Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against serpents, snakebites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it / (1.1) Par.?
ahīnām apamā ratha sthāṇum ārad athārṣat // (1.2) Par.?
darbhaḥ śocis tarūṇakam aśvasya vāraḥ paruṣasya vāraḥ / (2.1) Par.?
rathasya bandhuram // (2.2) Par.?
ava śveta padā jahi pūrveṇa cāpareṇa ca / (3.1) Par.?
udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram // (3.2) Par.?
araṃghuṣo nimajyonmajya punar abravīt / (4.1) Par.?
udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram // (4.2) Par.?
paidvo hanti kasarṇīlaṃ paidvaḥ śvitram utāsitam / (5.1) Par.?
paidvo ratharvyāḥ śiraḥ saṃ bibheda pṛdākvāḥ // (5.2) Par.?
paidva prehi prathamo 'nu tvā vayam emasi / (6.1) Par.?
ahīn vy asyatāt patho yena smā vayam emasi // (6.2) Par.?
idaṃ paidvo ajāyatedam asya parāyaṇam / (7.1) Par.?
imāny arvataḥ padāhighnyo vājinīvataḥ // (7.2) Par.?
saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat / (8.1) Par.?
asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā // (8.2) Par.?
arasāsa ihāhayo ye anti ye ca dūrake / (9.1) Par.?
ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam // (9.2) Par.?
aghāśvasyedaṃ bheṣajam ubhayoḥ svajasya ca / (10.1) Par.?
indro me 'him aghāyantam ahiṃ paidvo arandhayat // (10.2) Par.?
paidvasya manmahe vayaṃ sthirasya sthiradhāmnaḥ / (11.1) Par.?
ime paścā pṛdākavaḥ pradīdhyata āsate // (11.2) Par.?
naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā / (12.1) Par.?
jaghānendro jaghnimā vayam // (12.2) Par.?
hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ / (13.1) Par.?
darviṃ karikrataṃ śvitraṃ darbheṣv asitaṃ jahi // (13.2) Par.?
kairātikā kumārikā sakā khanati bheṣajam / (14.1) Par.?
hiraṇyayībhir abhribhir girīnām upa sānuṣu // (14.2) Par.?
āyam agan yuvā bhiṣak pṛśnihāparājitaḥ / (15.1) Par.?
sa vai svajasya jambhana ubhayor vṛścikasya ca // (15.2) Par.?
indro me 'him arandhayan mitraś ca varuṇaś ca / (16.1) Par.?
vātāparjanyobhā // (16.2) Par.?
indro me 'him arandhayat pṛdākuṃ ca pṛdākvam / (17.1) Par.?
svajaṃ tiraścirājiṃ kasarṇīlaṃ daśonasim // (17.2) Par.?
indro jaghāna prathamaṃ janitāram ahe tava / (18.1) Par.?
teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ // (18.2) Par.?
saṃ hi śīrṣāṇy agrabhaṃ pauñjiṣṭha iva karvaram / (19.1) Par.?
sindhor madhyaṃ paretya vy anijam aher viṣam // (19.2) Par.?
ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ / (20.1) Par.?
hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ // (20.2) Par.?
oṣadhīnām ahaṃ vṛṇa urvarīr iva sādhuyā / (21.1) Par.?
nayāmy arvatīr ivāhe niraitu viṣam // (21.2) Par.?
yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat / (22.1) Par.?
kāndāviṣaṃ kanaknakaṃ niraitv aitu te viṣam // (22.2) Par.?
ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ / (23.1) Par.?
yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema // (23.2) Par.?
taudī nāmāsi kanyā ghṛtācī nāma vā asi / (24.1) Par.?
adhaspadena te padam ā dade viṣadūṣaṇam // (24.2) Par.?
aṅgādaṅgāt pra cyāvaya hṛdayam pari varjaya / (25.1) Par.?
adhā viṣasya yat tejo 'vācīnaṃ tad etu te // (25.2) Par.?
āre abhūd viṣam araud viṣe viṣam aprāg api / (26.1) Par.?
agnir viṣam aher nir adhāt somo nir aṇayīt / (26.2) Par.?
daṃṣṭāram anv agād viṣam ahir amṛta // (26.3) Par.?
Duration=0.078828096389771 secs.