Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony, Liberation, mokṣa, release, ahaṃkāra, kṣetrajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
hanta vaḥ sampravakṣyāmi yanmāṃ pṛcchatha sattamāḥ / (1.2) Par.?
samastam iha tacchrutvā samyag evāvadhāryatām // (1.3) Par.?
ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam / (2.1) Par.?
etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam // (2.2) Par.?
jñānaṃ niḥśreya ityāhur vṛddhā niścayadarśinaḥ / (3.1) Par.?
tasmājjñānena śuddhena mucyate sarvapātakaiḥ // (3.2) Par.?
hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ / (4.1) Par.?
lobhamohasamāyuktāste vai nirayagāminaḥ // (4.2) Par.?
āśīryuktāni karmāṇi kurvate ye tvatandritāḥ / (5.1) Par.?
te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ // (5.2) Par.?
kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ / (6.1) Par.?
anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ // (6.2) Par.?
ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā / (7.1) Par.?
saṃyogo viprayogaśca tannibodhata sattamāḥ // (7.2) Par.?
viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate / (8.1) Par.?
viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ // (8.2) Par.?
vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā / (9.1) Par.?
bhujyamānaṃ na jānīte nityaṃ sattvam acetanam / (9.2) Par.?
yastveva tu vijānīte yo bhuṅkte yaśca bhujyate // (9.3) Par.?
anityaṃ dvaṃdvasaṃyuktaṃ sattvam āhur guṇātmakam / (10.1) Par.?
nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ // (10.2) Par.?
samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate / (11.1) Par.?
upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat // (11.2) Par.?
sarvair api guṇair vidvān vyatiṣakto na lipyate / (12.1) Par.?
jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ / (12.2) Par.?
evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ // (12.3) Par.?
dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ / (13.1) Par.?
yathā dravyaṃ ca kartā ca saṃyogo 'pyanayostathā // (13.2) Par.?
yathā pradīpam ādāya kaścit tamasi gacchati / (14.1) Par.?
tathā sattvapradīpena gacchanti paramaiṣiṇaḥ // (14.2) Par.?
yāvad dravyaguṇastāvat pradīpaḥ saṃprakāśate / (15.1) Par.?
kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati // (15.2) Par.?
vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate / (16.1) Par.?
etad viprā vijānīta hanta bhūyo bravīmi vaḥ // (16.2) Par.?
sahasreṇāpi durmedhā na vṛddhim adhigacchati / (17.1) Par.?
caturthenāpyathāṃśena buddhimān sukham edhate // (17.2) Par.?
evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ / (18.1) Par.?
upāyajño hi medhāvī sukham atyantam aśnute // (18.2) Par.?
yathādhvānam apātheyaḥ prapanno mānavaḥ kvacit / (19.1) Par.?
kleśena yāti mahatā vinaśyatyantarāpi vā // (19.2) Par.?
tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā / (20.1) Par.?
puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam // (20.2) Par.?
yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate / (21.1) Par.?
adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ // (21.2) Par.?
tam eva ca yathādhvānaṃ rathenehāśugāminā / (22.1) Par.?
yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ // (22.2) Par.?
uccaṃ parvatam āruhya nānvavekṣeta bhūgatam / (23.1) Par.?
rathena rathinaṃ paśyet kliśyamānam acetanam // (23.2) Par.?
yāvad rathapathastāvad rathena sa tu gacchati / (24.1) Par.?
kṣīṇe rathapathe prājño ratham utsṛjya gacchati // (24.2) Par.?
evaṃ gacchati medhāvī tattvayogavidhānavit / (25.1) Par.?
samājñāya mahābuddhir uttarād uttarottaram // (25.2) Par.?
yathā mahārṇavaṃ ghoram aplavaḥ sampragāhate / (26.1) Par.?
bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam // (26.2) Par.?
nāvā cāpi yathā prājño vibhāgajñas taritrayā / (27.1) Par.?
aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam // (27.2) Par.?
tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ / (28.1) Par.?
vyākhyātaṃ pūrvakalpena yathā rathipadātinau // (28.2) Par.?
snehāt saṃmoham āpanno nāvi dāśo yathā tathā / (29.1) Par.?
mamatvenābhibhūtaḥ sa tatraiva parivartate // (29.2) Par.?
nāvaṃ na śakyam āruhya sthale viparivartitum / (30.1) Par.?
tathaiva ratham āruhya nāpsu caryā vidhīyate // (30.2) Par.?
evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak / (31.1) Par.?
yathā karma kṛtaṃ loke tathā tad upapadyate // (31.2) Par.?
yannaiva gandhino rasyaṃ na rūpasparśaśabdavat / (32.1) Par.?
manyante munayo buddhyā tat pradhānaṃ pracakṣate // (32.2) Par.?
tatra pradhānam avyaktam avyaktasya guṇo mahān / (33.1) Par.?
mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca // (33.2) Par.?
ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ / (34.1) Par.?
pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ // (34.2) Par.?
bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam / (35.1) Par.?
bījadharmā mahān ātmā prasavaśceti naḥ śrutam // (35.2) Par.?
bījadharmā tvahaṃkāraḥ prasavaśca punaḥ punaḥ / (36.1) Par.?
bījaprasavadharmāṇi mahābhūtāni pañca vai // (36.2) Par.?
bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate / (37.1) Par.?
viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam // (37.2) Par.?
tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate / (38.1) Par.?
triguṇaṃ jyotir ityāhur āpaścāpi caturguṇāḥ // (38.2) Par.?
pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā / (39.1) Par.?
sarvabhūtakarī devī śubhāśubhanidarśanā // (39.2) Par.?
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ / (40.1) Par.?
ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ // (40.2) Par.?
pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ / (41.1) Par.?
tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān // (41.2) Par.?
iṣṭaścāniṣṭagandhaśca madhuro 'mlaḥ kaṭustathā / (42.1) Par.?
nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca / (42.2) Par.?
evaṃ daśavidho jñeyaḥ pārthivo gandha ityuta // (42.3) Par.?
śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ / (43.1) Par.?
rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ // (43.2) Par.?
madhuro 'mlaḥ kaṭustiktaḥ kaṣāyo lavaṇastathā / (44.1) Par.?
evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ // (44.2) Par.?
śabdaḥ sparśastathā rūpaṃ triguṇaṃ jyotir ucyate / (45.1) Par.?
jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam // (45.2) Par.?
śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā / (46.1) Par.?
hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam // (46.2) Par.?
evaṃ dvādaśavistāraṃ tejaso rūpam ucyate / (47.1) Par.?
vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ // (47.2) Par.?
śabdasparśau ca vijñeyau dviguṇo vāyur ucyate / (48.1) Par.?
vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ // (48.2) Par.?
uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca / (49.1) Par.?
kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ // (49.2) Par.?
evaṃ dvādaśavistāro vāyavyo guṇa ucyate / (50.1) Par.?
vidhivad brāhmaṇaiḥ siddhair dharmajñaistattvadarśibhiḥ // (50.2) Par.?
tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ / (51.1) Par.?
tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān // (51.2) Par.?
ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamastathā / (52.1) Par.?
ataḥ paraṃ tu vijñeyo niṣādo dhaivatastathā // (52.2) Par.?
iṣṭo 'niṣṭaśca śabdastu saṃhataḥ pravibhāgavān / (53.1) Par.?
evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ // (53.2) Par.?
ākāśam uttamaṃ bhūtam ahaṃkārastataḥ param / (54.1) Par.?
ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ // (54.2) Par.?
tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ / (55.1) Par.?
parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute // (55.2) Par.?
Duration=0.23477506637573 secs.