Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 13.1 mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām /
ṚV, 1, 22, 15.1 syonā pṛthivi bhavānṛkṣarā niveśanī /
ṚV, 1, 22, 16.2 pṛthivyāḥ sapta dhāmabhiḥ //
ṚV, 1, 32, 5.2 skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 34, 7.1 trir no aśvinā yajatā dive dive pari tridhātu pṛthivīm aśāyatam /
ṚV, 1, 34, 8.2 tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam //
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 9.2 yat pṛthivīṃ vyundanti //
ṚV, 1, 39, 3.2 vi yāthana vaninaḥ pṛthivyā vy āśāḥ parvatānām //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 100, 18.1 dasyūñchimyūṃś ca puruhūta evair hatvā pṛthivyāṃ śarvā ni barhīt /
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 35.1 iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ /
ṚV, 1, 164, 47.2 ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate //
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 3.2 tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.2 abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 3, 7.2 devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu //
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 13, 5.1 adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ /
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 17, 5.2 adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ //
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 40, 1.1 somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ /
ṚV, 2, 40, 4.1 divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
ṚV, 2, 41, 20.1 dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam /
ṚV, 3, 1, 3.1 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ /
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 3, 8, 8.1 ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam /
ṚV, 3, 8, 10.1 śṛṅgāṇīvecchṛṅgiṇāṃ saṃ dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām /
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 30, 11.1 eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām /
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 46, 3.2 pra majmanā diva indraḥ pṛthivyāḥ proror maho antarikṣād ṛjīṣī //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 3, 54, 4.2 naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ //
ṚV, 3, 54, 19.2 śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 3.1 anamīvāsa iᄆayā madanto mitajñavo varimann ā pṛthivyāḥ /
ṚV, 3, 59, 7.2 abhi śravobhiḥ pṛthivīm //
ṚV, 3, 61, 4.2 svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ //
ṚV, 3, 62, 2.2 sajoṣāv indrāvaruṇā marudbhir divā pṛthivyā śṛṇutaṃ havam me //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 19, 8.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā //
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt /
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 5, 42, 16.1 praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ /
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 5, 56, 3.1 mīᄆhuṣmatīva pṛthivī parāhatā madanty ety asmad ā /
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 58, 7.1 prathiṣṭa yāman pṛthivī cid eṣām bharteva garbhaṃ svam icchavo dhuḥ /
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 83, 4.2 irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 84, 1.1 baᄆ itthā parvatānāṃ khidram bibharṣi pṛthivi /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 5, 85, 4.1 unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it /
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 11, 1.2 ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ //
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 18, 12.1 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 6, 44, 21.1 vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 27.1 divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ /
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 49, 6.1 parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatam apyāni /
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 6, 68, 4.2 praibhya indrāvaruṇā mahitvā dyauś ca pṛthivi bhūtam urvī //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 71, 5.2 divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam //
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 7, 2.2 ā sānu śuṣmair nadayan pṛthivyā jambhebhir viśvam uśadhag vanāni //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 34, 2.1 viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 53, 1.1 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īᄆe bṛhatī yajatre /
ṚV, 7, 60, 7.1 ime divo animiṣā pṛthivyāś cikitvāṃso acetasaṃ nayanti /
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 97, 1.1 yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 7, 100, 3.1 trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā /
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 7, 104, 23.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 25, 18.1 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 36, 4.1 janitā divo janitā pṛthivyāḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 41, 4.1 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ /
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad vā pṛthivyām adhi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad vā pṛthivyāṃ divi /
ṚV, 8, 54, 4.2 āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam //
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 89, 5.2 tat pṛthivīm aprathayas tad astabhnā uta dyām //
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 8, 8.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi /
ṚV, 9, 17, 2.1 abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīm iva /
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 57, 4.1 sa no viśvā divo vasūto pṛthivyā adhi /
ṚV, 9, 63, 27.2 pṛthivyā adhi sānavi //
ṚV, 9, 72, 7.1 nābhā pṛthivyā dharuṇo maho divo 'pām ūrmau sindhuṣv antar ukṣitaḥ /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 7, 1.1 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva /
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
ṚV, 10, 16, 3.1 sūryaṃ cakṣur gacchatu vātam ātmā dyāṃ ca gaccha pṛthivīṃ ca dharmaṇā /
ṚV, 10, 17, 6.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
ṚV, 10, 18, 12.1 ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 53, 5.2 pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān //
ṚV, 10, 55, 1.2 ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 10.1 sutrāmāṇam pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
ṚV, 10, 65, 4.1 svarṇaram antarikṣāṇi rocanā dyāvābhūmī pṛthivīṃ skambhur ojasā /
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 73, 9.2 pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu //
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 81, 6.1 viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
ṚV, 10, 88, 2.2 tasya devāḥ pṛthivī dyaur utāpo 'raṇayann oṣadhīḥ sakhye asya //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 88, 8.2 sa eṣāṃ yajño abhavat tanūpās taṃ dyaur veda tam pṛthivī tam āpaḥ //
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 89, 10.1 indro diva indra īśe pṛthivyā indro apām indra it parvatānām /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
ṚV, 10, 94, 12.2 ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ //
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 109, 7.2 ūrjam pṛthivyā bhaktvāyorugāyam upāsate //
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 111, 5.1 indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam /
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 125, 8.2 paro divā para enā pṛthivyaitāvatī mahinā sam babhūva //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 149, 1.1 savitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat /
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 183, 3.2 aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān //
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //