Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 44, 3.1 yat tālavye dati saṃsisikṣe viṣaṃ tvam /
AVP, 1, 44, 4.2 te sarve apy apātayann āheyam arasaṃ viṣam //
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 93, 4.2 tīkṣṇābhir abhribhiḥ khātaḥ sa cakarthārasaṃ viṣam //
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
AVP, 4, 17, 5.2 tato viṣaṃ parāsicam apācīm anu saṃvatam //
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 19, 1.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
AVP, 4, 19, 2.0 sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe //
AVP, 4, 21, 6.2 tad bhaimīś cakrire srajaḥ sarvaṃ mahiṣado viṣam //
AVP, 4, 21, 7.2 bhūmyā hi jagrabha nāma viṣaṃ vārayatām iti /
AVP, 4, 21, 7.3 viṣaṃ dūṣayatād iti //
AVP, 5, 10, 2.1 viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava /
Atharvaveda (Śaunaka)
AVŚ, 4, 6, 1.2 sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam //
AVŚ, 4, 6, 4.2 apaskambhasya śalyān nir avocam ahaṃ viṣam //
AVŚ, 4, 6, 5.1 śalyād viṣaṃ nir avocam prāñjanād uta parṇadheḥ /
AVŚ, 4, 6, 5.2 apāṣṭhācchṛṅgāt kulmalān nir avocam aham viṣam //
AVŚ, 4, 7, 1.2 tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam //
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 5, 13, 4.1 cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam /
AVŚ, 5, 19, 10.1 viṣam etad devakṛtaṃ rājā varuṇo 'bravīt /
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 100, 2.2 tena devaprasūtenedaṃ dūṣayatā viṣam //
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 10, 29.3 tāṃ dhṛtarāṣṭra airāvato 'dhok tāṃ viṣam evādhok /
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 32.1 yat pratyāhanti viṣam eva tat pratyāhanti //
AVŚ, 9, 8, 10.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 11.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 12.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 19.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 9, 8, 20.2 yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat //
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 10, 4, 20.1 ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ /
AVŚ, 10, 4, 26.1 āre abhūd viṣam araud viṣe viṣam aprāg api /
AVŚ, 10, 4, 26.1 āre abhūd viṣam araud viṣe viṣam aprāg api /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 18.3 sampannam aśnan viṣam atti mohāt tam admy ahaṃ tasya ca mṛtyur asmi //
Kauśikasūtra
KauśS, 6, 1, 47.0 viṣaṃ śirasi //
Ṛgveda
ṚV, 1, 191, 10.1 sūrye viṣam ā sajāmi dṛtiṃ surāvato gṛhe /
ṚV, 1, 191, 11.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 6, 61, 3.2 uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati //
ṚV, 10, 87, 18.1 viṣaṃ gavāṃ yātudhānāḥ pibantv ā vṛścantām aditaye durevāḥ /
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
Aṣṭasāhasrikā
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
Buddhacarita
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
Carakasaṃhitā
Ca, Sū., 3, 28.2 śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Mahābhārata
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 16, 27.13 tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca /
MBh, 1, 16, 27.15 svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 119, 30.25 viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā /
MBh, 1, 119, 39.1 bhojane bhīmasenasya punaḥ prākṣepayad viṣam /
MBh, 1, 119, 43.43 viṣaṃ prakṣepayāmāsa bhīmasenajighāṃsayā /
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 2, 43, 27.1 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam /
MBh, 3, 8, 6.1 viṣam udbandhanaṃ vāpi śastram agnipraveśanam /
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 13, 72.1 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam /
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 70, 27.2 karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman //
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 50, 41.1 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 7, 77, 5.1 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam /
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 9, 26, 40.2 muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 11, 18, 26.2 utsasarja viṣaṃ teṣu sarpo govṛṣabheṣviva //
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 101, 18.1 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 14, 68, 9.2 bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam //
Manusmṛti
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
Rāmāyaṇa
Rām, Ay, 16, 18.2 bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave /
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 27, 18.2 viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam //
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ār, 43, 34.1 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā /
Rām, Su, 23, 17.2 tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam //
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Saundarānanda
SaundĀ, 12, 25.2 viṣaṃ pītvā yadagadaṃ samaye pātumicchasi //
SaundĀ, 15, 28.1 himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
Agnipurāṇa
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 14.2 tiktaḥ svayam arociṣṇur aruciṃ kṛmitṛḍviṣam //
AHS, Sū., 15, 15.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AHS, Sū., 15, 43.3 elādiko vātakaphau viṣaṃ ca viniyacchati /
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Cikitsitasthāna, 15, 79.1 pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam /
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 16, 22.1 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram /
AHS, Utt., 35, 57.1 lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam /
AHS, Utt., 35, 66.2 kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam //
AHS, Utt., 36, 38.1 rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṃ nayet /
AHS, Utt., 36, 43.2 na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ //
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 36, 68.1 sakṣaudravyoṣatagarā ghnanti rājīmatāṃ viṣam /
AHS, Utt., 36, 86.1 pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam /
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
AHS, Utt., 37, 28.2 daśāṅgam agadaṃ pītvā sarvakīṭaviṣaṃ jayet //
AHS, Utt., 37, 35.1 saśaivaloṣṭradaṃṣṭrā ca hanti vṛścikajaṃ viṣam /
AHS, Utt., 37, 40.2 saindhavaṃ ca vinihantyagado 'yaṃ lepato 'likulajaṃ viṣam āśu //
AHS, Utt., 37, 59.1 aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ /
AHS, Utt., 37, 76.1 kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet /
AHS, Utt., 38, 19.1 lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ /
AHS, Utt., 38, 22.1 madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet /
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 91.2 vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 22, 38.2 āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam //
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
Divyāvadāna
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 13, 473.1 kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti //
Divyāv, 18, 576.1 ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ //
Harivaṃśa
HV, 6, 22.2 alābupātram ādāya viṣaṃ kṣīraṃ narottama //
Kirātārjunīya
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 422.2 sarveṣu sarvadivyaṃ vā viṣaṃ varjya dvijottame //
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 425.2 pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet //
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
Liṅgapurāṇa
LiPur, 1, 82, 55.2 mama pāpaṃ vyapohantu viṣaṃ sthāvarajaṅgamam //
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
Matsyapurāṇa
MPur, 133, 42.2 tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam //
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
Nāradasmṛti
NāSmṛ, 2, 20, 32.2 tulayitvā viṣaṃ pūrvaṃ deyam etaddhimāgame //
NāSmṛ, 2, 20, 34.2 kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet //
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
NāSmṛ, 2, 20, 48.1 varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet /
Suśrutasaṃhitā
Su, Sū., 38, 25.1 elādiko vātakaphau nihanyādviṣam eva ca /
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Ka., 1, 4.2 sisṛkṣavaḥ krodhaviṣaṃ vivaraṃ prāpya tādṛśam //
Su, Ka., 3, 29.2 anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ //
Su, Ka., 3, 34.1 yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi vā /
Su, Ka., 5, 9.2 bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram //
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 68.1 eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya /
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Su, Ka., 6, 28.2 muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate //
Su, Ka., 7, 31.1 pañcānāmaruṇādīnāṃ viṣametadvyapohati /
Su, Ka., 7, 35.1 devadālīphalaṃ caiva dadhnā pītvā viṣaṃ vamet /
Su, Ka., 7, 53.1 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ /
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Tantrākhyāyikā
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
Viṣṇupurāṇa
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
ViPur, 1, 18, 5.1 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ /
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
Viṣṇusmṛti
ViSmṛ, 71, 34.1 na viṣam //
Yājñavalkyasmṛti
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 111.1 evam uktvā viṣaṃ śārṅgaṃ bhakṣayeddhimaśailajam /
Śatakatraya
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
Amaraughaśāsana
AmarŚās, 1, 38.1 udānacalitaṃ reto mṛtyurekhāviṣaṃ viduḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.1 śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.2 darśanādyair api viṣaṃ yanniyacchati cāgadaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 8, 7, 41.3 tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata //
BhāgPur, 8, 7, 42.1 tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam /
Bhāratamañjarī
BhāMañj, 1, 1299.2 vicārapadamāsādya ruṣaṃ viṣamivāhayaḥ //
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
BhāMañj, 19, 30.1 alābupātre nāgaiśca viṣaṃ dugdhā balapradam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
DhanvNigh, Candanādivarga, 145.2 akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet //
Garuḍapurāṇa
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 84, 1.3 vidhāya kārpaṭīviṣaṃ grāmasyāpi pradakṣiṇam //
Gītagovinda
GītGov, 4, 21.2 paśyati viṣam iva vapuṣi saśaṅkam //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 260.2 viṣaṃ lūtāvṛścikākhusarpāṇāṃ ca kṛmīnvraṇān //
MPālNigh, 4, 27.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
MaṇiMāh, 1, 46.2 vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ //
Mukundamālā
MukMā, 1, 31.1 āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
Rasahṛdayatantra
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
Rasamañjarī
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RMañj, 4, 13.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
RMañj, 4, 23.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RMañj, 4, 31.2 viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt /
RMañj, 6, 5.1 mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /
RMañj, 6, 46.1 tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /
RMañj, 6, 77.1 arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /
RMañj, 6, 96.1 tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /
RMañj, 6, 133.0 hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //
RMañj, 6, 182.2 pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //
RMañj, 6, 237.2 ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
Rasaprakāśasudhākara
RPSudh, 2, 61.1 tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /
RPSudh, 3, 7.2 uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //
RPSudh, 5, 78.1 ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet /
RPSudh, 6, 62.2 bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 8, 28.1 tasyādhastād aṣṭayāmaṃ prakuryādvahniṃ śīte karṣamātraṃ viṣaṃ hi /
Rasaratnasamuccaya
RRS, 2, 131.1 carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet /
RRS, 11, 34.2 citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //
RRS, 12, 38.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ dhūrtabījaṃ tribhiḥ samam /
RRS, 12, 104.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
RRS, 12, 129.2 śulbaṃ viṣaṃ samāṃśena rasenārdreṇa mardayet //
RRS, 12, 145.2 viṣaṃ ca nepālaṃ haritālaṃ samaṃ tathā //
RRS, 13, 34.1 mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet /
RRS, 14, 27.1 bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam /
RRS, 15, 25.1 viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca /
RRS, 16, 43.1 dagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
RRS, 16, 72.1 viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam /
RRS, 16, 80.2 granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam //
RRS, 16, 99.1 mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
RRS, 16, 104.1 śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam /
Rasaratnākara
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, R.kh., 10, 47.1 kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi /
RRĀ, R.kh., 10, 59.2 na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam //
RRĀ, R.kh., 10, 60.1 viṣameva tadādāya majjatyambunidhāviva /
RRĀ, Ras.kh., 4, 81.1 oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā /
Rasendracintāmaṇi
RCint, 7, 22.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
RCint, 7, 23.2 viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //
RCint, 7, 37.1 mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
Rasendracūḍāmaṇi
RCūM, 10, 80.1 carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet /
RCūM, 14, 63.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 15, 40.2 tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam //
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
RSS, 1, 366.1 gomūtrapūrṇapātre ca dolāyantre viṣaṃ pacet /
Rasārṇava
RArṇ, 7, 39.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
Rājanighaṇṭu
RājNigh, 12, 120.1 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
Tantrāloka
TĀ, 3, 171.1 vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
Ānandakanda
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 4, 511.1 hiṅgulaṃ rasakaṃ kāntam indragopaṃ viṣaṃ tathā /
ĀK, 1, 4, 513.1 rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 1, 22, 79.1 pralepādyaiḥ paraṃ hanyādviṣaṃ sthāvarajaṅgamam /
ĀK, 1, 23, 18.1 kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret /
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 2, 1, 258.2 aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //
ĀK, 2, 4, 53.1 viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /
ĀK, 2, 8, 205.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
Āryāsaptaśatī
Āsapt, 1, 2.1 mā vama saṃvṛṇu viṣam idam iti sātaṅkaṃ pitāmahenoktaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 101.1 ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /
ŚdhSaṃh, 2, 12, 131.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /
ŚdhSaṃh, 2, 12, 170.1 dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /
ŚdhSaṃh, 2, 12, 178.2 triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 198.2 ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //
ŚdhSaṃh, 2, 12, 222.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam /
ŚdhSaṃh, 2, 12, 224.2 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
ŚdhSaṃh, 2, 12, 293.2 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 63.1 sarvatulyaṃ viṣaṃ dagdhaṃ sarvaṃ toyairvimardayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 2.0 sūtaṃ pāradaṃ viṣaṃ prasiddham gandhaṃ gandhakam etattrayaṃ śuddhamapi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
Bhāvaprakāśa
BhPr, 6, 8, 60.2 arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet //
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 201.1 rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /
BhPr, 6, 8, 204.2 tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 252.2 tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //
Gheraṇḍasaṃhitā
GherS, 5, 25.1 kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena vā kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
Haribhaktivilāsa
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 47.2 haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //
KaiNigh, 2, 133.1 śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 17.0 punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 70.1 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam /
Rasasaṃketakalikā
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 60.3 pathyāgnimanthanirguṇḍītryūṣaṇaṃ ṭaṅkaṇaṃ viṣam //
RSK, 4, 80.1 sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe /
RSK, 4, 127.2 sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet //
Rasārṇavakalpa
RAK, 1, 373.2 punarnavāyutaṃ gandhaṃ nāśayettrividhaṃ viṣam /
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 8.1 yathā tu dṛṣṭvā bhujagāḥ suparṇaṃ naśyanti muktvā viṣamugratejaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
Yogaratnākara
YRā, Dh., 181.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
YRā, Dh., 354.1 rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam /
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
YRā, Dh., 359.1 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā /