Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Rasendracūḍāmaṇi
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 4, 12, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattaṃ varuṇaś ca manyo /
AVP, 4, 20, 2.2 vāṅ ma iyaṃ madhunā saṃsṛṣṭākṣyau me madhusaṃdṛśī //
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dhattāṃ varuṇaś ca manyuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
BaudhGS, 2, 11, 53.1 khaḍgamṛgamahiṣameṣavarāhapṛṣataśaśarohitaśārṅgatittirikapotakapiñjalavārdhrāṇasānām akṣayyaṃ tilamadhusaṃsṛṣṭam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 1, 16, 2.3 saṃsṛṣṭaṃ mano astu vāṃ saṃsṛṣṭaḥ prāṇo astu vām iti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
Kauśikasūtra
KauśS, 9, 4, 38.1 saṃsṛṣṭe caivaṃ juhuyāt //
Kāṭhakasaṃhitā
KS, 11, 2, 22.0 dadhi madhu ghṛtaṃ dhānās taṇḍulās tat saṃsṛṣṭaṃ syāt //
KS, 11, 2, 29.0 yat saṃsṛṣṭam //
KS, 11, 2, 30.0 paśavo vai saṃsṛṣṭam //
KS, 11, 2, 41.0 revatī saṃsṛṣṭasya yājyānuvākye //
KS, 11, 2, 46.0 pañcaitāni saṃsṛṣṭāni //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 2, 3, 6, 2.0 dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavati //
MS, 2, 3, 6, 12.0 paśava iva hy etat saṃsṛṣṭam //
MS, 2, 7, 5, 9.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 4, 6.2 saṃsṛṣṭajit somapā bāhuśardhy ūrdhvadhanvā pratihitābhir astā //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 17.5 saṃsṛṣṭaṃ mano astu vaḥ /
TB, 1, 2, 1, 17.6 saṃsṛṣṭaḥ prāṇo astu vaḥ /
TB, 2, 1, 1, 3.10 tasmād vatsaṃ saṃsṛṣṭadhayaṃ rudro ghātukaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 16.1 sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 49.1 bhāryā putrāś ca śiṣyāś ca saṃsṛṣṭāḥ pāpakarmabhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 55.1 saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 35.1 saṃsṛṣṭāso gvā patnī karoti //
VārŚS, 2, 1, 6, 24.0 kāṇḍāt kāṇḍād iti dūrveṣṭakāṃ loṣṭaṃ dūrvāmiśraṃ saṃsṛṣṭaṃ svayamātṛṇṇāyāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 10.1 saṃsṛṣṭāṃ ca vatsenānimitte //
ĀpDhS, 2, 3, 19.0 sati sūpasaṃsṛṣṭena kāryāḥ //
ĀpDhS, 2, 8, 8.0 dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam //
ĀpDhS, 2, 8, 8.0 dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam //
ĀpDhS, 2, 15, 15.0 tathāvarānnasaṃsṛṣṭasya ca //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 19, 1, 10.1 tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 21, 14.1 teṣāṃ prājāpatyaṃ saṃsṛṣṭahavis tṛtīyaṃ bhavati //
ĀpŚS, 19, 21, 16.1 madhūdake saṃsṛṣṭe mukhye svādharmyam //
ĀpŚS, 20, 14, 10.4 marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 12.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam iti manthaṃ nyañcaṃ karoti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Ṛgveda
ṚV, 10, 84, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ /
ṚV, 10, 103, 3.2 saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā //
Arthaśāstra
ArthaŚ, 14, 2, 39.2 aśvamūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 22.0 saṃsṛṣṭe //
Carakasaṃhitā
Ca, Sū., 22, 19.1 prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ /
Ca, Sū., 24, 21.2 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Nid., 2, 20.2 saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 4, 27.1 sarva eva te yāpyāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti //
Ca, Nid., 7, 18.3 tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam /
Ca, Nid., 7, 18.3 tayoḥ saṃsṛṣṭam eva pūrvarūpaṃ bhavati saṃsṛṣṭameva ca liṅgam /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 8, 95.4 tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṃsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti /
Ca, Vim., 8, 99.1 saṃsargāt saṃsṛṣṭalakṣaṇāḥ //
Ca, Vim., 8, 138.1 yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṃ saṃsṛṣṭarasabhūyiṣṭhatvāddravyāṇām /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Ca, Cik., 3, 129.2 saṃsṛṣṭāḥ saṃnipatitāḥ pṛthagvā kupitā malāḥ //
Ca, Cik., 3, 285.2 saṃsṛṣṭān saṃnipatitān buddhvā taratamaiḥ samaiḥ //
Ca, Cik., 4, 13.1 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam /
Ca, Cik., 4, 19.1 saṃsṛṣṭaṃ kaphavātābhyāṃ kaṇṭhe sajati cāpi yat /
Ca, Cik., 4, 24.1 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam /
Mahābhārata
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 3, 27, 4.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata //
MBh, 3, 27, 10.1 brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha /
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 130, 20.1 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ /
MBh, 5, 149, 66.1 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādastarasvinām /
MBh, 5, 158, 18.1 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā /
MBh, 12, 50, 31.2 cāturāśramyasaṃsṛṣṭāste sarve viditāstava //
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 76, 21.1 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ /
MBh, 12, 104, 47.1 karotyabhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaśca bhāṣate /
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 84, 44.1 āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā /
MBh, 14, 18, 5.1 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam /
MBh, 14, 24, 8.1 śukrācchoṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate /
Manusmṛti
ManuS, 1, 56.2 samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati //
ManuS, 8, 203.1 nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati /
ManuS, 9, 208.2 bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ //
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
Rāmāyaṇa
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ki, 1, 31.1 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ /
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 49, 22.2 viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 18, 22.1 vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe /
AHS, Sū., 27, 41.2 saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam //
AHS, Śār., 3, 38.1 gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅgasaṃkare /
AHS, Nidānasthāna, 3, 13.1 kaphamārutasaṃsṛṣṭam asādhyam ubhayāyanam /
AHS, Nidānasthāna, 3, 15.2 saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam //
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 8, 28.2 bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam //
AHS, Nidānasthāna, 9, 34.1 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā /
AHS, Nidānasthāna, 11, 32.2 gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ //
AHS, Nidānasthāna, 11, 48.1 prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ /
AHS, Nidānasthāna, 15, 41.2 kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ //
AHS, Cikitsitasthāna, 18, 20.2 saṃsṛṣṭadoṣe saṃsṛṣṭam etat karma praśasyate //
AHS, Cikitsitasthāna, 18, 20.2 saṃsṛṣṭadoṣe saṃsṛṣṭam etat karma praśasyate //
AHS, Cikitsitasthāna, 21, 35.2 saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite //
AHS, Cikitsitasthāna, 21, 35.2 saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite //
AHS, Cikitsitasthāna, 22, 58.2 saṃsṛṣṭe kaphapittābhyāṃ pittam ādau vinirjayet //
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Utt., 2, 4.2 saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam //
Daśakumāracarita
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
Kāmasūtra
KāSū, 1, 3, 13.5 pūrvasaṃsṛṣṭā vā bhikṣukī /
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 8.2 sā mayā saṃsṛṣṭā snehād enaṃ vyāvartayiṣyati //
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 2, 1, 12.1 sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati /
KāSū, 2, 1, 15.2 tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate //
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 3, 5, 5.1 apratipadyamānāyām antaścāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsṛṣṭāṃ prīyamāṇāṃ copagṛhya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānāyayet /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 4, 6.2 asaṃstutayor api saṃsṛṣṭākārayor astīti bābhravīyāḥ /
KāSū, 5, 4, 15.1 sā pragāḍhasadbhāvayoḥ saṃsṛṣṭayośca deśakālasaṃbodhanārtham //
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 15.1 anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 5, 6, 6.2 teṣām upāvartane dhātreyikāśca abhyantarasaṃsṛṣṭā āyatiṃ darśayantyaḥ prayateran /
KāSū, 6, 1, 15.2 gamyena saha saṃsṛṣṭā rañjayet taṃ tataḥ param //
KāSū, 6, 3, 4.8 pūrvasaṃsṛṣṭāyāśca parijanena mithaḥ kathayati //
KāSū, 6, 4, 1.1 vartamānaṃ niṣpīḍitārtham utsṛjantī pūrvasaṃsṛṣṭena saha saṃdadhyāt //
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
Kātyāyanasmṛti
KātySmṛ, 1, 935.1 saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
KātySmṛ, 1, 935.1 saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
Kūrmapurāṇa
KūPur, 2, 43, 21.1 sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam /
Liṅgapurāṇa
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
Matsyapurāṇa
MPur, 30, 19.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 163, 47.1 āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 36.1 dīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā /
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 95.3 tadvadvāgādyasaṃsṛṣṭaṃ śivaṃ dhyāyed anālasaḥ //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Nid., 1, 63.2 sādhyamanyena saṃsṛṣṭamasādhyaṃ kṣayahetukam //
Su, Nid., 9, 15.2 gurvasātmyaviruddhānnaśuṣkasaṃsṛṣṭabhojanāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Cik., 1, 80.1 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ /
Su, Cik., 1, 93.1 tailenānena saṃsṛṣṭaṃ śuklamālepayedvraṇam /
Su, Cik., 4, 12.1 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 18.5 etacchuddhavātāpatānakavidhānam uktaṃ saṃsṛṣṭe saṃsṛṣṭaṃ kartavyam /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 42.1 śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām /
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Su, Ka., 1, 31.1 dṛṣṭvānnaṃ viṣasaṃsṛṣṭaṃ mriyante jīvajīvakāḥ /
Su, Ka., 1, 59.2 srajaśca viṣasaṃsṛṣṭāḥ sādhayedavalekhanāt //
Su, Ka., 1, 69.2 añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca //
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 315.1 saṃsṛṣṭaireva saṃsṛṣṭā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 39, 317.2 ślaiṣmike kaṭutiktaiśca saṃsṛṣṭānītareṣu ca //
Su, Utt., 40, 17.1 saṃsṛṣṭamebhir doṣaistu nyastam apsvavasīdati /
Su, Utt., 40, 103.1 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam /
Su, Utt., 47, 68.2 taṃ vilaṅghya vidhānena saṃsṛṣṭāhāramācaret //
Su, Utt., 54, 39.2 kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam //
Su, Utt., 58, 46.2 pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.3 prakhyārūpaṃ hi cittasattvam rajastamobhyāṃ saṃsṛṣṭam aiśvaryaviṣayapriyaṃ bhavati /
YSBhā zu YS, 2, 19.1, 19.1 liṅgamātram aliṅgasya pratyāsannaṃ tatra tatsaṃsṛṣṭaṃ vivicyate kramānativṛtteḥ //
YSBhā zu YS, 2, 19.1, 20.1 tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt //
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 2, 139.2 asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 12.2 catvāro'nye madhuraṃ saṃsṛṣṭarasāstu saṃsṛṣṭam //
Bhāratamañjarī
BhāMañj, 1, 340.2 bheje svedāmbusaṃsṛṣṭakapolādharapallavām //
Garuḍapurāṇa
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 148, 16.1 saṃsṛṣṭeṣu hi doṣeṣu sarvathā chardanaṃ hitam /
GarPur, 1, 156, 43.1 saṃsṛṣṭaliṅgāt saṃsarganicayātsarvalakṣaṇāḥ /
GarPur, 1, 158, 34.2 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā //
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 166, 39.2 kṛcchraścānyena saṃsṛṣṭo vivṛddhaḥ kṣayahetukaḥ //
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 36.2 saṃsṛṣṭalohayor ekalohasya parināśanam /
Ānandakanda
ĀK, 1, 25, 34.1 saṃsṛṣṭalohayorekalohasya parināśanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Vim., 1, 9, 1.0 atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 6.0 saptavidhaṃ tu ekaikarasena ṣaṭ saṃsṛṣṭarasopayogāccaikam evaṃ saptavidham //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 33.2, 2.0 idaṃ saṃsṛṣṭalohayor ityādinā vakṣyamāṇarūpam ityarthaḥ //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 8, 34, 2.0 tat uttaraṇakriyāniṣpannaṃ saṃsṛṣṭalauhayorekaloham //
RRSBoṬ zu RRS, 8, 50, 2.0 saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 34, 1.0 atha tāḍanasaṃjñāmāha saṃsṛṣṭeti //