Occurrences

Aitareya-Āraṇyaka
Kauṣītakibrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Daśakumāracarita
Liṅgapurāṇa
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 2, 2, 21.0 yacchataṃ tad āyur indriyaṃ vīryaṃ tejo yajamāna ekaśatatama āyuṣīndriye vīrye tejasi pratiṣṭhitaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 12.0 atha yaikaśatatamī sa yajamānalokaḥ //
Ṛgveda
ṚV, 4, 26, 3.2 śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam //
ṚV, 7, 19, 5.2 niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan //
Aṣṭasāhasrikā
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Daśakumāracarita
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
Liṅgapurāṇa
LiPur, 1, 100, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ //
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 108, 20.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ //
Garuḍapurāṇa
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 100, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kahloḍītīrthamāhātmyavarṇanaṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 102.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 27.1 iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 120.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 103.1 iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mokṣatīrthamāhātmyavarṇanaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sarpatīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 61.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma pañcāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śālagrāmatīrthamahātmyavarṇanaṃ nāmāṣṭāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 43.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 96.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 72.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃsatīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ //