12, 27.1 mahāniśā tu vijñeyā madhyasthaṃ praharadvayam /
Rasakāmadhenu
RKDh, 1, 1, 193.1 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā /
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
Rasasaṃketakalikā
RSK, 1, 17.2 bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ //
Rasataraṅgiṇī
RTar, 2, 3.2 romakaṃ ceti vijñeyaṃ budhairlavaṇapañcakam //
RTar, 2, 20.1 ājyaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrikam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 88.1 atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 53.1 tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime /
Yogaratnākara
YRā, Dh., 1.2 dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ //
YRā, Dh., 171.1 svarṇamākṣikavad doṣā vijñeyāstāramākṣike /